________________
सुकहिय
अभिधानराजेन्द्रः। सुकहिय-सुकथिक-त्रि० । शोभनो मध्यस्थः कथकः प्रतिपा- गते , नं । भ० । अकर्कशम्पर्श , जी० ३ प्रति०४ ६का यस्य तत् सुकथिकम् । यथार्थशानिभिः प्रतिपादिते, अधि० । स्था० । औ० । रा० । अन्त० । नं० । 'सुकुप्रश्न.२ संवन्द्वार ।
मारलंगभद्द' सुकुमारश्चासौ भद्रश्च भद्रमूर्तिरिति समा. सुकथित-त्रि० । न्यायाबाधितत्वेन कथिते, प्रश्न १ संव०
सो लकारककारी स्वार्थिको । भ० १६ श० १ उ० ।
सुकुमालपाणिपाया" सुकुमारी कोमली पाणी च पादौ द्वार।
च यस्य स सुकुमारपाणिपादः । स्था०६ ठा०३ उ० । रा०। सुकाल-सकाल-पुं०। सुकाल्या अय पुत्रः सुकालः । कूणिक
"सुकुमालविकिसकेसहत्था" सुकुमारः स्वरूपेण विकीणों महाराजाग्रमहिष्याः सुकाल्या अात्मजे, अन्त। (सच
व्याकुलचित्ततया केशहस्तो धम्मिल्लो यस्याः सा सुकुसंग्रामहेतार्नरकं गत्वा तत उद्धृत्य महाविदेहे सेत्स्यति।)
माला वा विकीर्णाः कशा हस्तौ च यस्याः सा तथा । भ. जंबू ! तेणं कालेणं तेणं समएण चंपा नामं श० ३३ उ.। नगरी होत्था । पुनभद्दे चेइए कोणिए राया । सुकुमालिया-मुकुमारिका--खी० । भारते वर्षे चम्पायां नगपउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स या सागरदत्तसार्थवाहपुत्र्याम्, एव परभवे द्रौपदी नाम दा. रनो भज्जा कोणियस्स रनो चुल्लमाउया सुकाली नामं
रिका जाता । झा०१ श्रु० १६ अ० । (तत्कथा 'दुबई' शब्ने
चतुर्थभागे २५८२ पृष्ठे उक्ला ।)स्पशेन्द्रिये उदाहतायां बसन्तदेवी होत्था, सुकुमाला । तीस पं सुकालीए देवीए |
पुरराजस्य जितशत्रो र्यायाम , श्रा०म० ११०। श्रा० पुत्ते सुकाले नाम कुमारे होत्था, सुकुमाले । तते णं से
चू० । ग०।०। श्राचा सुकाले कुमारे अन्नया कयाति तिहिं दंतिसहस्से हिं जहा
सुकुल-मुकुल-न० । इक्ष्वाक्वादियंशे, स्था० । तथा-सुकुले कालो कुमारो निस्वसेसं तं चव जाव महाविदेह वासे इक्ष्वाकादिके प्रत्यायातिर्जन्मतो सुलभमिति । अत्राभिअंतं काहिति ॥ २॥ नि०१ श्रु० १ वर्ग २ अ०।। हितम्-"आर्यक्षेत्रोत्पत्ती, सत्यामपि सत्कुल न सुलभं स्यासुकाली-सुकाली-स्त्री० । स्वनामख्यातायां कृणिकस्याग्रम
त् । सच्चरणगुणमणीनां, पात्रं प्राणी भवति यत्र ॥६॥” इति ।
स्था० ८ ठा० ३ उ० । सुकुले इक्ष्वाकादौ देवलोकात् प्रहिष्याम् , अन्त।
तिनिवृत्तस्याजातिजन्म आयातिर्वा आगतिः सुकुलप्रत्यातेणं कालेणं तेणं समएणं चंपा णामं गयरी होत्था, जातिः सुकुल प्रत्यायातिर्वा तामिति । स्था० ३ ठा०३ उ०॥ पुस्मभद्दे चेतिए कोणिते राया । तत्थ णं सेणियस्स रमो श्राचा० । ०। भजा कोणियस्स रमो चुल्लमाउया सुकाली नाम देवी सुकृत-सुकत-नक स्वराणां सरा प्रायोऽपभ्रंशे" ॥८।४।३२६॥ होत्था, जहा काली तहा सुकाली विनिखंता जाव बहू- इति ऋत ऋत्वम् । सुकृतम् । पुण्ये, प्रा०४ पाद । हिं चउत्थं जाव भावेमाणे विहरति । तते णं सा सुकाली सुक-शुक्र
| सुक्क-शुक्र-न । सप्तमे धातौ , ज्ञा० १ नु१०। रेतसि ,
स्था०२ ठा०३ उ०) वीय, तं०। (अकादानाच्छ्क्रनिष्काशनअजा अप्पया कयाती जेणेव अजा चंदणा अजा जाव
म् 'अंगादाण' शब्दे प्रथमभागे ४० पृष्ठे गतम् ।) महाशुक्रम्य इच्छामि णं अज्जो तुब्भेहिं अम्भणुमाया समाणी क- सप्तमदेवलोकस्य देवे, विशे० प्रव० । सप्तमदेवलोकविणगावलितवोकम्म उवसंपज्जिता णं विहरति । तो एवं जहा। मानभेदे . । स०१७ सम० । सप्तमदेवलोकस्येन्द्र , स्था० १० रयणावली तहा कणगावली वि नवरं तिसु थाणेसु श्र
ठा०३ उ०। दुमातिकरे जहा रयणावलीए छट्ठातिं एकाए परिवाडीए
___ नच्चरित्रम्एगे संवच्छरे पंच मासा वारस य अहोरत्ता चउराह पंच
जंबू तेणं कालेणं तेण समएणं चंपा नाम नगरी होवरिसा नव मासा अट्ठारस दिवसा सेसं तहेब नव वासा
स्था , पुनभद्दे चइए, कूणिए राया, पउमाई देवी। तत्थ परियातो पावणिता जाव सिद्धा ।। ५ ।। अन्त०१ श्रु.
ण चंपाए नयरीए सेणियस्स रनो भजा कोणियस्स रन्नो । ८ वर्ग १ अ०।
चुल्लमाउया सुकाली नामं देवी होत्था। तीसे ण सुकाली
ए पुत्ते सुकाले नाम कुमारे । तस्स ण सुकालस्स कुमारसुकिद-सुकृत-न०। " स्वराणां स्वराः प्रायोऽपभ्रंशे"॥४॥
स्स महापउमा नाम देवी होत्था,सुकुमाला । तते णं सा म३२६ ॥ इत्यपभ्रंशे स्वराणां स्थाने प्रायः स्वराः । सुकिदु।
हापउमा देवी अन्नदा कयाई तसि तारिसगंसि एवं तहेव सुकिश्रो । सुकिउ । पुण्ये, प्रा०४ पाद। सुकुमारकोमल--सुकुमारकोमल-त्रि० । अत्यन्तकोमले, औ०। महापउमे नामं दारते जाव सिज्झिहिति नवरं ईसाणे
कप्पे उबवानो उक्कोसटिइओ तं एवं खलु जंबू! समणेसुकुमाश्या--सुकुमारता-स्त्री० । कोमलस्पर्शतायाम् , यू०१। उ०३प्रक०।
ण भगवयाजाव संपत्तेण एवं सेसा वि अट्ठ नेयव्या । मा सुकुमाल सुकुमार-त्रि० । अतिकोमले, शा० १ थु०१० । तातो सरिसनामाअो। कालादीण दसएहं पुत्ता प्राणुपकामले, ० १ ३० ३ प्रक० । उत्त० । स्था० । जी० । मृदुल्यं वीए-"दोपहं च पंच चनारि, तिरहं तिराहं च होति ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org