________________
सुग्गीव
सुग्गीवमुद्रीय पुं० सुन्दरया प्रीया कलिते खनामा नगरमे, उस०] १२ ० पत्र बलराजभाषा मृगाहत्या मृगापुत्र आसीत् । उत्त० १६० भूतानन्दस्य नाग कुमारेन्द्रस्य अश्यानी काधिपतौ स्था०५ ठा० उ० भ विष्यती नमवासुदेवस्य प्रतिशत्री सती
9
करस्य श्रीशीतलनाथस्य पितरि, स० । प्राय० ति० । प्रथ० । - | सुयश भि० शुक्रे हो या ॥ ८२ ॥ ११ ॥ इति
-
( २६५ ) अभिधानराजेन्द्रः ।
संयुक्रस्यास्यादेशः सुसुखं सिते, ०२ पा सुप सुख-०" अमादात
फांग-वध-ब-भाः " ॥ ८|४ | ३६६ ॥ इति खस्य घः । साते, "सुषे चिंतिज्ज इमाणु । प्रा० ४ पाय । सुघड - सुघट - पुं० । शोभनो घटः सुघटः । पूर्णकलशे, कर्म० । १ कर्म० 1
|
"
प।०२ अ० । २३२
मुचोइयमुचोदित ०ि आचार्यादिप्रेरिते, “वित्तीय इस नियं विष्णं इवर सुबह जब सुक, किच्चा कुडबई सया ॥१॥ " उत० १ ० । रामुचोयय-सुधोदक-भि शोभनरचितरि०१
।
सुचरित० सदाचरणे
अधि०६ सं० । प्रश्न० । सुष्ट्राचरिते, स्था० ६ ठा० ३ उ० । सुविधा सुचीर्य - वि० सुष्ठु चीर्णम सुवीर्थम् सूत्र०१० १३ श्र० | तीर्थकरदानादिके कर्मणि, स्था० ४ ठा० ३ उ० । सम्यक्प्रकारेण कृते संयमतपः प्रमुखे कर्मणि, उत्त० १३ श्र० । जी० ।
Jain Education International
सुचिकम्म सुचीकर्मन्न० सुचरितायां दानादिक्रिया
याम्, उपा० २ ० ।
सुचिकलीफल - वि० सुचरितं सुरक स्पुण्यकर्मबन्धादि तदेव फलं येषां तानि । तथा । शुभफलेपु, औ० "सुचिमा कम्मा सुचिफला भवन्ति" सुचरिता किया. दानादिकाः सुताः-पुनाति -
1
सुचिरकोण सुचिरक्रोधन- वि० चिरं क्रोध
त० २७ अ० ।
अ० ।
मुखय-सुखद शोभनपटे, श्री त्रि० । ।
-
सुषरा मुगृहा- बी०
[पयाशिवाम् पातालवृतादिषु ०१०३० (सुन्दरं नीटं करोति तन्त इहलोके निन्दायां सुधरो दृष्टान्तः कप्प ' शब्दे तृतीयभागे २२२ पृष्ठे गतः । ) सुघरा नाम सउनिया भन्नति ।
० ० ० चटका शेषे विशे० प्रा० म० नं० सुर्जपिय-सुजन्पितन००१०२१४० । सुघोष - सुघोष-पुं० | स्वनामख्यातायां शक्रघण्टायाम् आ० म० १ ० | देवप्रसिद्धे घण्टाविशेषे जी० ३ प्रति० १ फेन्द्रस्य हरिनामदेवः सुपः। भ० १६० २४०० भरतीतायामुन्स गियां जाते स्वनामस्याने पष्ठ कुलकरे, स्था० ७ ठा० ३ उ० । स० तृतीयदेवलोकस्थे स्वनामख्याते विमाने, स०६ सम० । ऋषभदेवस्य पञ्चसप्ततितमे पुत्रे. कल्प ०१ अधि० ७ क्षण | सुन्दर घोषयति, त्रि० । जी० ३ प्रति० १ अधि०२ उ० सुघोषा सुघोषा खा० गीतरतिगीतपण सोगंध
सुजया-सुजया स्त्री० राजगृहे नगरे श्रेणिकस्य राशः स्वनामख्यातायामप्रमहिष्याम्, अन्त० ( सा च वीरान्तिके धर्मे प्रविशतिवर्षपर्यायासिद्धेति अन्तरदशानां सप्तमवर्गस्य एकादशेऽध्ययने सूचितम् । )
२०
सुजस सुयशस् पुं० वभ पूर्वभवजीवस्य वज्रनाभस्य सारची पूर्वभय जी ००१० देवस्य सप्तत्रिंशतितमे पुत्रे, कल्प० १ अधि० ७ क्षण | सुजसा सुयश श्री० [पुरापस्य शिशुनागस्य भार्यायाम्, आव० ४ ० । श्रा० क० । श्रा० ० । ( 'स माहि' शब्देऽमिव भागे कथा गना) जम्बूदीपे भारते घश्यामपस जातस्य धर्मस्य तीर्थकरस्य मातरि, स० । नाच० | अनन्तजिनस्य मातरि प्रब० १० द्वार । सुजाइ सुजाति० भद्देषस्य निपतितमे पुत्रे, प०
दियो ०९००२ ३० स्था० (तत्पूर्वोतर जम्मकथा अगमसिने प्रथममा १७० पृष्ठ गता । ) सुचंद - सुचन्द्र -- पुं० | जम्बूद्वीपे ऐरयते वर्षे अस्यामवसर्पिजाते द्वितीय तीर्थकरे, स० । ति० ।
१ अधि० ७ क्षण । सुजाब-सुजात- वि० सुनिष्य. शा०१ २०१० सी० स्था०]] प्रश्न० | जं० सू०प्र० । परिपाकागते, जं०२वक्ष० । शोभनं जातं यस्य स सुजातः विशुद्धमणिकनकरत्नमुपपतेिजम्मदोषरहिते, जं० ४ वक्ष० । रा० बीजाधानादारभ्य जन्मदोपहिते ०२ यक्ष सुजन्मनि ओ० तथा सुजातानि यथोपमायोपपत्येोभवजन्मानि यानि शिप्रभृतीनि सुन्दर सम सुजातसमुन्द्राङ्गाः जी० ३ प्रति अधि० २३० । सुजातमिव सुजातम् । पूर्णदिनजाते, उपा० २ अ० । स्था० । गुणयोग्यता ० १ ० १ ० भी० " तुजायसुविमत्त सुरुत्रगा " सुजातम् - सुनिष्पन्नं जन्मदोषरहितस्यात् सुविक्रानां योनित्यभाषात् रूपं शोभनं समुदायगतं येषान्ते -
सुच्छि सुच्छिन्न- त्रि० । स्रुष्ट्रांच्ने शाकपत्रादी, उस० १
--
सुजाय
अ० । दश० ।
सुच्छेता सुक्षेत्रा- स्त्री० | स्वनामस्याते प्रामे यत्र दशस्थषिहारेण गतेो भगवान् प्रियं पृष्टः । प्रा० म० १ ० । सुक्षेप्रायां प्राये पीरसहित गोशालो कि विकुति वान् । आ० म० १ ० ।
पुजइ- सुयति- पुं० । साधुसमाचारचरणप्रवणे साधी, दर्श० ३ तत्व ।
For Private & Personal Use Only
www.jainelibrary.org