________________
सीस
परिसदुट्टियों पासे, सिक्स एवं वियमंसी । १४७१। यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीर भूमौ छर्दयित्वा पिवति न पुनस्तत्स्थम् । तथा च सति न तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी - विनयकरणभीरुः कुशिष्यो गोष्ठामाहियत् परिचादीनामिव शिक्ष
9
हामि न तु गुरोः समीपे नियत्। इद दुमाजरीस्थानीयः कुशिष्यः भूमिकल्पस्तु परि पत्थिताः शिष्याः दुग्धपान तु afafa |
(202) अभिधान राजेन्द्रः ।
9
जाइकोदाहरणमाह
',
9
पाउं थोडं थोडं खीरं पासा जागो (जह ) लिहइ । एमेजयं काउं, पुच्छर मइमं न खेएइ || १४७२ ॥ यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा ततो जाहका सह(डुलको भाजपा लेडि पुनरपि यस्तोकं तत् पीत्वा भाजनपार्श्वानि लेढि एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽतनं गृहीतं श्रुतं जितं परिचितं कृत्वा पुनरन्यद् गृह्णाति एवं पुनः पुनस्तावद् विदधाति यावत् सर्वगुरोः सकाशाद द्वाचिगुरुं यतीति । अथ गोदृष्टान्त उच्यते तत्र च केनापि यजमानेन वेदान्तर्गत ग्रन्थविशेषाध्ययननिमित्तचरणशब्दवाच्येभ्यश्चतु· क्यों शेषेभ्यो गोत मातेन ते ब्राह्मणाः पारकेणासी भवद्भियग्पण्या इति । अम्बे योऽपि च चतुश्वाद्विजेभ्यो गौरका तेन प्रदत्ता | तेऽपि च तेन तथैवोक्ताः । तत्र च प्रथमद्विजानां मध्ये ज्येष्ठमासेन केनचिद गौः स्वगृहे नीत्या दुग्धा 1 तथाप्रदानवेलायां चिन्तितं तेन ।
"
Jain Education International
किम् ? इत्याहभो दो कल्ले, निरस्थि किं बहामि से चारिं । उचरणगवीउ मया, अवनदासी व बहुया । १४७३ । सेनेथिस्तितम इन्त धारकास म्पो ग्राह्मणः कल्पे तादेति ततः किमद्य निर्थिकामस्याधारी यहामि योऽपि हि तां दास्यामि इति विनिश्चित्य
तस्याश्वारी प्रवृत्ता । ततो द्वितीय दिने द्वितीयेनापि द्विजातयेन तथैव कृतम्। एवं यदिने ना चतुर्थे दिने चतुथेनापि तथैव चेष्टितम् । इत्थं च चारिविरहिता दुह्यमाना कतिपयदिनमध्ये चतुर्ण चरणानां सम्बन्धिनी सा गौर्मृता । ततश्च तेषां बहूनां गोहत्या समभवत् । | जने चाववादी जातः, हानिश्च तेषां ततो यजमानात्या वादामामायादिति चतुर्भिश्वर गर्लब्धा, तन्मध्ये प्रथमद्विजस्तां दुग्ध्वा चारीप्रदानवेलायामचिन्तयत् किम् ?. इत्याह
"
मा मे हो अवलो, गोवज्झा वा पुणो वि न दविजा । वयमचि दोकामो पुरा अहो अद्धेपि ।। १४७४ ।। मा भूजनमध्ये ममाययादः गोहत्या वा मा भूत् यस्याधारी प्ररुद्धामि यदि तु न दास्यामि तदा संजा २२८
3
सीस
सफलाभ्यं पुनचादिकं किमपि कोऽपि न दास्यतिं । श्रपरञ्च, एतस्याश्चारीप्रदाने को दोषः ? प्रत्युत गुण एच बतधारीप्रदानमेतां पुनरपि वारा वयमेव घोदामः दिवान्येनापि ब्राह्मणेन दुग्धायामेतस्याममेवानुमद इति ।
अयोपनमाह
सीसा परिच्छगाणं, भरो त्ति ते वि य हु सीसगभरो ति । न करेंति सुतहागि, अमरथ दुलई तेसिं ॥१४७७ ॥ चि गुरोर्विकर्मकर्त्तव्ये स्वीचिताः शिष्यास्ता चच्चिन्तयन्ति । किम् इत्याह- प्रतीच्छकानामुपसंपन्नानामागन्तुक शिष्याणामयं गुरोर्विनय करवाया रः किमस्माकं तेषामेव साम्प्रतं वल्लभत्वात् ? इति । तेऽपि च प्रतीच्का एवं संप्रधारयन्ति निजशिष्याणा मेवाऽयं भरः, किमस्माकमागन्तुकानामद्य समागतानामन्येइति एवं संप्रधार्योमयेऽपि रोकचिनियास्यादिकं कुर्वन्ति ततख गुरुषु सीदन् सूत्राहानिः अन्यापि च मतानां तेषां दुर्बिनीसानां दुर्लभं सूत्रम् । अयंध उपलक्षणत्यादयेयवादादयो दोषाः स्वयमेवाभ्युह्याः । श्रयं च दुर्विनीतशिव्यपनयः कृतः सुविमानस्तुस्थि यमेव कर्त्तव्य इति ।
9
भेरीदृष्टान्तमाह
कोमुइया तह संगा-मिया य उम्भुवा य मेरीओो । कस्सासिता, असमी उत्थी ।१४७६ ।। सकपसंसा गुणगा - हिकेसवो नेमि वंद सुखदंता । आसरयणस्स हरणं, कुमारभंगे व जुद्धं । १४७७॥ नेहि जिओ म्हि ति अहं, असिवोवसमीऍ संपयां च । छम्मासियघोसणया, पसमइ न य जायए अन्नो । १४७८ । आगंतुवाहिखोभो, महिडिमुल्लेण कंथ दंडण्या | श्रमश्र राहणन भेरिअनस्स ठवणं च ॥१४७६ ॥ श्रासां भावार्थः कथानकादवसेयः । तच्च 'गोणीचन्दनकंथा' इत्यत्र सविस्तरं कथितमेव । इह चेत्थमुपनयोऽपि द्रष्टव्यः । यः शिष्योऽशिवोपशमिकां भेरी प्रथमरक्षक इव जिनगर रूपां मेरी परमतादिि न्थीकरोति स न योग्यः, यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति ।
अथाऽमी विवाह-
मुकं तया अगहिए, दुष्परिग्गहियं कयं तथा कलहो । पिट्टा अचिरविकप- गए चोराय उग्ये ॥ १४८० | इह च कथामकैन भावाचे उच्यते तथा कुर्नाश्चद् ग्रामाद् गोकुलाद् वाऽऽभीरीसहित श्राभीरो घृतचारकाणां गन्त्री भृत्वा विक्रयार्थ पत्तने समागतः । विक्रयस्थाने च ग
अस्ता] भूमायाभीरी स्थिता । श्राभीरम्परि स्थितस्तस्या घृतचारकं समर्पयति तानुयोगन से मर्पण या तारके मझे आभीरी याद-भारा !
For Private & Personal Use Only
www.jainelibrary.org