________________
सु
सिसि जाव भोगाइगाए मुकमहमाहचाए उपत ते से सुके महग्गहे अगोपवले समाये जाय मामामणपतीए एवं खलु गोयमा ! सुकेणं महग्गहेणं सा दिव्वा जाव अभिसमभागए एगं पलियोवमट्ठिती सुके यां भंते ! महग्गहे ततो देवलोगाओ उक्खए कहिं गहितका सिज्महिति है, गोषमा ! महाविदेवासे ?, सिज्झिहिति । नि० १ श्रु० ३ वर्ग ३ अ० ।
द्वाचत्वारिंशत्तमे महाप्रदे, कल १० १ अधि० ६ क्षख । चं० प्र० । स्था० । सूर्यादि प्रद्देष्यन्यतमे प्रदे, स्था० ८ ठा० ३ ॐ० । प्रज्ञा० | सू० प्र० । श्री० ।
दो सुका । स्था २ ठा० ३ उ० ।
एव
शुक्ल - न० | शोधयत्यष्टप्रकारं कर्ममलं शुचं वा शोकं क्लमयस्यपनयतीति निरुक्तविधिना शुक्तम् । प्र६० ६ द्वार । चातु० । श्राव० । चा० चू० । ध्यानभेदे, उत्त० ३० अ० । व। एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपबाधसंमोहादिलि गम्यं माचादिसाधकं विश्वम् अत्र व धर्म तपसी निर्जरार्थत्वात् नार्लरौद्रे बन्धहेतुत्वादिति । प्रव० ६ द्वार । संवत्सरादूर्ध्वं क्रियामलत्यागेन संवत्सरे कालात्ययेन शुक्रं ध्यानं भवति । पो०१२ विव० । अभिनवृत्ते श्रमत्सरिणि कृतज्ञैः सदारम्भिणि हितानुबन्धे, पं०सू० ४ सूत्र । " सुके सुक्का भिजाइए " । भ० ८ श० ५ उ० । अष्ट० । त्रि । शुभे सूत्र० १ ० ६ ० । शुल्क- न० । मूल्ये, शा०१ शु०८ प्र० । कल्प० । दाने, भ० ५५ श० । राजदेये द्रव्ये, इत्यन्ये । पृ० १३०२ प्रक० नि० । शुष्क - त्रि० । नीरसे, भ० २ ० १ उ० । स्तोकव्यञ्जने, नश० ५ ० १ उ० । वहयचणकादौ श्राचा० १ ० ६ अ० ३ उ० । सुकच्छगिया-शुष्कदनिका श्री० शुष्कगोमयपि
( १५५) अभिधानराजेन्द्रः ।
Jain Education International
"
अणु० ।
मुकच्छेवाडिया शुल्कच्छेवाडी- श्रीपशुका
दिफलिकायाम् देवानादिफलासादेशविशेषका तीय शुकवर तूपमानत्वेन ते । जी० ३ प्रति० ४ अधि० । रा० । सुकजलोपा - शुष्कजलीका श्री० [जलीका जलजन्तुषि शेषस्थास्थित, अणु० । सुपरभाग- शुध्यानन० शुक्लामपीतिश चिन्तायां व्यायने ि नेता काचिविधइत्यर्थः शुन
"
नं च शुक्लध्यानम् । तस्मिन् आव० ४ श्र० । दोषमलापगमाच्छुचित्वं तदनुषङ्गाच्छुक्लध्यानम् । सम्म० ३ काण्ड । शुक्रं शुभाषिसरितं वनमन्तःकर यस्मिन् ध्यान ध्यानमा ०४ अथ शुक्लमादति पृथक्त्वेन का धितानामुपादादिपर्यायान या वि भाषेनेत्यभ्ये, वितक-विकल्पः पूर्वगतश्रुतालम्बनो नानान
•
"
"
सुझाव यानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालक्ष्यनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम् श्रर्थाव्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामम्यनरस्मादन्यतरस्मिधिति विचारो पागलङ्क्राति'रिति ( तस्या ६ अ ४६ सू० ) वचनात् सह वि चारे सवारि सर्वधनादित्यादिसमासान्तः, उ “उपायद्वितिगाई या जगदमि नानापज्जयाणं । नाणानयागुसरणं. पुव्वगय सुयानुसारे ॥ १॥ सवियारमत्थवंदण - जोगंतर पदमसुहोति सचिवारमा मावस्स || २ ||” इत्येको भेदः, तथा 'एगत्तवियक् त्ति एकत्वेन - श्रभेदेनोत्पादादिपर्यायाणामन्यन मैकपययालम्बननयेत्यर्थो विरा:- पूर्वगता रूपरूप वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोतिरादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादम्यत्र निर्यात प्रदीपस्य स्रीति पूर्वपदिति, उच" सयं निवासरईमिय वि उप्पायरिगाम पाए ॥ १ ॥ अवियारमत्थवंजण- जोगंतरश्र तयं बिइयसुकं । पुत्र्वगय यालवण-मेगत्तवियक्कमविया रं ॥ २ ॥” इति द्वितीयः तथा 'मकिरिति निप
"
1
बाग्योगस्थानियकाययोगस्थैनम् अतः सूक्ष्म कियाकायिकी उपादिका सिधा न
यत इत्येवंशीलमनिवर्ति प्रबर्द्धमानत र परिणामादिति । भ नेि च - " निव्यागमणकाले, केवलिखो दर निरुद्ध जोगइस सुमरियान कार्याकिरिय॥" इति दतीयः तथा समुरिए सिमु क्षीय क्रिया कार्यपादिकाशीकर निरुद्धयोगत्वेन यस्मिंस्तत्तथा, 'अप्पडियार' त्ति अनुपरतिस्वभावमिति चतुर्थः, आह - " तस्सेव य सेलेसी-गयस्स सेलो व निप्पकंपस्स । वोच्छिन्नकिरियप्पाड - बाई झाखं परमसुककं ॥ १ ॥ इति इद यान्ये शुक्लमेदद्वये अयं कमः - केवलीकिलान्तर्मुहूर्त भाषिनी परमपदे भयोपग्राहिक - नीयादिषु समुद्घाततो निसर्गेण या समस्थितिषु सत्सु यो गनिरोधं करोति तत्र च
9
'पजत्तमेत्तसन्नि - स्स जत्तियाई जश्न जोगस्स ।
ति मणोदया, तब्बावारो य जम्मेत्तो ॥ १ ॥ समम निमाणो सो मणसो सम्वनिरोधं, कुण्इ श्रसंखेजसमपहिं ॥ २ ॥ परमेर्विदिय जोगाउ तदसंखगुणविहीणे, समय समय निरंतो ॥ ३ ॥ सय्यबजोगरोदर समाई। तत्तो श्र सुडुमपणग-स्स पदमसमश्रावयन्नस्स ॥ ४ ॥ जो किर जहन्नजोगो, तदसंखेज्जगुणहीणमेकेके । समय निरंभमाणो, देहविभाग व मुश्चंतो ॥ ५ ॥ संमह स काय जोगे, संखाईतेहि चैव समाह । तो कयजोगनिरोधो, सेलेसीभावणामेइ ॥ ६ ॥ " शैलेशस्येव - मेरोरिव या स्थिरता सा शैलेशीति, “हरामश्च भति
For Private & Personal Use Only
"
,
www.jainelibrary.org