________________
(१०८) सीस अभिधानराजेन्द्रः।
सीस शाभावात् , उपलस्यैवंविधत्वादेवेति । तदेवं चालन्यु
अथ हंसोदाहरणव्याख्यामाहदाहरणस्य स्वरूपमुक्तम् , शैलच्छिद्रघटचालन्युदाहरणानां
अंवत्तणेण जीहाए, कूचिया होइ खीरमुदगम्मि । परस्परं विशेषश्चाभिहितः ।
हंसो मुत्तूण जलं, आवियइ पयं तह सुसीसो ॥१४६७।। अथ चालनीप्रतिपक्षमाहतावसखउर कठिणयं,
दुग्धं च जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि चालणिपडिवक्खों न सवइ दव्वं पि ।
हंसस्य पानार्थमुपनयति , स च तम्मध्ये चञ्चु प्रक्षिपति ।
तस्य च जिह्वा स्वभावत एवाम्ला भवति । सेन च जिपरिपूणगम्मि, उ गुणा,
द्वाया आम्लत्वेन हेतुभूतनोदकमध्यगतं दुग्धं विलित्या गलंति दोसा य चिट्ठति ॥ १४६५ ।।
कृचिका बिन्दुरूपा बुदबुदा भवन्तीत्यर्थः । ततश्च जलं चालनीप्रतिपक्षः भवति' इति शेषः । कीदृशः ? इत्याह- मुक्त्वा तद् बुबुदीभूतं दुग्धमापिबति हंसः। तथा सुशितापसानां भोजनादिनिमित्तमुपकरणविशेषः 'स्व उरकठि- योऽणि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थारणक' उच्यते। तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्ल- मीयान् गुणान् गृह्णातीत्यर्थ इति । वणं कुट्टयित्वा कमठकाकारं क्रियते । इदं चातिनिविडत्वा
अथ महिषोदाहरणं विवृण्वन्नाहस द्रव्यं , जलमपि प्रक्षिप्तं न स्रवति, किन्तु सम्यग धरति एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेव धरति, न वि
सयमवि न पियइ महिसो,नय जूहं पियइ लोडियं उदगं। स्मरति, स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः । अथ विग्गहविगहाहि तहा,अत्थकुपुच्छाहि य कुसीसो।१४६८ परिपूणकोदाहरणमाह--'परिपूणग'-इत्याद्युत्तरार्धम् । प- स्वयथेन समं वनमहिषो जलाशये क्वचिद् गत्वा तन्मरिपूणको नाम सुबरीचिटिकाविरचितो नीडविशेषः , तेन ध्ये च प्रविश्योद्वर्तनपरावर्तनादिमिस्तथा तज्जलमालोडच किल घृतं गाल्यते, ततस्तत्र कचवरमवतिष्ठते, घृतं ग
यति यथा कलुषितं सद् न स्वयं पिबति , नापि तयूथम् । लित्वाऽधः पतति, एवं परिपूणकसदृशः शिष्योऽप्युपचा- एवं कुशिष्योऽपि व्याख्यामण्डलिकायामुपविष्टो गुरुणा, रात् परिपूणकः । तत्र हि श्रुतसम्बन्धिनो गुणाः सर्वेऽपि अन्येन वा शिष्येण सह विग्रह कलहमुदीरयति, विकघृतवद् गलन्ति , दोषास्तु घृतगतकचवरवद्वतिष्ठन्ते, श्रु- थाप्रवन्धं वा किञ्चिच्चालयति , संबद्धासंबद्धरूपाभिरनवतस्य दोषानेव गृह्णाति , गुणांस्तु सर्वथा परिहरत्यसी , रतमुपर्युपरिपृच्छाभिश्च तथा कथञ्चिद् व्याख्यानमालाडअतोऽयोग्य इति भाव इति ।
यति, यथा नात्मनः किश्चिद् पर्यवस्यति, नापि शेषविनेयाअत्र प्रेर्यमुत्थाप्य परिहरनाह
नामिति । सधएणुप्पामन्ना, दोसा हुन संति जिणमए केह।
मेषोदाहरणमाहजं अणुवउत्तकहणं, अपत्तमासज्ज व हवेज्ज ॥१४६६॥ अविगोषयम्मि वि पिवे, सुढियो तणुयत्तणेण तुंडस्स । ननु सर्वक्षप्रामाण्यात् सर्वक्षोऽस्य प्रवर्तक इति तोर्जि- न करइ कलुसंतोयं, मेसो एवं सुसीसो वि ॥ १४६६।। नमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य को.
जलभृत कचिद् गोपदेऽपि सुढिो' त्ति-संकुचित्ताको ऽपि दोषान् ग्रहीष्यति, असत्त्वादेव ? इति भावः । सत्य
मेष ऊरणकः पिज्जलम् , न च तत् कलुपं करोति । केन म् , किन्तु यद्यपि जिनमते दोषा न सन्ति, तथाऽप्यनु
हेतुना ? इत्याद-तनुकत्वेनाग्रभागे श्लपणत्वन तुण्डस्य-मुपयुक्तस्य गुरोर्यत् कथनं व्याख्याविधानं तदाश्रित्य दोषा
खस्येति। अग्रपादाभ्यामवनभ्य तीचणेन मुखन तथासी जभवयुरिति सम्बन्धः। अथवा-अपात्रम्-अयोग्य शिष्यमङ्गी
लं पिवति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्यो:कृत्य जिनमतेऽपि तदुत्प्रेक्षिता दोषा भवेयुः , निर्दोषेऽपि
पि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति यथा तस्य जिनमतेऽपात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्ये
परिषदो वा न कस्यचिद् मनोबाधादिक कालुप्यं भवतीति । वेत्यर्थः । तथा च ते वक्रारो भवन्ति । तद्यथा"पागयभासनिबद्धं, को वा जाणइ पणीय केणयं ।
मशकजलूकादाहरणद्वयविवृतिमाहकिं वा चरणणं णु, दाणेण विणा उ हवा त्ति ॥१॥ मसउ ब तुदं जच्चा-इ पहि निच्छुब्भए कुसीसो वि । कायायया य तच्चिय, ते चेव पमायअप्पमाया य । जलुगा व अमंतो,पिबइ सुसीसो वि सुयनाणं ।१४७०। मोक्खाहिगारियाणं, जोइसजोणीहि किं कज? ॥२॥
यथा मशको जन्तूंस्तुदते-व्यथयति । ततश्च वस्त्राश्चलाको पाउरस्स कालो, मइलंबरधोयणे य को कालो?।
दिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिजइ मोक्खहेउ नाणं, को कालो तस्सऽकालो वा ? ॥३॥"
दोषोद्धाटनैर्गुरुं तुदन-व्यथयमानो निष्कास्यते परिहियत इत्यादि । असन्तश्च सर्वेऽप्यमी दोषाः, “बालस्त्रीमूढमू
इति । जलूका पुनर्यथाऽसृग् पिबति, नचासृग्मन्तं व्यथयर्खाणां, नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थे तत्त्वः , सि
ति , तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिबति-गृह्णातिद्धान्तः प्राकृतः कृतः ॥१॥" "पुब्बभणियं पिजं वत्थु ,
न तु जात्युद्धाटनादिना दुनोतीति । भन्मए तत्थ कारण अस्थि । पडिसेहो य अणुन्ना , वत्थुविसेसोवलंभो वा ॥१॥” इत्यादिना शास्त्रान्तरे विस्तरेण
बिडाल्युदाहरणमाहनिराकृतत्वादिति ।
छडेउं भृमाए, खीरं जह पियइ दुट्ठमारी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org