________________
मीस
पान ली शाद भवात् शनि पत्नी मो
"
बाद-ननुखः केवलं पापा
"
( १०७) अभियान राजेन्द्रः ।
घादीनी जल्पः श्रभिपूर्विक
,
प्रवृत्तिनिवृत्त्य किमेवेदम् सत्यम् किन्तु पूर्वमुनिभिरेवाशं प्रतिविधानम् । तद्यथा - " चरियं च कपियं चिय आहरणं दुविमेव पन्नसं । प्रत्थस्स साहण्या, इंधणमिव ओयलट्ठाए ॥ १ ॥ न वि अस्थि न वि य होही. उल्लावो मुग्म सैलमे हाणं । उपमाएका जोहार" इत्य
मनांत ।
ताव
अथ मुद्गशैलप्रतिपक्षभूर्त धनन्तमाहबुडे वि दोगामेडे, न कएहभोमा पलोडए उदयं । गणधरणासमत्थे, इय देयमछि ति कारिम्मि । १४५८ । यावता वृटेनाकाशबिन्दुभिर्महती गर्गरी म्रियते, मालवण मेघो मेष उच्यते तस्मिन्पेऽपि स ति कृष्णा भूमिर्वत्र प्रदेशेऽसी कृष्णभूमः प्रवेशस्तस्माद् न लोति पपि सम्मेलन लुडिया किन्तु प्रतिभावः । एवं शिष्योऽपि स कचिद्भवति यो गुरुमिवधारयति न पुनररमपि पार्श्वतो नीति पर्वभूते च सूत्रार्थग्रहणाधारणासमर्थे शिष्ये सूत्रार्थयोः शिष्यप्रशिष्यपरम्पराप्रदानेनाव्यवच्छेदकारिणि देयं सूत्रार्थजातम्, नान्यस्मिन्नअन्तराभिहितमुद्र इत्यन्ययव्यतिरेकात्मकत्या कमेवेदमुदाहरणम् ।
अथ द्वितीयं कुटोदाहरणं विवृण्वन्नाह - मायि इयरेय कुडा, अपसत्यपसत्यभाविया दुविहा । पुष्काईदिपसत्था, सुरतेला ईहि अपसत्या | १४५६ ॥
माय वम्मा विय, पसत्थवम्मा उ होति अग्गेज्मा । अपत्यम्मा चिय, तप्पविक्खा मये गेभा १४६० कुप्पवासने हि भाविया एवमेव भावकुडा । संविग्गेहि पसत्था, चम्माऽवम्मा य तह चैव ।। १४६१।। कुटा घटा, ते तावद् द्विविधाः पके आपको नूतना अन्याप्रियमाणवाद्यापि पुष्पलतादिनाऽमादिताः अन्येतु व्यात्रियमात्वाद्भाषिताः विशे० (भाषि तविषयः 'भाविय' शब्दे पञ्चमभागे उक्तः । ) तत्र येप्रशस्तवाम्याः प्रशस्त भावं वमयितुं शक्यास्तेऽप्राया भवन्ति, श्रनादेयाः; असुन्दरा इति यावत् । तथा येऽप्रशस्तभावं घमयितुमशक्या अप्रशस्तावाम्यास्तेऽप्यग्राह्मा भवति । 'पडिवखा भवे गेज्म' सि-तेषां प्रशस्तवाम्यानाम्,
प्रशस्तावास्यानां च ये प्रतिपक्षाः प्रशस्ता वाम्याः, प्रशस्तवाम्याश्च ते ग्राह्या श्रदेयाः सुन्दरा भवन्ति । तदेवं द्रव्यकूटास्तावत् प्ररूपिताः । भावकूटा अपि प्रशस्ताप्रशस्त साधारत्वापजीवा एपमेव भाविताभावितादिभेदात् द्रष्टव्याः केवलमत्र पछे कुप्रवचनावसन्नादिभिर्भाविताः ' श्रप्रशस्तभाविता उच्यन्ते इत्यध्याहारः । संविग्नेव साधुभिर्भावितास्ते प्रशस्ताः प्रशस्तभातु विता इत्यर्थः । ' चम्मा अम्मा य तह चेव 'ति-वाक्या
Jain Education International
सीस
वाम्यभावनाथा द्रव्यकुटपणे तचैव माट द्रष्टव्येत्यर्थः । सा चैवम् प्रशस्तभाविता वाक्याः, अप्रशस्तभावितास्त्ववाम्याः एते उभयेऽप्यग्राह्याः । उक्तविपरीतास्तु ग्राह्या इति । तदेवमुको भाक्तिकुटपक्षः । अथानापित कुटपक्षमधिकृत्याह-
जे उस अभाविया ते, चउव्विहा अह वि मो गमो भो । किडमिनखंडे, सगले य परूवणा तेर्सि ।। १४६२ ।। ये पुनरभाविताः कुटास्ते छिन्नभिन्नखण्डसकलभेदाश्चतुविधाः | अथवा भाविताऽभावितपक्षनिरपेक्ष एवायमभिक्षादिको गमः प्रकारो त्यर्थः । तमेवा'छिड़कुडे' त्यादि, इह कुटो-घटः कोऽपि तावच्छिद्र - वति, बुग्ने सच्छिद्रो भवतीत्यर्थः । अन्यस्तु भिन्नो राजिमान् भवति । तृतीयस्तु चतुर्थस्तु सकतः परिपूर्ण एव भवति । एतेषां च चतुमपि फुटशां दान्तिकमधिकृत्य प्ररूपणा स्वयमेव कार्या, यथा कोऽपि शिष्यः श्रुतमाधित्य टिकल्यो भवति कि भिन्नघटकल्प इत्यादि वाच्यमिति ।
अथ कममा चान्युदाहरणमनिधित्सुः मङ्गलच्छिद्रकुटचालन्युदाहरणानां परस्पराभेदोद्वावशिष्यमतं च निराचिकीर्षुराहसेले य छिडचालणि, मिहोकहा सोउमुट्ठियाणं तु । छिट्टाह तत्थ विट्ठो, सुमरिंसु सरामि नंदाणि । १५६३॥ एगेण विसर बीए - ण नीइकत्रेण चालणी आह । धनस्थ आह सेलो, जं पविस नी या तुकं ।। १४६४ ॥ शैलब्द्रिकुटवालग्युदाहरसे प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, तत्सादृश्यात् । ततश्च शैलच्छिद्र - कुटशिष्याणां गुर्वन्तिके व्याख्यानं या उत्थायान्यत्र गतानां मिथः परस्परं कथा समभवत् । की, इत्यादिशियः प्राह किम् इत्याह-तत्र गुरुसमीपे उपविष्टस्तदुकमस्मार्थमहम्, इदानीं तु न किमपि स्मरामि । छिद्रघटा ह्येवंविध एव भवति । सोऽपि स्थानस्थितो मुङ्गादिकं प्रक्षिप्तं धरति अन्यत्र तूत्क्षिप्य नीतस्य तन्न प्राप्येत, अविगलित्वा निःस्यात्कल्पः शिष्यो उपस्थमाइति भावः निशिया
"
3
नील्या शे' स्यादि चालनी कल्पः शिष्यव लनी, स प्राह- मोश्छिद्रकुट ! शोभनस्त्वम्, येन गुरुसमीपस्थेन त्वया तावदवधारितं तद्वत्रः पश्चादेव विस्मृतम् मतिकेऽपि खितस्यैकेन कसैन विशति, द्वितीयेन नितिन पुनः किमपि हृदये स्थितम् । तु कलिकादियाला अपि हि जलादिकमुपरिभागे विशिष्यते तु न तु किमपि संहिते दुपमः शिष्योऽपीत्यमेवादेति भावः । तदेवं कूटचालनीभ्यामेवमुक्रे मुल माह पनयेत्यादि मुशैली बदधिम्यात्र युवाम् पद्यात्कारणाद्
अतस्त
"
यस्ता किमपि प्रविशति निति । मम त्वेतदपि नास्ति, तदुक्तस्य सर्वथाऽसि मध्ये प्रवे
For Private & Personal Use Only
9
www.jainelibrary.org