________________
सीस अभिधानराजेन्द्रः।
सीस तथा रत्नभाजनस्थानीये श्रुते स्तोक-बहु-बहुतरार्थवेत्तारो सुपरिच्छियकेया इव,थाणवियारक्खमो इट्ठो ॥१४३७॥ भाषकादयो विशेया इति।।
कस्यापि धूर्तस्योपचितसर्वाङ्गसुन्दरस्वरूपाऽपि गौः कथपोएडधान्तब्याख्यामाह
मपि संस्थानीयप्रदेशे स्थिता भग्ना । ततश्वोस्थातुं न शक्नोबोंडं विभिनमीसंदरफुलं वियसियं विसेसेण । ति, इत्युपविष्टव तिष्ठति । ततस्तेन धूर्तेन कस्यापि मुजह कमलं चउरूवं, सुत्ताइचउक्कमप्पेवं ॥ १४३१ ॥
ग्धस्य केतुस्तथैवोपविष्टा मूल्येन प्रदत्ताऽसौ । स्वयं पुनर
पसृतः । क्रेताऽपि यावत् त्तामुत्थापयति, तावद् न शक्नोपोण्डमविकसितावस्थं कमलम् । तस्य च पश्चात् तिम्रो
त्युत्थातुमसौ । ततस्तथैव स्थिताऽभ्यस्य मूल्येन दातुमाऽषस्था जायन्ते , तद्यथा-'विभिन्नमीसं 'ति पिद्विभि
रब्धा तेनेयम् । स च दक्षत्वादधःप्रभृस्यवयवानां निरीक्षणार्थ अमित्यर्थः । तथा 'वरफुलं' ति अर्धविकसितमित्यर्थः ।
तामुत्थापयति मूलकेता च तत्कर्तुं न ददाति । वदति च तथाः 'वियसियं विसेसेण' ति सर्वात्मना विकसितमि
मयोपविष्टवेयं गृहीता, त्वमप्युपविष्टामेवामुं गृहाण। एवं त्यर्थः । एवं च सति यथा कमलं चतूरूपमुक्तम् , तथा
चन कोऽपि गृह्णाति, उपहसति च तमिति । अथ प्रकसूत्रादिचतुष्कमपि विशेयम्-अविवृतं मुकुलितं सूत्रम् ,
ते योज्यते-भमा सती निविष्टा भननिविष्टा तां भन्ननिवितथा , अल्प-बहु-बहुतरव्याख्यानरूपास्तस्य तिनोऽवस्थाः,
टां 'गोर्णि' गां यथा मुग्धः कश्चिदुपविष्टामेव क्रीत्वोपइत्येवं चतूरूपतेति।
विष्टामेवाऽन्यस्य ददत्-प्रयच्छन् केतोपहासविषयत्वादयोস্মথ ইন্ধিছালামাই
ग्यः । न सुयमायरिउ' त्ति एवामाचार्योऽपि 'न' नैव योपंथो दिसाविभागो, गाम-पुराइगुण-दोसपेयालं । ग्यो भवति; किं कुर्वन् ?, श्रुतं ददत्-प्रयच्छन् । कथंभूनः जह पहदेसणमेवं, सुत्तं भासाइतिययं च ।। १४३२ ॥ सन् ?,इत्याह-'एवमविचारितमेव मयाऽप्येतत् श्रुतं गृइह पन्थाः कश्चिद् प्राम-नगरादीनां भवति । तं च पृष्टः हीतम् , त्वमप्यविचारितमेव गृहाण ' इति शिष्यं प्रति ज कोऽपि दिविभागमात्रमेव कथयति , अन्यस्तु तद्व्यव- ल्पन्निति । इत्थंभूतस्य सूरेः पावें न श्रोतव्यम् , संशीतिस्थितनामनगरादीन् कथयति, अपरस्तु मार्गगतनिःशेष- पदेषु निश्चयाभावेन मिथ्यात्वगमनप्रसङ्गात् । अतो व्यागुण-दोषविचारमपि कथयति । इत्थं यथा पथो मार्गस्य ख्यानस्यायमयोग्योऽभिधीयत इति । कथंभूतः पुनर्योग्यः,?, देशनं त्रिविधं प्रवर्तते , एवं भाषा-विभाषा-वार्तिकल
इत्याह-'अविगलेत्यादि' सुगमा । तदेवं गुरोरयोग्यस्य क्षणमपि त्रितयमवगन्तव्यम् । तदिह सर्वेष्वपि काष्ठादिह
योग्यस्य च खरूपमुपदर्य शिष्यस्यापि तदाह-सीसो वी' टान्तेष्वयं परमार्थः-जघन्य-मध्यमो-स्कृष्टव्याख्यातारो
त्यादि, शिष्योऽपि 'न' नैव प्रधानतरः, किन्त्वयोग्यः। कथंभाषक-विभाषक-व्यक्तीकरा उच्यन्त इति । तदेवं जिनप्रव
भूतः ?, इत्याह-मुग्धगोक्रेतेवैकान्तेनाऽविचारितग्राही । यचनोत्पत्तिः, प्रवचनकाथिकानि , तद्भिभागश्चोक्तः ।
स्तु स्थानविचारक्षम अाग्रहरहितो विचारयोग्ये वस्तुनिअथ क्रमप्राप्तमपि द्वारविधि 'दारविही वि महत्था तत्थ
विचारकः स सुपरीक्षितगवादिक्रांयक इव सिद्धान्तश्रवयि वखाणविहिविवज्जासो, मा होज' इत्यादिपूर्वोक्त
णे इष्टो योग्यः शिष्य इति । कारणादुल्लबध , व्याख्यानविधिमेवेह तावदभिधित्सुः प्र
अथ चन्दनकन्यादृष्टान्तविवरणमाहस्तावनामाह
जो सीसो सुत्तत्थं, एयस्स को णु जोग्गो, वत्तुं सोउं च केण विहिणा वा ।
चंदणकंथं व परमयाईहिं। पुब्बोइयसंबंधो, वक्खाणविही विभागामो ॥१४३३ ॥ मीसेइ गलियमहवा, एतस्य च वदयमाणस्य 'उद्देसे निइसे य' इत्यादिद्वारवि
सिक्खियमाणेण स न जोग्गो ॥१४३८॥ धेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः ?, कश्व
कंथीकयसुत्तत्थो श्रोतुं योग्यः श्रोता? , केन वा विधिनाऽसौ वक्तव्यः ?, इत्येतदभिधानीयम् । अत एव तस्मात् प्रवचनैकार्थिकवि
गुरू वि जोग्गो न भासियबस्स । भागादनन्तरं दारविही वि महत्था' इत्यादिना पूर्वप्रति
अविणासियसुत्तत्था, पादितसंबन्धो व्याख्यानविधिरुच्यते । पाठान्तरं वा 'वि
सीसाऽऽयरिया विणिद्दिवा ॥१४३६॥ भासाउत्ति' सामान्येन पूर्वमुद्दिष्टस्येदानी व्याख्यानविधि
इह भावार्थस्तावत् कथानकेनोच्यते-द्वारवयां नगयों वाविशेषेण भाषणं भाषा भणनं 'क्रियते इति शेषः। इति गाथा
सुदेवस्य राज्यं पालयतो गोशीर्ष-श्रीखण्डमय्या देवतापएकार्थः । (१४३४ गाथा' वक्खाण' शब्दे षष्ठे भागे उक्ला।) रिगृहीतास्तिनो भर्य भासन् , तद्यथा-सांग्रामिकी, औद्भूविस्तरतस्तु गोदृष्टान्तं भाष्यकारः प्राह
तिकी, कौमुदिका । तत्र प्रथमा संग्रामकाले समुपस्थिते भग्गनिविट्ठ गोणि,केउं दंतो व्व न सुयमायरिओ। सामन्तादीनां ज्ञापनार्थ वाद्यते, द्वितीया पुनरुद्भूते-आगएवं मए वि गहियं,गिएिह तुमं पित्ति जंपंतो।१४३।। न्तुके कस्मिंश्चित् प्रयोजने सामन्ता-मात्यादिलोकस्यैव अविगलगोविकेया,व जो वि मंदक्खमो सुगंभीरो।
ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाघुत्सयज्ञाप
नार्थ वाद्यते । चतुर्थ्यपि गोशीर्ष-श्रीखण्डमयी भेरी तम्याअक्खेवनिमयफ्स-गपारो सो गुरु जोग्गो ॥१४३६॥
सीत् । इयं तु पक्षण्मासपर्यन्ते वाद्यते, यश्च तच्छन्द सीसो वि पहाणयरो, णेगताणावियारियग्गाही। ।
शृणोति, तस्यातीतम् , अनागतं च प्रत्यकं पारमासिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org