________________
अभिधानराजेन्द्रः।
संवकट सइय-शुचिक-त्रि०। पवित्रे, शा०१ ध्रु०१५। भ०।। सुंदरभाव-सन्दरभाव-पुं०। शुभभावे, पश्चा०४ विव० । शुचीकृत, .१०२ प्रक० ।
सुदरमंगुलभाव-सुन्दरमालभाव-पुं० । शुभेतरपदार्थ, प्रा. सुइर-शुचिरम्-अन्य । प्रभूते , माद०४०।
म. १०। सुइसेह-शुधिशैक्ष-पुं०बोक्षशिष्ये, व्य०६०। ।
सुंदरिय-सौन्दर्य-न।" स्याद्रव्यचैत्यचौर्यसमेषु यात्" सुउज्जुमार-सुजुकार-पुं० । सुष्ठतिशयेन अस्तस्करणशीलः । संयते, सून.१४०५०।
॥८।२ । १०७ ॥ इति यात्पूर्व इत् । प्रा०। प्रषिकलशरीर.
स्वे, मा० म०१०। मुउरिस-सुपुरुष-पुं० । "क-ग-ब-ज-त-द-प-य-धौ प्रायो
सुंदरी-सुन्दरी-खी०। ऋषभदेवस्य सुनहाया भार्यायाम् , लुक" ।।१।१७७॥रतिपस्य खुकि। "खरस्योवृत्ते" ॥ १ T॥ति संधिषिरहः । उत्तममनुष्ये । प्रा०१ पाद ।
पाहुबलिना सहजनिताया भरतचक्रिस्त्रियाम् , कल्प०१.
धि०७ क्षण मा०म० । भा० ० । पचास्सा भ्रमणी सुए-श्वम्-अध्य० । प्रभाते प्रागामिदिने , उत्त०२०।।
जाता । श्रा०म०१०। सुभोयारा-सुखावतारा-स्त्री०। सुखनाषतारो जलमध्ये प्रवे.
सुंदरी प्रजा पंचधणुसयाई उद्धं उच्चत्तणं पन्नत्ता । शनं यासु ताः सुखावताराः। प्रक्रिपतीयां बाप्याम् ,रा| सुखोतारा-सा० । सुखमोत्तारो जलमभ्याइदिमिर्गमनं
स्था० ५ ठा०२ उ० । सुन्दरी प्रजा पुव्यसयसहस्साई यासु ताः सुखोत्ताराः। प्रतिष्टतीर्थायां पाप्याम् , रा०।
सध्याउयं पालयित्ता सिद्धा। स०८४ सम०। सुंक-शुल्क-न० । विक्रेयतया भाण्डे,हा० १ भु०१०। नासिक्यपुरे नन्दभार्यायाम , नं० । प्रा० म०। प्रा००। सुंकलितण-शुकलितृण-न० । क्षणभेने , प्रहा० १ पद । सुंदरीणंद-सुन्दरीनन्द-पुं० । नासिक्यपुरे सुन्दरीनाम्या सुंग-शुक-पुं० । खनामख्याते ऋषी, जं०७वक्षः। खिया भर्तरि, नासिकं नगरं नंदो वणियजो सुंदरी से भसंठ-शुण्ठ-पुं० । पर्वकवनस्पतिभेदे, प्राचा० १ श्रु०१०
जा। सा तस्स अतीव बल्लहा खणमपि तस्स पास न मुं५उ०।
चा त्ति लोगेण सुंदरीनंदो ति तस्स नामं पाइयं । मा० मुंठय-शुएठक-म० । मांसपेशीपचनके , स्था० ४ डा०४ उ०
म.१०। सूत्र०।
संदेर-सौन्दर्य-न। “एच्छय्यादी"||५७॥ इत्यादेरस्य वि. संठी-शुपठी-खी। शुष्कलवरे, प्रा००१मा प्रवः।
कपनत्यम् ।प्रा०"उरसौन्दर्यादौ"८१११६०॥इति प्रोत उस्व. संड-शौएड-पुं०। "उत्सौन्दर्यादौ" ॥८१॥१६॥ इति भौतः
म् । प्रा०"ब्रह्मचर्य-तूप-सौन्दर्य-शौण्डीये यो रः॥८२।६३॥
इति यस्य राप्रा० । सुन्दरस्य भावः व्यम्। चारुतायाम्,"अ. उस्वम् । धूर्ने , प्रा०१ पाद।
अप्रत्यककानां यः, सन्निवेशो यथोचितम् । सुश्लिष्टः सन्धिसुंडा-शुएडा-स्त्री०। हस्तिनासायाम् , प्रा०म०१०।
बम्धः स्यात् , तत् सौन्दर्यमुवाहतम् ॥१॥" इत्युक्त अनादीनां सुंडिया-शुण्डिका-स्त्री०। पिटिकाकारे सुरापिएस्थेवन
मनोहरत्वे, वाच० प्रा० । भाजन , स्था०८ ठा० ३ उ०।
| संभ-शुम्भ-पुं० । नमिनाथस्य प्रथमगणधरे, प्रव०८ द्वार । सुंदर-सुन्दर-त्रि० । शोभने, मा०म०१०। मनोहरे, स०। वैरोचनेन्द्रबलिभार्यायाः शुम्भायाः पूर्वभयपितरि,का।शुब्य० । मौकानपुंग युक्ते, पिं० ज०। पुं त्रयोदशजिनस्य पू
म्भायाः सिंहासने, नपुं० । हा०२ श्रु० २ वर्ग १०। प्रभवे जीवे, स०।
संभय-शुभक-त्रि० । शुभ्रवर्णकारिणि, अनु। सुंदरंग-सुन्दराङ्ग-न० । रुचिरशरीरे, अधिनदेहे , ध०३
सुंभवडिंसग-शुम्भावतंसक-न० । बलिचञ्चाया राजधान्या अधिक।
पल्यप्रमहिष्याः शुम्भाया मायासविमाने, शा०२ श्रु०२५सुदरगुरुजोग-सुन्दरगुरुयोग-पुं०। ज्ञानादियुतगुरुसम्बन्धे,
र्ग १०। पश्चा०२विव०।
सुभसिरी-शुम्भश्री-स्त्री० । बल्यप्रमहिध्याः शुम्भायाः पूर्वसुंदरजत्त-सुन्दरयत्न-पुं० । सुन्दरसरमधाने उपममात्रधर्मे , पञ्चा०थिय।
भवमातरि, शा०२ श्रु० २ वर्ग १ अ०। सुंदरतर-सुन्दरतर-त्रि० । शोभनतरे, पं० ब०१बार। संभा-शुम्मा-स्त्री० । बलेवैरोचनेन्द्रस्याग्रमहिष्याम् , स्था०५ सुंदरपास-सुन्दरपार्थ-त्रि० । पार्श्वगुणोपेते पाय, प्रा०४ ठा०१ उ० । (अस्याः पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे आश्रद्वार।
१६६ पृष्ठे उक्ला ।) सुंदरबाहु-सुन्दरबाहु-पुं०। सप्तमतीर्थकरस्य पूर्षभषजीये, संव-संव-न० । घल्कलरज्ज्वाम् , भ० १५ श० । धीरणतणे, साभारते वर्षे भविष्यति तृतीये पाये, ती०२० तजनितायां दधरिकायाम् , खी०। विशे०। कल्प । ति।
सुवकट-सुबकट-पुं० । बीरपकटे, भ० १३ श०६०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org