________________
सीस
गित्येवमुञ्च तानि तया च क्रमेणावतायं तथैव मुक्कानि । ततो ज्ञातः कारणिकैः सद्भावः । दण्डितश्च शरीरनिप्रवरा जीडी तद्दुहिता चामाजाता एवं दुहिने वाथ रानामस्याने ऽर्थानां निर्वाक्रान गुरु गुरुवदयोग्यासी न ऐहिकामुनिसंख्या भाजनमसी संपते । विधिमविते च गुरुया यथावत् प्ररूपितेाज्ञानादिना विपरीतयोजकः शिष्योऽपि 'न' नैव श्रवणयोग्यः: नापि
पाणावित्यर्थः । सस्थाने वर्धानां नियोलाई द्वितेय गुरुयोंग्पो भवति । शिष्योऽपि गुरुभिर्यथोपदि तथैव नियोजयन् श्रवणयोग्यः कल्याणभा च भवतीति ।
(३०५) अभिधानराजेन्द्रः ।
श्रावकोदाहरणमाप्यम्चिरपरिचियेपि न सरह, सुत्तत्वं सा जो न स जग्गो सीसी, गुरुगं तस्स दरे कथानक सायगमत्रा' इत्यादी कथितमेव यथा चिरपरिचितामपि स्वभायां परकलद्धया भुजानो न स्मरति, एवं चिरपरिचितर्माणि सूत्रार्थे यः शून्यहृदयतया नस्पतिस शिष्यनयोग्यः शिष्यस्यापि तस्य दूरेणैवेत्यर्थः ।
२२७
समज व
अबधिरगोदोहोदाहरणम्-
अ] पुट्ठो अर्थ, जो साहइ सो गुरू न बहिरु ब्य नय सीसो जो अनं, सुणेइ परिभासए अन्नं ॥१४४३ ॥ afarsarai प्रागुक्रमेव । गाथाक्षरार्थस्तु सुगमः । अथवा बधिरश्वासौ गोदोहश्चेति कर्मधारयो न क्रियते, कस्तु धिर गोदीत इन्द्रः ततो गोदोहो-ग्रामेयकः, तत्कथानकं तु भिन्नमेवेह प्रागुक्तं द्रष्टव्यम् । उपनयस्तु स्वयमभ्यूहाः यो ग्रामेष्वद्यावन्यामुतामामेव स्वयं द्रव्यक्षेत्रकालाद्यौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोगुरुतु
1
अथ टङ्कणकव्यवहारदृष्टान्तभाष्यम्
Jain Education International
॥१४४२ ॥ तत
"
क्खेवनिष्यपसं-गदाणगहणाणुवत्तिणे दो वि । जग्गा सीसायरिया, टंकण वणिश्रोमा समए ॥१४४४ ॥ हवा गुरुविण सुय-पयाणभण्डविओिगओ दो वि । निजरलाभयसहिया, टंकणव विमा जोग्गा ।। १४४५ । इतराये देशे कचिद् द्वणाभिधाना म्लेच्छाः । ते च सुवर्णसट्टेन दक्षिणापथायातानि क्रयाकानि गृह्णन्ति परं वाणिज्यकास्तद्भाषां न जानन्ति तेऽपीतर भाषां नावगच्छन्ति । ततश्च कनकस्य क्रयाकानां च तावत् पुत्रः किवते, यावदुपपचस्वापीच्छा परिपूर्ति, पापकस्यापि पक्षस्येच्छा न पूर्यते तावत् कनकपुञ्जात् क्रयाएकपुञ्जच्च हस्तं नापसारयन्ति, इच्छापरिपूर्ती तु तमपसारयन्ति पर्वतेषां परस्परमीतिबहारः । श्रथोपनयगाथाद्वयं व्याख्यायते, तद्यथा-टङ्कणाश्च जितेषामुपयं समये पहिता पथेने विज परस्परमीलितप्रतीप्सितव्यवहारेण व्यवहरन्ति एव - माक्षेपनिर्णयप्रसङ्गदानग्रहणानुवर्तिनो द्वयेऽपि शिष्या -
1
"
"
मीस चाचानुगोग्या भवन्ति भवति यथा - या विजय परस्परेपरिपूर्ति यावत् स्य थाणकस्य च पुञ्जान् करोति एवं शिष्योऽपि तावदाक्षेपं पूर्व करोति यावत् स्वार्थममुच्यते न पुनर्भपलजाऽहङ्कारादिभिरेवमेवापानि गुरुद् निर्णयं प्रति बाप्यः सूत्रार्थमवति । प्रासङ्गिकं च तावद् गुरुः कथयति यावन्मात्रं शिष्योऽवधारयति । शिष्योऽपि यथाशक्ति तत् सर्वे गृह्णातीति । एवं दानप्रदानुवर्तिन इथेऽपि शिष्याचा योग्याः । तप दानं च ग्रहणं च दानग्रहणे, प्रसङ्गस्य प्रसङ्गात्तस्य दानवे प्रसन्नहने आक्षेप निपधप्रसङ्गदानप्रये व तानि तथेति समासः तदनुवर्तनशीला येऽपि शिष्या उपाय योग्या भवन्ति । प्रकारान्तरेणापि टरावणिगुपमानं भावयति - श्रहवे 'त्यादि गाथा । अथवाशिष्यतीखित्यानतिक्रमात् कर्म सर्वोऽपि गुरुविनयः गुरुणाऽपि शिष्यौचित्येन कर्त्तव्यं सर्वमपि श्रुतप्रदानम् । गुरुविपथप्रदानं ते प्रादेकपाके तयोर्विनियोग विनिमयस्तस्माद् गुरुपदानभारनियोगाद्येऽपि शिष्याऽऽचाचः कर्मनिर्जरालामाटपमा अनुयोगस्य योग्या भवन्ति । विपर्यये तु विपर्यय इति । तदेवं ' गोणी चंद' इत्यादिना योग्या याग्योश्वोक्ताः शिष्याऽऽचार्याः ।
,
3
इदानी शिष्यस्य विशेषत एव योग्यायोग्यत्वमभिधित्सुः प्रस्तावनामाह
अत्थी स एव य गुरू, होइ जओ तो विसेसओ सीसो । जोग्गोऽजोग्गो भन्नइ, तत्थाजोग्गो इमो होइ ।।१४४६ ।। य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरे[] अर्थयुपगतस्त्रार्थः सन् यस्माद् गुरुर्भवति नायः तस्माद योग्योऽयोग्य विशेषतः शिष्यो भगवते । तयोग्यतावदयं मा भवति इति द्वादशगाथार्थः ॥ कस्स न होही देसो, अमुवाओ य निरुवगारी य । अप्पच्छंद मई, पत्थिय गंतुकामो य ।। १४४७ ॥ कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः अपि तु भविष्यत्येव । किं सर्व एव ? न इत्याहअनभ्युपगताः संपदाऽनुपपत्र निवेदितात्मेत्यर्थः । अनुपम्पत्येऽपि तथा निरुपकारी गुरूणामनुपकारका सर्वथा गुरुकृत्येष्वप्रवर्त्तक इत्यर्थः, तत्राप्यात्मच्छन्दमतिः स्वामिया कार्यकारीत्यर्थः तथा प्रथितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः तस्य तस्य द्वितीयः । तथा गन्तुकामश्च सदैव गन्तुमना य आस्ते वक्ति च 'कोऽ स्य गुरोः संनिधानेऽवतिष्ठते ?, समतामेतत् श्रुतस्कन्धादि ततो यास्यामि इत्येवं चित्त एव सदैवास्ते । तदेयंभूतः शिष्योऽयोग्य एव अययस्येति भाषातिनिगिधार्थः ।
,
।
"
अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याहभग्रह अवगणुसंपत्र सुपपदया। गुरुणो कराई, अकुव्वमायो निरुवगारी १४४८ ।
For Private & Personal Use Only
3
www.jainelibrary.org