________________
सीस अभिधानराजेन्द्रः।
सीस. मशिवमुपशाम्यति । इयं च प्रकृतोपयोगिनी चतुथी मेरी ।
श्राराहिओ स देवो, अन्नं भेरिं च सो देइ ॥ २३ ॥ इति तदुत्पत्सिर्लिख्यते
अन्नो य केसवेणं, को तहि भेरिपालश्रो सो य । कदाचित् सौधर्मदेवलोके समस्ताऽमरसभापुरस्सरमभि
रक्खइ तं जत्तेणं, लहेइ लाभं च तो हरिणो ॥ २४ ॥" हितं शक्रेण
अथ गाथाक्षरार्थः कथ्यते स शिष्योऽनुयोगश्रवणस्य न
योग्यः, किम् ?, इत्याह-यः सूत्रम् , अर्थ वा चन्दनकन्था"पेच्छ अहो ! हरिपमुहा, सप्पुरिसा दोसलक्खमझे धि।
वत् परमतादिभिर्मिश्रयति । गलितं वा विस्मृतं शिक्षितमा. गिएहति गुण चिय तह, न नीयजुज्झेण जुझंति ॥१॥
मेन-शिक्षितत्वाहङ्कारेण परमतादिभिर्मिश्रयित्वा संपूर्ण एय असतो , कोइ सुरो चितए किह णु एवं ।
करोति । इदमुक्तं भवति-यथा भेरीपालकेन गोशीर्षश्रीसंभवद जं अगहिउँ, परदोस चिट्ठए कोड ॥२॥
खण्डमेरी इसरचन्दनखण्डैर्मिश्रयित्वा कन्था कृता , एवं यः इय चितिऊण इद्दई, समागो तो विउब्बए एसो।
शिष्यः सूत्रमर्थ था परमतेन , श्रादिशब्देन स्वकीयेनैव प्रबीभत्थकसिणवानं , अरदुग्गंध मयगसुणयं ॥ ३ ॥ न्थान्तरेण मिश्रयित्वा कन्धीकरोति, अथवा-विस्मृतं सूतस्स य मुहे विउब्वइ, कुंदुजलपवरदसणरिंछाली। अमर्थ वा 'मुशिक्षितः स्वयमेधाहम् , नान्यं कश्चित् कदानेमिजिणवन्दणत्थं, चलियस्स पहम्मि हरिणो य ॥४॥
चित् किमपि पृच्छामि' इत्यहङ्कारेण परमतादिभिरपि मिसं उबदसर सुणय , भगं गंधेण तस्स हरिसेनं ।
श्रयित्वा संपूरण विदधाति , सोऽनुयोगश्रवणस्य न योग्यसयल पि उप्पणं, वच्चइ कराही उण सरूवं ॥५॥ इति । एवं कन्थीकृतसूत्रार्थों गुरुरप्यनुयोगभाषणस्य न विविहं भावंतो पो-गलाण वच्चा पहेण तेणव । योग्यः, किन्त्वविनाशितसूत्रार्थाः शिष्याचार्या अनुयोगस्य दळूण य सुणयसवं , पभणइ गुरुयत्तणणेवं ॥ ६॥ योग्या विनिर्दिष्टा इति।। अहमसिणकसिणवत्थं-चले ब्व वयणे इमस्स पेच्छ अहो ।
अथ चेरिदृष्टान्तो विधियतेमुत्तावलि व्व रेहद, निम्मलजोरहा दसणपती॥ ७॥ अह चिसिय सुरेणं , सच्चं जं श्रमरसामिणा भणियं ।
अत्थाणथनिउत्ता-भरणाणं जिएणसे द्विधूय व्य ।। नूण गुण चिय गुरुया, पिच्छति परस्सन हु दोस ॥८॥ न गुरू विहिभणिए वा,विवरीयनिओयो सीसो।१४४० श्रह अनदिणे देवो, तुरयं श्रवहरइ वल्लई हरिणो ।
सस्थाणत्थनिउत्ता, ईसरधूया सभृसणाणं व। .. सिन्नं च तस्स सयलं, विणिजियं तेण कुटलग्गं ॥६॥
होइ गुरू सीसोऽवि य,विणिोएता जहाभणिय।१४४१॥ तो अप्पणा वि विण्ड, तुरगस्स कुढावयम्मि पडिलग्गो ।
भावार्थः कथानकेनोच्यते-वसन्तपुरे नगरे ऽग्रेतनः श्रेष्ठीअह देणं भणिय, जिणि उ घेप्पति रयणा ॥१०॥
राक्षा पदात् स्फेटितोऽन्यो नवश्रेष्ठी विहितः । तथापि तो जुज्झामो ति भण-द केसवो किं रहवरे अहयं ।
जीर्णश्रेष्ठिदुहितुर्नवश्रेष्ठिदुहिता सह कथमपि महती प्रीतिः तो गेराह तुम पि रई, जेण समाणं हवाइ जुझ ॥११॥ मेच्छर एयं देवो, तुरएहि गयाइएहि वि स जुज्झ ।
संजाता । परं तथापि जीर्णश्रेष्ठिपुत्रिका हृदये कालुष्यं न
मुश्चति-'वयमतैः पदात् परिभ्रंशिताः' इति । अन्यदाच जा नेच्छ ता भणियो, हरिणा तो भणसु तुममेव ॥१२॥
ते द्वे अपि जलाशये क्वचिद् गते। ततश्चाभरणानि तटे मुदेवेग तो भणिय, परंमुहा दो वि होइऊण पुणो ।
पत्वा नवश्रेष्ठिदुहिता जीर्णश्रेष्ठिपुत्रिकया सहैव मजानार्थ जुज्झामो पूयघाए-हि भणइ तो केसवो देवं ॥१३॥
प्रविष्टा । ततश्च जीर्णश्रेष्ठिदुहिता झगित्येव जलाद् निर्गजह पर्व तो विजिश्रो, अहयं तुमए तुरंगमं नेहि।
त्य नयष्ठिदुहितसत्कान्याभरणानि गृहीत्वा चलिता। - जुज्झामि पुणो कहमवि,न हु परिसनीयजुज्झेणं ॥१४॥
तरया तु जलमध्यगततयाऽप्युश्चैः स्वरेण निषिद्धा। सतसंजायपञ्चो सो, पञ्चक्खो होइऊण तो देवो ।
श्व'का त्वम् ?' कानि च तानि त्वदीयाभरणानि ? मया भणर अमोह देवा-रण देसणं भणसु कि पि वरं ॥ १५ ॥
घेतान्यात्मीयाम्येव गृहीतानि, इत्यादि जल्पन्ती गाढमाक्रोश्रह भणह केसवो असि-वपसमणि तो पयच्छ महरि।
शन्ती च सा गृहं गता । कथितं च निजमातापित्रोः अनुदिना य सुरेणागम-णवइयरं साहिउंथ गश्रो ॥१६॥
मतं च तत् ताभ्याम् । भणिताऽसौ तूष्णीं विधाय तिष्ठ छराई छण्हं मासा-] साइवाइजए तहि भेरी।
त्वम् । तत् इतरयाऽपि निजपित्रोस्तत् कथितम् । याचिताजो सुण ती सई, पुष्पन्नाउ चाही ओ॥१७॥ नस्संति तस्स अपरा,ताउ(तह)यन हुहोति जाव छम्मासा
नि च ताभ्यां तान्याभरणानि । न समर्पयन्ति चेतराणि । . अह अन्नया कयाई, वणिो श्रागंतुओ कोर॥१८॥
ततो राजकुलव्यवहारो जातः । कारणिकैश्च साक्षी पृष्टः । दाहज्जरण धणिय, अभिभूश्रो भेरिरक्खयं भगइ ।
न च कोऽप्यसौ संजातः । ततस्ते द्वे अपि दारिके आकार्यदीणारसयसहस्सं, गेराहसु मह देसु पलमेगं ॥ १६॥
जीर्णश्रेष्ठिदुहिता प्रोक्का यदि स्वदियान्याभरणानि, तर्हि का भेरीएँ छिंदिऊणं, दिन्नं तेणावि लोभयसगेणं । ।
गित्येवामून्यस्माकमेव पश्यतां परिधार्य दर्शय । यावच्चैषा अन्नण चंदणेण य,भेरीए थिग्गल दिन्नं ॥२०॥
तानि परिधातुमारब्धा, तावदनभ्यासादयस्थानोचितमाइय अन्नाण विदित-ण तेण कंथीकया इमा भेरी।
भरणमन्यत्र नियोजयति । यदपि किश्चित् स्थाने नियुक्त श्रह अन्नया य असिवे,हरिणा ताडाविया एसा ॥ २१॥ तदयश्लिष्टमेवाभाति, भितत्वेन च न किञ्चिदसौ जानाति कंथत्तणण तीसे, सहो सुच्चइ हरिसभाए वि। | ततो नवश्रेष्ठिदुहिता तैरुक्ता । तया च खभ्यस्ततया स्थाकंथीकरणवइयरो, विनाओ केसवेण तओ ॥२२॥ . नौचित्येन सर्वागययामरणानि मगित्येव "परिहितानि', माराविमो य सो भे-रिरक्खो तेण अट्ठमं काउ । श्लिष्टा चातीय शोभन्ते । ततस्तैः पुनर्सप सा प्रोक्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org