________________
(१०१) सील अभिधानराजेन्द्रः।
सीलेस परपीडाए जणग, विसेसो उत्तमम्मि ॥४३॥ |सीलगुणोववेय-शीलगुणोपपेत-त्रि० । शीलं चारित्रं तदेव सा तस्स तुमं दुष्भा-सियस्स गिराहाहि भह ! पच्छित्तं । गुग्यो, यद्वा-गुणः पृथगेव ज्ञान, ततः शीलगुणेन शीलगुणातत्तो तह सि भणिउ, गोयमसामी तहिं पत्तो ॥४४॥ भ्यां वा चारित्रज्ञानाभ्यामुपपेताः शीलगुणोपपताः । शानिषु कहिओ पहुआएसो, संवेगगो तो महासयगो । संयतेषु, उत्त० १ ०। बंदिनु गोयमपहुं. आलोयह तं अईयारं ॥ ४५ ॥ सीलऽऽड-शीलाढ्य-त्रि०। अष्टादशसहस्रब्रह्मचर्यभेदैः शीलैः पडिवजह पच्छितं, तो पत्तो गोयमो पहुसमीचे ।
| पूणे, उत्त० १६१०। इयरो वि समाहिजुआ, सुमरंतो चीरपयकमल ॥ ४६॥ मीलपरिघर-शीलपरिगह--वाचारित्रस्थाने, प्रश्न०२ सकयट्ठिभत्तछेत्री, विहिणा मरिउं सुहम्मकप्पम्मि।
व० द्वार। अरुणाभम्मि विमाने, चउपलियठिई सुरो जाओ ॥ ४७ ॥ तत्तो चविय विदेहे, विसिट्टदेहो लहित चारितं ।
सीलभंग-शीलभङ्ग-पुं० ब्रह्मवतनाशे, व्य०७ उ०। (संयतीनां स महासयगस्स जियो, अफरुसभासी सिवं गमिही ॥४॥
ब्रह्मवतभा 'खग्रायारशब्द' तृतीयभागे७१५पृष्ठे उपापादि।) महाशतक पालपन् पुरुषवाक्यमालोचना,
सीलभद्द-शीलभद-पुं० । स्वनामख्याते प्राचार्य , यच्छिगणाधिपतिगीतमाद् भुषनभानुना माहितः।
ध्येण चन्द्रसूरिणा संवत् १९७४ वर्षे निशीथचूर्णेविंशतिइति स्फुटमवेत्य भो विमलशीलभाजो जनाः!,
तमोद्देशकस्य व्याख्या निर्ममे । नि० चू०२ उ०। सुधामधुरमुत्तमं वदत संगतं तद् वचः॥ ४६॥"
सीलभूय--शीलभूत-त्रि० । शीलं चारित्रं भूतः प्राप्ता यः स समर्थितः शीलवतः परुषवचनाभियोगत्याग इति षष्ठी शीलभूतः । शीलयुक्त, उत्त०२७ १०।। भेदः। ध०र०२ अधि०२ लक्ष । स्था०।"कुरंडरपुत्तणदुम्भगाई,ज्झतति दुविसकन्नगाई। जम्मंतरे खंडियसीलभावा,
सीलमंत-शीलवत-त्रि० । शीलमस्यास्तीति शीलवान् । श्रामाऊण कुजा दढसीलभावं ॥१॥" कल्प० १ अधि० ४
व० ३ अ०। आयतनसेवादिषड्विधशीलयुक्त श्रावके, ध० क्षण । शीलं च सदाचाररूपमष्टादशशीलाङ्गलक्षणम् ब्रह्मवत्
३ अधिक ध० र०। (शीलवत्स्वरूपं द्वितीयलक्षणं 'सावग' रूपं चेति त्रिविधं यदुच्यते । ग०२ अ०। स्वभावे, उत्त० १३
शब्दे अस्मिन्नेव भागे प्रतिपादितम् । ) सदाअ०। प्रकृती, पं० चू० २ कल्प। स० । फलानपेक्षप्रवृत्ती,
चारे, उत्त० ७ अ० । शीलयुक्ने, पं० व० १ द्वार । स०।
अष्टादशशीलाङ्गसहस्रधारिणि, श्राचा०२ १० १० १
अ० उ० । सामान्यन लाघवयोगविरतो वा शीलवान्सीलंग-शीलाङ्ग-न । शील-समाधानं तस्याङ्गानि करणा
भण्यते । सूत्र०७ अ०। यः प्राशुकमुद्रमादिदोषरहितमाहार नि । दर्श० ४ तत्त्व । चरणांशषु, पञ्चा० १४ विव० । पृथिवी.
भुक्ते तं शीलवन्तं वदन्ति तज्ज्ञाः । सूत्र०१ श्रु०७ अ०। कायसमारम्भपरित्यागादिषु, आव० ४ अ० । ( शीलाङ्गानां परिमाणम् 'अट्ठारससीलगसहस्स' शब्दे प्रथमभागे २५१
सीलरयणमूरि-शीलरत्नसरि-पाश्चालगच्छीयजयकीर्तिपृष्ठ उक्तम । ) "जोए करणासन्ना, इंदियभोगाइसमणधम्मे सूरिशिष्ये, तेन च संवत्-१४६१ वर्षे श्रीमरुतसरिकय। सीलङ्गसहस्साणं, झारसगस्स निष्फत्ती ॥ १ ॥ " तमेघदूतस्य टीका कृता । जै०१०।। घर०३ अधि०७ लक्षः। संघा० । दर्श०। (अत्रत्या स्थाप-सीलवार-शीलवादिन-पुं० । शीलवन्तमात्मानं वादयितु ना गुरुकुलवास' शब्दे तृतीयभाग ६४० पृष्ठ उक्ता ।) शील यस्य स शीलवादी । कुशले शीलवत्वख्यापक, सूसीलंगजुय-शीलाङ्गयुत-त्रि०ा चरणांशयुते, पञ्चा०४ विव०॥ १०१ श्रु०७०। सीलगायरिय-शीलाङ्गाचार्य -पुंग तत्त्वादित्यापरनाम्न प्रा. सीलवित्ति-शीलवृत्ति-स्त्री० । हिंसानृतादत्ताब्रह्मपरिग्रहविचार्य, येन सं० ७६८ वर्षे आचाराङ्गटीका वाहरिगणिसाहा- रमणकुशलानुष्ठानवर्तने, हा० २५ अष्ट । येन कृता । श्राचा०२ श्रु० ४ चू०। सूत्रकृताङ्गटी
सीलव्यय-शीलव्रत-न० अणुवते,प्रा० क० १ ०। स०। काऽपि तेनैव वाहरिसाधुसहाय्येन चक्रे । आचा। अयं श्रीजिनभद्रगणिक्षमाश्रवणस्य शिष्य श्रासीत् , अस्य कोट्या
दशा० । भ० । औ०। चार्येत्यपर नाम । जै० इ० ।
सीलसागर-शीलसागर-पुं० । शीलेन सागर इव शीलसा. सीलकरण-शीलकरण-न। अनुष्ठानसेवने, प्रश्न०४ संब० गरः । शीलवतां प्रधान, प्रा० म०१०। द्वार।
सीलायार-शीलाचार-पुं० । शीलं समाधिस्तत्प्रधानस्तस्य सीलकलिय-शीलकलित-त्रि०। सुशीलतया परिहारविरते, वाऽऽचारोऽनुष्ठानम् शीलेन वा स्वभावेन वा श्राचरण, प्रश्न०२ श्राश्र० द्वार।
स्था०४ ठा०१ उ० । सीलखलियपप्पवणा-शीलस्खलितप्रज्ञापना-स्त्री० । शील- सीलायारसममिय-शीलाचारसमन्वित-त्रि०। शीलदोषरस्खलितानां व्यामोहितानां यथास्थितार्थप्ररूपणायाम् , हिते, व्य० १ उ० । सूत्र० १ श्रु० ३ ० १ उ०।।
सीलेस-शीलेश-पुं० । शीलं समाधनं तश्च निश्चयतः प्रकसीलगुण-शीलगुण-पुं० । शील समाधानं तदेव गुणः शी
पंप्राप्तः समाधानरूपत्वात् सर्वसंवरस्ततस्तस्य सर्वसंवरलगुणः । समाधानरूपे गुणे, प्रश्न १ संव० द्वार । आचा। रूपस्य शीलस्येशः शीलेश। शैलेशीमवस्थां प्रतिपन्ने, विशे।
२२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org