________________
(१०२) सीवण अभिधानराजेन्द्रः।
सीस सीवण-सीवन-नासूच्या वस्त्रखण्डसन्धाने, नि०यू०१२उ०। कश्चिनु तद्यवस्थित ग्राम-नगरादिभेदन,अपरस्तु समस्ततदुप्राचा(अचेलस्य स्फुटितवस्त्रस्य वस्त्रसीवनार्थ सूच्यादि- स्थगुण-दोषाण्यानद्वारेणापि तमुपदिशति । दान्तिकयोयाचनम् 'अचेलपरिसह' शब्दे प्रथमभागे १८१ पृष्ठे उक्नम्।)। जना तथैव । एवमेतानि भाषक-विभाषक-व्याक्रीकरविषया. सीस--शिष-धा० । विशेषणे, "रुषादीनां दीर्घः" ॥८४॥२३॥ एयुदाहरणानि प्रतिपादितानि । इति नियुक्तिगाथासंक्षपाथः। इति स्वरस्य दीर्घः । सीसह । शिष्यते । प्रा०४ पाद ।
विस्तारार्थ भाष्यकारः प्राहशीर्षन-न । “सर्वत्र लरामचन्द्र" २७६॥ इति रलोपः।
पढमो रूवागारं, धूलावयवोवदसणं बीओ। "लुप्तयरवशषसां शपसां दीर्घः"॥१॥४३॥ इति स्वरस्य दीर्घः।
तइश्रो सव्वावयवे, निदोसे सबहा कुणा ॥१४२६॥ प्रा० । शिरसि, प्रा. चू०१०। मस्तके, दर्श०४ तत्व ।। कट्ठसमाणं सुत्तं, तदत्थरूवेगमासणं भासा । प्रज्ञा प्राचा०। उत्त।
थूलत्थाण विभासा, सन्वेसि वत्तियं नेयं ॥ १४२७ ॥ शिष्य-त्रि० । शासितुं शक्यः शिष्यः । उत्त। शिक्षाधा.
प्रथमगाथायां प्रथम-द्वितीय तृतीयशब्दवाच्या रूपकारः, रके, उत्त० २० अ० । स्वदीक्षिते , व्य० । उपाध्याय
द्वितीयगाथायां तु दार्शन्तिकयोजना। तत्र काष्ठस्थानीय स्योपासके, जी. ३ प्रति० ४ अधि० । शिष्ययोग्यतायां
सूत्रम् । 'तदत्थरुवेगभासणं' ति तस्य च सूत्रस्याथस्तदगोण्यादयो दृष्टान्ताः । विशे०।।
धस्तस्य चानन्तरूपत्वाद् यदेकरूपभाषणं सा भाषा-स अथ भाषक-विभाषक-वार्तिकविद पवान्यथा प्रतिपिपाद
भाषकव्यापार इत्यर्थः , स्थूलार्थानां तु कियतामपि भाषण यिषुराह
विभाषा. सर्वेषां तु निरवशेषाणामर्थानां भाषणं बार्तिकं ऊणं सममहियं वा, भणियं भासंति भासगाईया।
झेयमिति । अहवा तिएणवि साहे-अ कट्टकम्माइनाएहिं ॥१४२४॥
पुस्तदृष्टान्तं व्याख्यातुमाहअनुयोगाचार्येण यद् भणितं-व्याख्यातं तस्मादृनं यो:- पोत्थं दिवागारं, दिद्वावयवं समत्तपज्जायं। न्यस्य भाषते-व्याचष्टे स भाषक उच्यते । तद्याख्यातस्य
जह तह सुत्तं भासा, विभासणं वत्तियं चेव ॥१४२८॥ समं तु भाषमाणो विभाषकः । प्रशातिशयवांस्तदधिकं भाष
यथा पुस्तं लप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य राकारमात्र माणो वार्तिक कृदिति। अथवा-किमेतेन बहुना?. श्रीनप्येतान्
भवति । ततः क्रमेण दृष्टतदवयवम् , ततोऽपि क्रमाद् निभाषकादीननन्तरवक्ष्यमाणकाष्ठ कर्मादिभितैिरुदाहरणैः सा
वर्तितनिःशेषतत्पर्यायं संपद्यत, तथा सूत्रमाश्रित्य भाषा, धत्-कथयेदिति । अनन्तरनियुक्किगाथाप्रस्तावनेयम् ।
विभाषा, बातिकं च जघन्य-मध्यमो-त्तमव्याख्यानरूपं यतान्येव काष्ठकर्माधुदाहरणान्याह
थासंख्यं शेयमिति । कडे पोत्थे चित्ते, सिरिघरिए पोंड-देसिए चेव ।
चित्रदृष्टान्तं विवरीषुराहभासग-विभासए वा, बत्तीकरणे याहरणा॥१४२५
कुडे वत्तीलिहियं, वएणभिन्नं समत्तपजायं । 'काष्ठ' इति काष्ठविषयो दृष्टान्तः । यथा काष्ठे कश्विद्
जह तह सुत्तं भासा,विभासणं वत्तियं चरिमं ॥१४२६।। रूपकार श्राकारमात्रमेयोन्मीलयति , कश्चिद् तु तत्रैव स्थूलावयवं रूपं किश्चिद् निष्पादयति , अपरस्तु सुविभक्त
यथा किञ्चिविह मसृणं धवलं कुड्यम् । तच्च प्रथम धर्तिविचित्रोत्कृष्टनिःशेषाङ्गोपाहावयवयुक्त निर्वर्तयति । एवं
काभिस्तदालेख्यरूपकाणां लिखिताकारमात्रं भवति । ततश्च काष्ठकल्पं सामायिकादिसूत्रम् । तत्र भाषकः किश्चिदर्थ- वर्णकोद्भिनं संपद्यते , हरितालादिवर्णकैरुन्मीलितं गौरवमात्रमेव ब्याच) । विभाषकस्तु तस्यैवानेकप्रकारैरर्थमा- दिस्वरूपं भवतीत्यर्थः । ततः समस्ताः समाप्ता या पर्याया ख्याति । बार्तिककारस्तु निरवशेषैरपि व्याख्याप्रकारैस्तदर्थ श्रालेख्यधर्मा निष्पन्ना यत्र तत् समस्तपर्यायम् , समाप्तप्रतिपादयति । पुस्तं लेप्यम् , तदृष्टान्तेऽपि काष्ठवदेव सर्वे पर्यायं वा भवति-सर्वात्मना निष्पन्नं भवतीत्यर्थः । तथाच वाच्यम् । चित्रदृष्टान्ते तु-यथा कोऽपि चित्रकारो वर्ति- कुडयस्थानीयं सूत्रम् । तत्र भाषा, विभाषा, वार्तिकं च चकाभिः कुड्यादिषु रूपस्याकारमात्रं लिखति । कश्चितु तत्रैव रमं तृतीयं भवतीति । हरितालादिवर्णकैौरवर्णादिभावान् दर्शयति । कश्चित्तु नि
श्रीगृहिकोदाहरणार्थमाहरवशेषानपि तद्गतभावान् सत्यापयति । दान्तिकयोजना
भाणे जाई-माण, गुणे य रयणाणं मुणइ सिरिघरियो । तु तथैवेति । श्रीगृहं भाण्डागारम्, तदस्यास्तीति श्रीगृहिको भाण्डागारिकः । तत्र कोऽप्यसौ 'अत्र भाजने रत्नानि
जह तह सुयभाणे भा-सगादो पत्थरयणाणं ।१४३०॥ सन्ति' इत्येतावन्मात्रमेय जानाति , अपरस्तु सजाति-माने श्रीगृहिको भाण्डागारिकः, स च यथा कश्चिद् ‘रत्नान्यत्र अपि वेत्ति, अन्यस्तु सर्यास्तद्गुण-दोषानप्यवबुध्यत एव । ताम्रकरण्डिकादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कार एवं प्रथम-द्वितीय-तृतीयथीगृहिकतुल्या यथासंख्यं भा- व्याख्येयम् । अपरस्तु तेषामेव रत्नानां जाति मानं च जाषक-विभाषक-वार्तिककरा विज्ञेयाः । पाण्डमविकसिता- नाति । अन्यस्तु ज्वरादिरोगापहर्तृत्व-त्-पिपासा-श्रमावस्थं कमलम् । तच्च यथेषद्विकसिता-ऽर्धविकसित-सर्व- पनेतृत्वादीस्तद्गुणानपि वेत्ति । अथवा-अन्यथा योज्यतेविकसितभेदात् त्रिधा भवनि, एवं भाषकादिव्याख्यानमपी- यथा श्रीगृहिकः कश्चिद् रत्नभाजने मरकतादिकां तजाति ति । देशनं देशः कथनं सोऽस्यास्तीति देशिका, तत्र यथा जानाति , अपरस्तु माष-वल्ल-गदियाणादिकादिकं तन्मानकश्चिद देशिकः पन्थानं पृष्टो दिङ्मात्रोपदेशेनैव तं कथयति, मपि बुध्यते, अन्यस्तु पूर्वोक्तास्तद्गुणानपि समस्तान् वेत्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org