________________
सुक
मेव । दोहं च दोसि वासा, सेखियनत्तूण परियातो ॥१॥" उबवतो आणुपुत्री-पढमो सोहम्मे बितितो ईमाणे, ततितो सकुमारे, चउत्थो माहिंदे, पंचमओ बंभलोए, asो लंतए, सत्तमश्रो महासुक्के, अट्ठमश्रो सहस्सारे नत्रममो पाणते, दसम अच्चुए । सव्वत्थ उकोसट्टिई भाणियच्या, महाविदेहे सिद्धे ॥ १० ॥ कप्पवडिंसियाश्रो समत्ताश्रो | त्रितितो वग्गो दस अज्झणा || २ || (नि०) जइ णं भंते ! समणेणं भगवता जाव संपत्तेणं उक्खेबतो भाणियन्वो, रायगिहे नगरे, गुणसिलए चेइए०, सेणिए राया, सामी समोसढे, परिसा निग्गया । तेां कालेणं तेण समएणं सुक्के महग्गहे सुक्कवर्डिसए बिमाणे सुकंसिसीहासांसि उहिं सामाणियसाहस्सीहिं जहेब चंदो तहेव आगयो, नट्टविहिं उपदंसिता पडिगतो, भंते ति कूडागारसाला । पुन्वभवपुच्छा । एवं खलु गोयमा! ते कालेवणारसी नामं नगरी होत्था । तंख्य । णं वाणारसीए नयरीए सोमिले नामं माहणे परिवर्ति अड्डे० "जाव अपरिभूते रिउब्येय० जाव सुपरिनिट्ठिते । पासे अ रहा पुरिस दाणी समोसढे परिसा पज्जुवासति । तए गं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समा
स्म इमे एतारूवे अज्झत्थिए - एवं पासे अरहा पुरिसा - दाणीए पुन्त्रापुवि० जाव अंबसालवणे विरहति । तं गच्छामि पासस्स अरहतो अंतिए पाउन्भवामि । इमाई च एपारूबाई अट्ठाई हेऊई जहा पतीए । सोमिलो निग्गतो खंडिविणो० जाव एवं वयासी - जत्ता ते भंते ! जवणिअं च ते ! पुच्छा सरिसवया मासा कुलत्था एगेभ० जाव संबुद्धे सावगधम्मं पडिवजित्ता पडिगते । तते पासे अरहा श्रण्णया कदायि वाणारसीओ नगरीश्रोत्रसालवणातो चेहयाओ पडिनिक्खमति बसाल
( ६१६ )
अभिधान राजेन्द्रः ।
,
Jain Education International
सुक
अतिही पूजिता, अग्गी हुया, जूवा निक्खिता । तं सेयं खलु ममं इदाणि कल्लं० जाव जलते वाणारसीए नगरीए ब हिया बहवे अंबारामा सेवावित्तए, एवं माउलिंगा बिल्ला कविट्ठा चिंचा पुष्फारामा रोवावित्तए, एवं संपेहेति संपेहित्ता कल्लं० जाव जलते बाणारसीए नयरीए वहिया अंबारामे य ० जाव पुप्फारामे य रोवावेति । तते यं बहवे अंबारामा य जाब पुप्फारामा य श्रणुपुत्रेणं सारक्खिखमाणा संगोविजमाणा संवडिय - माणा आरामा जाता किएद्दा किएहाभासा ०जाब रम्मा महामेहनिकुरंबभूता पत्तिया पुष्फिया फलिया हरियगरेभैमाणा चिद्वेति । तते णं तस्स सोमिलस्स माहणस्स रिमाणसिरिया अतीव अतीव उवसोभेमाणा उबसेअदा कदापि पुत्र्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झतिथए ०जाब समुप्प - जित्था एवं खलु अहं वाणारसीए रायरीए सोमिले नाम माहणे अचं माणकुलप्पसूते । तवे गं मए वयाई चिलाई जाय जूवा शिक्खित्ता । तते गं मए वाणारसीए नयरीए बहिया बहवे अंबारामा ०जाव पुप्फारामा य रोत्राविया, सेयं खलु ममं इदाणि कल्लं ०जाव जलते सुबहुं लोहकडाहकडुच्छुयं तंबियं तात्रसभंड घडावित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाह • आमंतित्ता तं मित्तनाई यिग० विउलेणं असण ०जाब सम्माणि - ता तस्सेव मित्त ० जाव जेडुपुत्तं कुंटुंबे ठावेत्ता तं मित्तनाइ० जाव श्रापुच्छित्ता सुबहुं लोहकडाहकडच्यं धियतावसमंडगं गहाय जे इमे गंगाकूला वाणपत्या तापसा भवंति, तं जहा - होत्तिया पोत्तिया कोलिया जंनती सती घालती हुंबउट्ठा दंतुक्खलिया उम्मञ्जमा संमजगा निमगा संपक्खालगा दक्खिकूला उत्तरकूला संखधमा कूलधमा मियलुया हत्थितावसा उदंडा दिसापोक्खिणों वक्कवासिणो बिलवासिणो जलवासियों रुक्ख
तो चेयातो पडिनिक्खमित्ता बहिया जणवयविहारं विहरति । तते गं से सोमिले माह अम्मदा कदायि मूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खियो साहुदंसणेण य अपज्जुवासगताए य मिच्छत्तपज्जवेहिं परिमाणेहिं २ सम्मत्तपज्जवेहिं परिहायमा रोहिं मिच्छत्तं च पडिवन्ने । तते गं तस्स सोमिलस्स माहणस्स
मूलाऽऽहारा कंदाऽऽहारा तयाऽऽहारा पत्ताहारा पुप्फहारा फलाहार बीयाssहारा पडिसडियकंदमूलतयपत्तपुष्फफलाहारा जलाऽभिसेयकढिणगायभृता आग्रावणाहिं पंचग्गीताचेहिं इंगालसोल्लियं कंदसोल्लियं विप्र
पदाकदायि पुञ्चरत्ताववरत्तकालसमयंसि कुटुंबजागरियं
जागरमाणस्स अयमेयाख्ये अज्झत्थिए० जाव समुप्पजिप्पाणं करेमाणा विहति । तस्थ णं जे ते दिसापोक्खि
त्था एवं खलु अहं वाणरसीए नयरीए सोमिले नाम माहणे अच्चतमाहणकुलप्पनए । तते गं मए वयाई चिसाई, वेदा य अहिया, दारा श्र हूया, पुत्ता जणिता, इड्डीओो समागी, पसुवधा कया, जमा जेट्ठा, दक्खिणा दिना,
या तासा तेसि अंतिए दिसापोक्खियत्ताए पञ्चहत्तर पन्चयिते वि य णं समाणे इमं एयारूवं श्रभिग्रं अभिगिहिस्सामि कप्पति मे जावजीवाए बडं बणं भणिक्खित्ते दिसाचकवाणं तवोकम्मैणं उडुं नाहातो पगि
For Private Personal Use Only
www.jainelibrary.org