________________
सीस
अभिधानराजेन्द्रः।
सीस नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतचारकोऽयं चनास्तु परिणामपरिणामाः । विशे। श्रा० म०। (विनीतमयाऽगृहीत एव मुक्तः, ततो भग्नः । श्राभीरस्वाह-रण्ड ! स्यैव सामायिकं दीयते इति 'सामाइय' शब्देऽस्मिन्नेव नगरयूनां बदनानि वीक्षमाणया त्वयैव दुष्परिगृहितोऽयं भागे उक्तम् । ) कोइ सुसीसो पायरियकुलवासिकृतः, ततो भग्नः, इत्युभयोरपि कलहः समभवत् , पिट्टिता जातिकुलरूबसुयायारसत्तविणयसंपन्नो ण दुगुंछो अच तेनामीरी । कलहयतोश्च तयोरन्यदपि घृत बहु छर्दित- भीरुसत्तिो विणेश्रो गंभीरो अदीणो न रुसणो न कुसीम् । उद्वरितशपेण च घृतेनोत्सूरेऽर्थो ऽप्यूनो लब्धः । इतरे- लो ण चवलो ण बहुभासी रण गारावितो ण तुरितो - षु सार्थिकेषु घृतं विकीय गतेषु तयारेकाकिनोर्गच्छतो. संपसारो ण पेसुणो ण परोवताईरण अत्तट्टगुरुओण मच्छरी तद्रम्मा गन्त्री बलीबर्दाश्च सर्व तस्करैरपहृतमिति ।
न अकयन्नू ण श्रहाच्छदो न मंदो ण संदिट्टयादी सढो एवं दृष्टान्तमभिधायोपनयमाह
ण दिनकयपससी ण दिनकयपच्छाणुनावी णातिसिद्दी ण
पडिकलो नालसो ग तरहालू ण छुहालू ण असंतट्रो मा निएहवइ य दाउं,
नादसकालन्नू ण वट्टा णाकालचारी ण मूढो ण णिज्जा उबजुञ्जिय देहि किं वि चिंतेसि ।
णाणस्स कारणे विप्पवसति एगागी। ण कंदप्पिो ण बच्चामेलियदाणे,
कोकुइतो ण मोहरितो ण श्रागारभावसुत्तवयतेणो उज्जुकिलिस्ससि य तं च हं चेव ॥१४-१॥
भावा विसुद्धसंमत्तो दढचरित्तो दढाभिग्गहो सुगुत्तो स
मितो समयन्नू दढोग्गहो दढीहो इढायाश्रो दढधारणो चिन्तनिकाद्यवस्थायां वितथं प्ररूपयन् , अधीयानो वा
णायरियपारिभासी, भत्तिगतो अणुरत्तो पडिरूवेहि ति उ गुरुणा शिक्षितः शिष्या जगाद-त्वयैव मत्थं व्याख्यातं ,
अणुलोमो गणसोभी संघसोभी छंदन्नू , अवायन्नू सुहदुपाठितो वा त्वयैवैवविधम् , अतस्तवैव दोषोऽयम् , किं
क्खन्नू अणुइ-ऽणुत्तन्नू विसेसन्नू उज्जुत्तो अपरितंतो मां शिक्षयसि ? । प्राचार्यः प्राह-न मयैवमुपदिष्टम् । कुशि
बहुस्सुतो ग अंतरकहापुच्छी ण समइच्छितपुच्छी गा उ. ध्यो ब्रवीति-हन्त ! साक्षादेव मम पुरस्सरमित्थं सूत्रमर्थ वा दत्त्वा सूरे !.मा निहोष्ठास्त्वम् । इत्थमुक्त श्राचार्यः किमप्य
द्वितपुच्छी सुहासविणयपुच्छी मेहावी धितिम विसुद्धवा.
को पियधम्मो दढधम्मो संविग्गो महविप्रो अमाई चिरपव्व. न्तायन् पुनरप्यक्रः शिष्याभासन-किं बलीवत पाति
इओ सुपडिचोइओ अविसाई अपारस्साई पब्बयभूश्रो पत इव विचिन्तयसि , भव्यगत्योपयुज्योपयुक्तो भूत्वा देहि
नयभूतो अणुनतमाणो सुत्तत्थभावपरिणामो एवमादिएहि सूत्राऽर्थी, व्यत्यानेडितदाने वितचसूत्रार्थप्रदाने केवलं त्वम् ,
गुणेहिं उववेतो बहुसुपरिसपरंपरागयं चिरपरूढजिणिदवरअहं च क्लेशमेवानुभवावः । तदित्थं स्वदोषाप्रतिपत्तौ गुरुदो
सासणं कालावस्सगं सोउकामो। प्रा० चू०१०। पोद्भावनेनाभीरमिथुनस्येव गुरु-शिष्ययोः कलह एव प्रवर्तते। तथा च सति व्याख्याव्यवच्छित्ति-सूत्रार्थहान्यादयो दोषाः। साम्प्रतमेतेषां मुद्गशैलसदृशादीनामाभीरीसदृशपर्यवसानापत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः , तथाहि-अन्योऽप्या- दाने प्रायश्चित्तमाहभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थे गतः । कल त्रस्य च चारके समर्पिते भग्ने 'अहो ! मयाऽनुपयुक्तेन
सेलकुडछिद्दचालणि, सुद्धो चउगुरुग घडिदुवे होति । समर्गितोऽयम्' इति ब्रुवाणो झगिति गन्त्र्याः समुत्तीर्य परिपूणमहिसमसए, विरालिबाभीरि एमेव ॥ ३६५ ॥ कपरकैघृतं संवृणोति । भार्याऽपि धिम् मयाऽनुपयुक्तया
एमेव गोणिभेरी, हंसे मेसे य जाहगजलूगा। दुष्परिगृहीतः कृतोऽसौ.तेन भग्नः' इति वदन्ती तथैव तत संवृणोति । ततश्चान्योन्यं कलहे अजात उभयसंवृत्या घृतं चउलहुगमदाणम्मि, पावति एतेसु आयरितो ॥३६६।। शीघ्रमेव विक्रीतम् । सार्थिकैश्च सह क्षेमेण स्वस्थानं जग्मतुः। एवं गुरु-शिष्या अपि स्वदोषं प्रतिपद्यमामाः परदोषं तु निह्न
मुद्गशैलछिद्रकुटचालनीसमानानां गुणनालक्षणेन कार्य स
मापतिते सूत्रमर्थ वा प्रयच्छन् शुद्धो न खलु तत्र तस्यान्येषां याना येऽन्योन्यं न विवदन्ते, त एव सूत्राऽर्थग्रहणप्रदान
चा शिष्याणां सूत्रार्थहानिः, अकार्येषु तेषु सूत्रार्थों प्रयच्छयोयोग्या भवन्ति, निर्जरादिलाभभागिनश्चेति ।
तश्चतुर्गुरु। तथा घटिद्विके प्रशस्तवाम्ये अप्रशस्तवाम्ये । । तदेवं योग्या योगान् गुरून् शिष्यांश्चोपदोपसंहारपूर्वकं अथवा-चोडकुटे भिन्ने कुटे व्याख्यानद्वयेन संग्रहतश्चतुतत्फलमाह
र्थः तेषु प्रायश्चित्तं प्रत्येकं चतुर्गुरु । परिपूणकसदृशे मभणिया जोग्गाऽजोग्गा, सीसा गुरवो य तत्थ दोएहं पि।
शकतुल्ये विडालीसमाने आभारीसदृशे अप्रशस्तगोस
मुपलक्षितधिग्जातीयतुल्ये कन्थाकारिभेरीपाल कसदृश एपेयालियगुणदोसो,जोग्गो जोग्गस्स भासजा ॥१४८२।।
तेषु सप्तसु सूत्रार्थो प्रयच्छतः प्रत्येक प्रायश्चित्तमेवमेव चतभणिता योग्याऽयोग्या गुरुशिष्याः। तत्रद्वयोरपि गुरुशिष्य- गुरुकमित्यर्थः, एतेषां ये प्रतिपक्षा हंसादयो ये च प्रशस्तगी. योर्विचारितगुणदाणे योग्यो गुरुयोग्याय शिष्याय सूत्रार्थी- भेरीदृष्टान्तसूचितास्तेषां सूत्रार्थी प्रयच्छन् शुदः, यदि पुनर्न भाषेतेति । विशे० प्रा०म०शिष्यास्त्रिविधास्तद्यथा-अपरि ददाति तदा प्रायश्चित्तं प्राप्नोति चतुर्लधु । बृ० १ उ०१प्रक०। णामा, अतिपरिणामाः, परिणामपरिणामाश्चेति । तत्राविपुल- 'समणाउसो' त्ति संबोधनेनापृच्छतोऽपि शिष्यस्य हिताय मतयो गीतार्था अपरिणतजिनवचनरहस्या अपरिणामाः,अ. तत्त्वमाख्येयम् । स्था०३ ठा०२ उ०। श्रायुष्मानित्यनेन ग्रहण तिव्यानरपवादप्रयोऽतिपरिणामाः, सम्यकपरिणतजिनव- धारणादिगुणवते शिष्याय शास्त्रार्थो देय इति । स्था० १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org