________________
सुप्रलंकिय अभिधानराजेन्द्रः।
सुहभूय सुअलंकिय-स्वलकत-त्रि० । अतिशयेन रमणीयतयाऽलंक-1 किं शौचमिति पृष्टः सन् , हरिणा युगबाहुना.॥८॥ त, जी० ३ प्रति०४ अधि० । रा० । जं० ।
सत्यं शौचमिति प्रोचे, तद् ज्ञात्वा नारदस्ततः।
गतोऽपरविदेहेऽथ, जिनस्तत्र युगन्धरः ॥ ६॥ सुनहर-श्रुतधर-पुं० । पूर्वधरे, प्रा० क०१०।
तदा तदेव तत्रापि, पृष्टस्तत्रत्यविष्णुना। मुबाहिजिय-वधीत-त्रि० । सुष्टु कालविनयाचाराधनेना. सोऽपि स्वामी तदेवाख्य-त्तदण्याकर्य नारदः। . धीते , स्था० ३ ठा०४ उ०।
हारवल्यां ययौ शौचं, सत्यं विष्णोरचीकथात् ॥१०॥ . सुभाइक्ख-स्वाख्येय-त्रिका प्रकृच्छाक्येये,स्था०५ ठा०१०।।
किं सत्यमिति भूयोऽपि, विष्णुना ऽपूरिछ नारदः ।
ऊचे मया प्रभो ! सत्यं , न पृश्चिन्तयंस्तथा ॥ ११ ॥ सुभाहिय-स्वाख्यात-त्रि० । स्वरूपविधिलिः प्रतिपादिते , ।
जातिस्मृन्या ज्ञातशौचः, सोऽगात्प्रत्येकबुताम् । सूत्र०१ श्रु०५।
एवं शौचेन सर्वेषां शुचिः स्यायोगसंग्रहः ॥ १२॥" मुह-शुचि-त्रि० । पवित्रे, औ० । स्था० । कल्प: । प्रा०
प्रा० क०४०।०र०। म०। हा० । शुचिना भवितव्यं संयमयतेत्यर्थः । प्राय
"इह अज अंब! ताओ !, वीरजिणो आगमो तयं नमि। ४ अपि ।स।
तहेसणंच सोई, अहं गमिस्सामि तत्थ लहुं ॥२१॥
जं पुष्वायरमबिरु-खसुद्धसिद्धततत्तसवणामण। शुचिद्वारे कथामाह
भालस्समाइयहुविह-हेजहिं सुदुलई भणियं ॥ २२ ॥ "सारी य सरयर यि य , सिट्ठी मधणंजए सुभदाय।
तथाचागमःवीर अ धम्मघोसे, धम्मजसे सोगपुच्छा य ॥२॥
मालस्से मोहना, धंभा कोहापमाय किवणचा। पुरं सौर्यपुरं नाम , यक्षस्तत्र सुराम्बरः।।
भयसोगा अन्नाणा, १० वक्नेयकुऊबला १२ रमणा १२॥२३॥ भासीसनंजयश्रेष्ठी, सुभद्रा तस्य वल्लभा ॥२॥
एएहि कारणेहि, लवूण सुदुलह पि मण्यस्तं । नत्या यहं कृतं ताभ्यां पुत्रार्थमुपयाचितम् ।
न लहर सुरं हियरिं, संसारुत्तारणि जीयो ॥ २४ ॥ करिष्ये सेरभशत-यतेऽने सुते सति ॥३॥
किं पुण जिणययणबिणि-गयस्स पणतीससुगुणसहियस्स तयोर्दैवावभूत् पुत्र-स्तत्र बोध तयोर्विदन् ।
संसयरयहरणसमी-रणस्स घयणस्स किर सघणं ॥ २५ ॥ श्रीवीरः समवासार्षीत् , श्रेष्ठी नन्तुं प्रभु ययौ ।।।। तो वुत्तो पियरेडिं, हेपुत्ता ! अज्जुणो भिसं रुट्ठा।। प्रबुद्धो धर्ममाका -णुचतान्यग्रहीततः ।
पइदिवसं सत्त जणे, हणमाणो विहरए इत्थ ॥ २६ ॥ लभ्यं लक्ष ययाचे तं, न ददौ स दयापरः ॥५॥
ता पुत्त! जिणं नमिउं, धम्म सोउंच माहु गच्छाहि। यक्षस्तं खण्डशः कर्तु-मररेभ श्रेष्ठिपुजयम् ।
मा ण तुह देहस्स वि, वायत्ती होहि खिप्पं ॥ २७ ॥ " . कियत्स्वपि सुखण्डेषु. कृतेषु श्रेष्ठयचिन्तयत् ॥ ६॥
ध० २०२ अधि० १ लक्ष । अकसुषमतौ, दश०८१०। धन्योऽहं यन्मया सत्वं, नाा संयोजितोऽनया।
शक्रस्य स्वनामख्यातायामप्रमाहव्याम्, स्था०४ ठा० .' एवं परीक्ष्य तत्सत्त्वं, स्वयंबुद्धः सुसंवरः ॥७॥"
२ उ०। शा। एतद्देशशुचिश्रावकत्यम् ।
श्रुति-स्त्री। श्रूयन्ते इति श्रुतयः। वेदेषु. संथा। चोदनाका अथ सर्वशुचिः
क्ये, प्रति० । शब्दे , भ० १५ श० । द्रव्या०। योगे, शा० १ "द्वौ श्रीवीरप्रभोः शिष्या-वशोकस्य तरोरधः ।
श्रु० १६ अ० । विशे० । वार्तामाने, शा० १ श्रु०२ अ०। श्रत धर्मघोषो धर्मयशा, गुणयन्तौ श्रुतं स्थितौ ॥१॥
वर्ण-श्रुतिः, अन्यार्थप्रकरणादेः सामान्यशब्दा अपि विशेषेऽपूर्वाहे ऽथापरात च, न च्छाया पर्यवर्तत ।
वतिष्ठन्ते इति न्यायात् धर्माकर्णने, उत्त० ३ ०। विशः । उवाचैकोऽथ लब्धिस्ते, द्वितीयस्तेऽभिधात्ततः ॥२॥
सुखलक्षणफलबहुलतायाम् , झा०१ श्रु०६०। षोडशएकोऽगात्कायिकी मूर्मि, द्वितीयोऽप्यगमत्तथा।
तीर्थकरस्य प्रवर्तिन्याम् , स०। स्थिता तथैव तच्छाया, शातं लब्धिर्न कस्यचित् ॥३॥
सुइकरण-शुचिकरण-त्रि०। शुचीनि पवित्राणि निरुपलेपाअथ पृष्टः प्रभुः किं न , छायाऽस्य परिवर्तते ।
नीति भावः करणानि-चक्षुरादीनि इन्द्रियाणि येषां ते प्रभोर्मुखेन वृत्तान्तं , तस्य ब्रूते स्म शासकृत् ॥ ४॥ चिकरणाः । पवित्रन्द्रियेषु. जी. ३ प्रति०४ अधिक। सोरिअसमुहविजए, जन्नजसे चेय जन्नदत्त ।
सुइत्ता--सुप्त्वा अध्य० । यित्वेत्यर्थे, स्था०३ ठा०२ उ०। सोमित्ता सोमजसा, उच्छघिहिना उ उप्पत्ती ॥५॥
सुइभृय-शुचिभूत-त्रिका शीचप्राप्ते, स च द्रव्यतो,भावतश्च । अणुकंपा अढे, मणिकंचणवासुदेवपुच्छा य ।
तत्र द्रव्यतः स्नातः श्रीचन्दनानुलिप्तगात्रःसितवसननिवसनसीमधरजुगबाहू , जुगंधरे चेव महबाहू ॥६॥
शुचिविद्याक्लुप्तगात्रश्च भावतस्तु विशुद्धधमानमानसः। प(पतद्वनव्यता 'णारय' शब्दे ४ भागे २०१२ पृष्ठे उता।) श्चा०२ विव०। शुचिताप्राप्ते , भूतशम्दस्य प्रकृतिमात्रार्थपृष्टः कृष्णन किं शौच-मिति प्रश्नोत्तराक्षमः ।
त्वाद् भावप्रत्ययस्य लुप्तस्य दर्शनाद्भूतशम्नस्य प्राप्स्यर्थकथान्तरेण व्याक्षेपं कृल्या , नारद उस्थितः॥७॥ त्वाच्च । अथवा-शुचिश्वासी भूतश्च संवृतः प्राणी या पयौपूर्वविदेऽथ, तत्र श्रीमन्धरा प्रभुः ।
शुचिभूतः । विशुद्धमते , पञ्चा० ४ विष० । सूत्र० । स्था!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org