________________
(419) अभिधान राजेन्द्रः ।
सुमा
सुसुमा संसुमा श्री० । राजगृहवास्तव्यस्य धनश्रेष्ठिनः कव्यायाम् आ० क० १ ० ० ति० । श्रा० चू० । संथा० । ( 'चिलाइपुस' शब्दे तृतीयभागे १९८८ पृष्ठे कथा ।) सुंसुमार - शिशुमार - पुं० | मत्स्यविशेषे, उत०३६ ० | जी० | प्रज्ञा० । सूत्र० । श्रा०सू०| स्वनामख्याते नगरे, यंत्रैकरात्रिकीप्रतिमाप्रतिपक्षं वीरजिनं शकतिरस्कारार्थी भ्रमरः प्रणनाम । स्था० १० ठाउ० प्र० म० । सुक शुक- पुं० । कीरे, प्रश्न० २ श्र० द्वार । सुकंत--सुकान्त-पुं० । शृषभदेवस्य पुत्रे, कल्प० १ अधि० ७ क्षण | सुकान्तः कान्तियोगात् । स० । सुकच्छ-सुकच्छ-पुं० द्वितीयविजय क्षेत्रयुगले, जं०४वक्ष० । ( अस्य वर्णनं ' गाहाबई' शब्दे तृतीयभागे ८७३ पृष्ठे उक्तम् । ) मुकच्छकूड-सुकच्छकूट - पुं०] नपुं०। जम्बूद्वीपे सुकच्छदीर्घ ताढ्यस्य स्वनामख्याते कूटे, स्था०२ ठा० १ उ० | जं० । सुकड-सुकृत--त्रि० । स्रुष्ठु निर्वर्त्तिते, उत० १ अ० । सुटुकृते, उत० १ श्र० । श्राचा० । दश० । सुकड क्खनिरिक्खिय--सुकट दनिरीक्षित - न० । सुष्ठु नेत्रविकार निरीक्षणे, तं० । सुकडाइभाव सुकृतादिभाव- पुं० । सुकृतदुष्कृतकर्मपुरुषाका रानयत्यादिभाव, पा० ४ विव० ।
सुकड सेवण--सुकृतासेवन - न० | सुकृत्यस्य सति विवेके नियतभाषिणो खण्डभावासिद्धेः पर कृता मोदनरूपस्य सेवने,
पं० सू० १ सूत्र । सुकढ़िय-सुक्यथित - श्रि० । यथोक्ताग्निपरितापिते, जी० ३ प्रति० ४ श्रधि० । सुकण्ह--सुकृष्ण-पुं० । कूणिकस्य महाराजस्य सुकृष्णाया श्रप्रमहिष्याः पुत्रे, नि० । ( स च संग्रामे हतो नरके उपपद्य महाविदेह सेत्स्यतीति निरयायलिकानां प्रथमवर्गस्य पञ्चमे श्रध्ययने सूचितम् । )
सुकण्हा - सुकृष्णा -- स्त्री० । स्वनामस्यातायां श्रेणिकाप्रम हिण्याम्, अन्त० ।
एवं सुकरावि नवरं सत्तसत्तमियं भिक्खुपडिमं उब-संपत्ति यं विहरइ पढमे सत्तए एक्केकं मोयणस्स दर्ति पडिगति एक्केकं पाणगस्स । दोचे सतए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति । तच्चे सतते तिष्ठि भोयणस्स तिमि पाणयस्स, चउत्थे सत्तए ४, पंचमे सत्तए ५, बडे मत्तए ६, सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिगाहेतिसत पाणयस्स, एवं खलु एयं सत्तसत्तमियं भिक्खुपडिमं गूणपसा रातिदिएहिं एगेण य छनउरण य भिक्ख|सतेणं श्रहासुत्ता ०जाव आाराहेला जेणेव श्रज्जचन्दा अज्जा तेणेव उवागया, अज्जचंदणं श्रअं वन्द
२३०
Jain Education International
For Private
सुकरण
ति नम॑सति २ चा एवं क्यासी-प्रच्छामि यी प्रजातो तुम्मेहिं श्रब्भणछाया समाथी अमिय भिक्खुपडिमं उवसंवजिसा णं विहरेत्तते, महासुरं । तते यं सा सुकहा जा भजचंदणाए अब्भणुष्पःता समाणी श्रद्धमियं भिक्खुपडिमंउवसंपज्जित्ता गं विहरति । पढमे अट्ठए एकेकं मोयणस्स दसिं पडि० एकेक पाणयस्स० जाव अट्टमे अट्ठए अट्टट्टभो
स्म पडिगाहेति अड्ड पाणगस्म । एवं खलु एयं अड्डमियं भिक्खुपडिमं चउसट्टिए रातिदिएहिं दोहि य अट्टासीतेहिं भिक्खासतेहिं अहा जाव नवनवमियं भिक्खुपडिम उवसंपत्ति णं विहरति । पढमे नवके एकेक भोय
स दर्त्ति पडिगाहेति एकेकं पाणयस्स० जाव नवमे नव नव२ भोयदति पडिगाहेति नव२पाणयस्स पडिगाहेति । एवं खलु एतं नवमियं भिक्खुपडिमं एकासीयरातिदिएहिं उहि य पंचुत्तरेहिं भिक्खासतेहिं महासुतं दस दसमियं भिक्खुपडिमं उवसंपज्जिता खं विहरति । पढमे दससे एकेक भोयदतिं पडिगाहेति एकेक पायगदसिं० जाब दसमे दस दस दस भोगणदति पडिगाहेति दस दस पाणस्स दर्त्ति पडिगाहेति । एवं खलु एवं दसदसमियं भिक्खुपडिमं एकेणं राईदियस एां श्रद्धछट्ठेहि य भिक्खा सतेहिं महासुतं • जान धाराकम्मेहिं अप्पाणं भावेमाणी विहरति । तए गं सा कहा हेति २सा बहुहिं चउत्थ० जाव मासद्धमासविविहतवो
०
जातेयं उरालेयं ० जाव सिद्धा । (०२१४ ) मन्त० १ श्रु ८ वर्ग ४ श्र० ।
सुकप्प - सुकल्प-पुं० शानदर्शनादिषूपयांगे, पं० भा० । दंसणनाणचरिते, तत्रविण विकालमुज्जुसो । चिं पसंसि य, वयणम्मि तं जासु सुकप्पं । सुकष्पविहारीणं, एगंताऽऽराहणा य मोक्खा य । आराहणा य मोक्खे, चेत्र च्छिष्मो य संसारो । पं० भा० ३ कल्प |
इयाणि सुकष्पो तत्थ गाहा। दंसणनाणाइसुनि पसंसिश्रो पवणे सो भणति । गाहा सुकष्पविहाराह । गाहासिद्धं एस सत्या सुकव्यपकव्ये श्रणुगंतव्या, श्रकल्पबिहारी आराहणा य मोक्त्रेण चेष छिनो उ संसारो । पं० सू० ३ कप ।
सुकम्माण- सुकर्म्मम् श्रि० । सुकृतकर्मकारिणि, प्रा० ३ पाद । सुकय- सुकृत त्रि० । सुष्ठु रचिते. उपा० अ० शोभिते, प्रा०
म० १ ० | कप० । प्रज्ञा० बो० मी० रा० प्रश्न० ।
सुकर - सुकर - त्रि० । कर्तुमलं समर्थे, श्राचा० १ ०६ अ०१३० । सुकरण - सुकरण - न० । बधादिकानामेकादशानामन्यतमस्मिन् शोभले करणे, प्रश्न० २ श्र० द्वार
Personal Use Only
www.jainelibrary.org