________________
सुक्कज्माण अभिधानराजेन्द्रः।
सुक्खवाय सेलोसगो, तत्तियमेत ना काल ॥१॥नणुरोहारंभा- ( ननु देवाना शुक्रवताः सन्ति उत नेत्युक्त 'गम्भ शम्दे ओ, झायर सुहुमकिरियाणियहिं सो । वोच्छिन्नकिरिय- तृतीयभागे ८३२ पृष्ठे।) मप्पडि-वाई सेलसिकालाम्म ॥२॥" इति । स्था०४ठा०९उ० ।
सुकमास-शुक्लमास-पु० । लघुमासे , वृ० ३७० । ध्यानभदे, स०३ सम। श्राव०। प्रव० । कल्प० । श्रा० म०।
सुकलेस्सा-शक्कुलेश्या-खी। शुचं क्रमयतीति शुक्रा सा अणुत्तरं धम्ममुईरात्ता, अणु तर माणवर झियाया।
चासौ लेश्या च शुक्ललेश्या । लेश्यामेदे, भातु। स० । सुसुक्कसुरक्वं अयडगसुकं , संखंड पगंतयातसुकं ॥१६॥"
। उत्त। उपा०। सूत्र०१ ध्रु०६०। (व्याख्या ' चीर ' शब्दे षष्ठ भागे १३६० पृष्ठे गता।)"यस्येन्द्रियाणि विषयेषु पगडमुखानि, सुकबडिसग-शुक्रावतंसक-न० । शुकदेवेनाधिणिते विमाने, संकल्पकल्पनविकल्पविकारदोषैः । योगैः स च त्रिभिरहो नि- नि०१ १०१ वर्ग ६ अ०। भृतान्तरात्मा,ध्यानोत्तम प्रधरशुक्रमिदं वदन्ति ॥१॥" दश०९
सुकवाद-शुष्कवाद-पुं० । परानों लघुवं च,विजये च परा. १०। शुक्के तु जन्मक्षयः । दर्श०४ तस्व । ग० । संघा०॥
जये। यत्रोक्री सह दुष्टेन,शुष्कवादः प्रकीर्तितः ॥१॥"इत्युक्तप्राय० । पौ । प्रा० चू०
लक्षण वादभेदे, द्वा० ७ द्वा० । अप० । सकड-सकृत-न० । शुभकर्मणि , 'सुक्कडदुकडकम्माणं फल- | सक्कसोणियसंभव-शक्रशोणितसम्भव-त्रि० । शुक्रं-रेतः शोविवागे प्राधयिषजति' स०१४५ सम० । कल्याणविणाके कर्म- | णितम्-धात ताभ्यां संभया येषां ते तथा । बीयरजोभ्याणि, सूत्र०२ श्रु०१०। कृत, त्रि०। सूत्र०२ श्रु०१०। मुम्पनेषु. स्था०२ ठा०३ उ०॥ सुकणाम--शुक्लनामन्-न । वर्णनामकर्मभेदे ; यदुदयाजन्तु
दो सुक्कसोणियसंभवा परम ता, तं जहा-मणुस्सा चेव, शरीरेषु शुक्लो वर्णो भवात तत् शुक्लनाम । कम० ६ कर्म० ।। पंचिंदियतिरिक्खजोणिया चेव । (सू० ८५ x ) सुक्कणिरोद-शुक्रनिरोध-पुं० । मैथुनाकरणाद्वीर्यनिरोधे, पं०- स्था० ३ ठा० ३ उ०। चू० । शुक्रनिरीधे चापुरुषत्वं स्यादिति । श्राह-यद्येवं शुक्र
मुकाभिजाइय-शुक्राभिजात्य-पुं० । शुक्रप्रधाने तथायिधे निरोधे अपुरुषत्वं भवति, नदेयमव्यवस्था यस्मानी भ
श्रावके, भ०४ श०५ उ० । भित्रमत्सरता-कृतज्ञता-सदारगवन्तः साधव पूर्वकोट्ययुषका अपि ब्रह्मचर्य धारय
म्भ-हितारम्भप्रधाने, पं० सू० । भ० । न्ति न च तेषामपुरुषत्वं भवत्यतः समयविरुद्धमुदाहतम्। आचार्य श्राह-न: सिद्धान्तापारज्ञानात् इह सामान्येन सुक्काभोग-शुक्लाभोग--पुं०। शुद्रशानोपयोगे,पो०१३ विव०। सूत्रमभिहितम्-तत्र ये शकुनिनस्तत्कर्मसेविनः पक्षिका मक्षि- मुक्किय-मुक्रीत-त्रि० । सुष्टु क्रीते , 'सुक्किय वा सुविक्कियं' का इव शाल(लू )काद्या उत्कटवेदास्तान्प्रतीत्य सूत्रनिपातः- सुक्रीतं चेति केनचिकीत सत् दर्शितं सत्सुक्रीतमिति न यस्मातेषां वेदप्रादुर्भावनिरोधेन नपुसकत्यमापद्यते ततो व्यागृणीयात् । दश०७०। न विरोधः । पं० चू०२ कल्प।
मुक्किल-शुक्ल-त्रि० । "लात्" ॥ ८।२।१०६ ॥ इति पूर्व सक्वपक्ख-शुक्लपक्ष-- । ज्योत्स्नायति मासा, ज्यो०४ पा
इत् । सुक्किल । सुइलं । प्रा० । शुक्लवर्णयति, स्था० १ हु। यत्र धूवराहुः चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्ना-ठा० । श्रा० म०। जी । प्रज्ञा। सू०प्र०। प्राचा।स। धालतया शुक्ल पक्षः स शुक्रपक्षः । जं०७ वक्षः। लघुमासप्रायश्चित्ते, सुकिल्लतेयलहुया सुकिल्ला नाम लहुगा।' सुक्कपक्खिय-शुक्लपाक्षिक-पुं० । शुक्लपक्षसंभव, स्था।
नि० चू०१उ । स्था।
मुक्कीड-सुक्रीड-पुषसुक्रीडो देवगजानां सुष्टु-अतिशयेन विहाणेरड्या परमत्ता, तं जहा-किरहपक्खिया चेच, परमरमणीयतया क्रीयते इति सुक्रीडः । परमक्रीडास्थाने, सुक्कपक्खिया चव जाव वेमाणिया । (सू० ७६+) ज्यो०१० पाहु। शुक्लो विशुद्धत्वात्पक्षोऽभ्युपगमः शुक्लपक्षस्तेन चरति
सुक्ख-शुष्क-त्रि० । “शुष्कस्कन्दे था" ॥।२५॥अनेन शुक्लपातिकः शुक्लत्वं च क्रियावादित्वेनेनि , आह च
कस्य वा खकारः । सुक्खं । सुकं । शोषमुपगते, प्रा०। "किरियावाई भब्वे . नो अभव्वे सुक्कपक्खिए किराह
स्था। नि० चू०। पक्खिए" त्ति-शुक्लानां नास्तिकत्वेन शुक्लानां पक्षा
सौख्य-न० । भागसम्पाद्यानन्दविशेषे, स्था०४ ठा०४ उ० । वर्गः शुक्लपक्षम्तत्र भवः शुलपाक्षिकः । स्था० २ ठा० दसविहे सुक्ख पमत्ते,तं जहा-"प्रारोग्गदहमाउं,अङ्ग्रेजं २ उ० । पं० सू० । श्रा० । अपार्टपुद्गलपगवताभ्य- काम भोगसंतोसे अस्थि सुखभोगनिक्ख-म्ममेव तत्तोश्रतरीभूते संसार, पश्चा० १ विव०। ध०। स्था० । पं० णावाहे ॥१॥" (सू०७३७x) स्था०१०ठा०३ उ०। म०। ग०। प्रज्ञा । यो०बि० । भ० ।
सुक्खदिय-शुष्कहति-पुं०। शोषमुपगते धर्मम यजलाधारसुक्कपाल--शुल्कपल-पुं० । राजकरग्रहणस्थाने, स्था० ८
भाजनविशेष, अणु। ठा०३उ०।
मुक्खवाय-शुष्कवाद-पुं०। शुष्क पब शुष्को--भारसा, गलसक्कपोग्गल--शुक्रपदलपुं। रेतास. स्था०५ ठा०२०।। तालुशोषमात्रफल इत्यर्थः , स खासी यावथ कमपि वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org