________________
सीस
( १०६ ) अभिधानराजेन्द्रः ।
अप्पच्छंदमईओ, सच्छंद कुण सव्वकआई। पत्थिय संपत्थिप-जिओ निचगमिड ब्वा १४४६। गंतुमणो जो जंप, नवरि समप्यउ इमो सुयक्खंधो। पढिउं सोउं च तत्र गच्छं को अत्थए एत्थ १ । १४५० । तिस्रोऽपि गतार्थाः । नवरं निश्चगमिड व 'त्ति यो यः प्रस्थितस्ततद् द्वितीयः प्रस्थित उच्यते नित्यग्रामी पथिक इवेत्यर्थः ।
अथ योग्यशिष्यगुणान्याविएहि पंजलि-यडेहि छंदमणुयत्तमाणेहिं ।
राह गुरुजी, सुयं बहुविहं लहुं देइ ॥ १४५१ ।। विनयन्दनादिना निपायनतास्तैररथे भूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राअलपस्तैः तथा इन्दो- गुर्वभिप्रापतमिङ्गिताकारादिनादिज्ञाय
तदध्यवसितश्रद्धानसमर्थनकरणकारणद्वारेणानुवर्त्तमानैराधितो गुरुजनः तं सूत्राऽर्थोभावरूपं विधमनेकप्रकारे लघु शीतिप्रति इति निगा थार्थः ।
भाष्यम्
|
विभिवंद, पढए पुच्छए पडिच्छर वा गं । पंजलियडो अभिमुहो, कयंजली पुच्छणाईसु || १४५२ | | सदर समत्थे य, कुणइ करावेइ गुरुजणाभिमयं । बंदमपत्तमायो, स गुरुजणाराहणं कुराइ || १४५३ ।। कार्थे ।
अथ प्रकारान्तरेणापि योग्यायोग्यशिष्यानुपदर्शयन्नाहसेलघणकुडगचाला परिपूणगहंसमसिमे से य । मसगजलूगविराली जागगामेरि माहेरी || १४५४ || 'सेल' सि-मुङ्गरीलः पापाविशेषः, घनो-मेघः मुद्रलव घनश्च तदुदाहरणं प्रथमम् कुटो- घटः, चालनी प्रतीता, परिपूणकः सुघरीचिंटिकागृहम्, हंसमहिषमेषमशकजलूकाविडाल्यः प्रतीताः, जाहकः- सेहुलकः, गोभेरी,
मेरी बेति योग्यायोग्यशिष्यविषयाणि वायुहरणानि इतिनियुकिगाथा पार्थः ।
उदाहरणं च द्विविधं भवति चरितं कल्पितं च । तत्रेह प्रथमं करितमुदाहरणम्। तच भाष्यकारो दिशा
उल्लेऊण न सको, गजइ इय मुग्गसेलोऽरने । तं संवषमेहो, गंतु तस्सोवरिं पढ ।। १४५५ ।। दविउ तिम्रो मेहो, उल्लोऽम्हि नव ति गजई सेलो । सेलसमं गाहिस्सं निब्बिज गाहगो एवं ।। १४५६ ।। इह कचिद ये पर्वतासन्न प्रदेशे समन्ताद् निविडो मुद्रयद् वृत्तत्वन्यच्यत्वादिधर्मयुक्तः किश्चिद भूतले निमन कि चिन् प्रकाशधिकविकायमानो बददिमालपो मुझशैलः किलासीत्। स च गर्जति खाजपति कथम् है इत्याह-ब्रहमाले केनापिन - क्य इति । तश्च मुद्गशैलस्य सम्बन्धि गर्ववचः कुतश्चिद् नारकल्पात् श्रुत्वा संवर्त्तको नाम महामेघः ' तद्गर्व
Jain Education International
सीस
मद्यादनयामि इति सा तं मुझ गया सं प्य तस्यैवोपरि पतति - निरन्तरं मुशलप्रमाणधाराभिर्वतीत्यर्थः संवर्तमेोहियां शुनीकाले पू दग्धभूम्याभ्वासना वर्षति त्यागने प्रतिपाद्यते । तस्य च सम्बन्धि जलमतीव भूम्यादेर्द्रावकं वासकं च भवति, इति विशेषतस्तस्येह ग्रहणम् । एवं-सप्ताहोरात्राणि म हावृष्टिं कृत्वा 'ठि मेघो' त्ति स्थितो वृष्टेरुपरतोऽसौ मेघः । कया बुद्ध्या ? इत्याह--' दविउ ' ति--द्रावितः या नीतीमासी मुलामी वापरायली भूतोऽसौ चिकचिकामा मुद्रशैलः पुनरपि गर्जति कथम् ? इत्याह-उद नव' ति-आर्द्राऽस्म्यहं न वा ? इति सम्यग् निरीक्षस्व । भोः पुष्करावर्तक! किमित्येवमेव स्थितोऽसि भागमात्रमपि ममाद्यापि न भिद्यत इति भावः । ततो लजितो भूतः स्वस्थानमुपाधितो मघः । तदेवं मु शैलोदाहरणमभिधापनमा सेलसममित्यादि यस्य वचनकोटिभिरपि वित्तं न भिद्यते । एकमप्यक्षरं तन्मध्यात् न परिणमतीत्यर्थः स एवंभूतः शैलसमो; मुख्य इत्यर्थः तं तथाभूतं शिष्यं ज्ञात्वाऽपि क बिद् ग्राहयतीति ग्राहको गुरु, “चाचार्यस्यैव ता यो नावबुध्यते गावो गोपालकेनैव कुतीगाथतारिताः ॥१ ॥ इत्यादि श्लोकार्थविभ्रमितमतिर्गर्वाद् 'अहममुं प्राहविष्ये इति प्रतिज्ञाय समागतो महता पसर म्भेणाऽध्यापयितुमारब्धः, तथापि स मुद्रशैलोपमः शिष्योऽक्षरमपि न गृह्णाति । न च मनागपि स्वाग्रहग्रस्तत्वेन बुध्यते । ततवं यथा पुस्करावर्त्ताः तथैव सुचिरं केशमनुभूय निर्विद्यतेलीभूत श्व निवर्त्तते तद्ग्रहणादयमाचार्य इति । एवंभूतस्य शिष्यस्य वादाने आगमे प्रायधितमुक्रम् |
कुतः ?, इत्याह
आयरिये सुत्तम्मिय, परिवाओ सुत्तप्रत्थपलिमंथो । असि पि यहाणी, पुट्ठावि न दुद्धया वंझा | १४५७७ एवं समस्यापि शिष्यस्य सूत्राऽर्थाने प्रवृत झालासुत्रेऽपि चागमे परिवादोवादी लोकसम पति तथा अहो ! नास्य सूरे प्रतिपादिका शक्ति, नापि तथाविधं किमपि परिक्षानं यतो मुमध्ये शिष्यमवयोधयितुं न क्षमः, आगमो ऽत्यमीषां संबन्धी निरतिशयो युहिलि इनरथा कथमथमेको उपस्थाद्वायुस्यादि । तथा सूत्राऽर्थयोरन्तरायसम्भवात् परिमन्धनं
विनाशनं सूत्रापरिमन्धः तस्ि रेरात्मनः सूत्रपठनपरावर्त्तनव्याख्यानभङ्गो भवतीत्यर्थः । अपरं च तद्न्यां शिष्याणां सूपार्थहानिः तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनाऽपि कालेन तथाविधः शिष्यः किञ्चिदपि शक्यः कुतः शङ्कयात्रा हान्तमाह डावी त्यादि नियमनेन निय
स्तनेषु का स्टाऽपि बन्ध्या मी तुदुग्धदा भवति एवं मुद्गतसमः शिष्योऽपि ग्राहकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृह्णाति ततस्तादृशस्य
For Private & Personal Use Only
www.jainelibrary.org