________________
सील अभिधानराजेन्द्रः।
सील धम्मे णाणतवादी,अपसत्थ अहम्मकोवादी ।।८७॥ । तथा-"देसणनिम्भेयण या,चरित्तनिब्भेयणी य अणवरयाजस्थ सामान्य सामान्येन सावद्ययोगविरतो विरताविरतो वा पयट्टइ विगहा.तमणाययणं महापावं ।।" इति प्रथमं शीलम् । शीलवान् भरायते, तद्विपर्यस्ताऽशीलवानिति । भाभीय
तथा वर्जयति परगृहप्रेवशनमन्येषां मन्दिरषु गमनमकार्ये गुसेवायां तु-अनबरतसेवनायां तु शीलमिदम् , तद्यथा-धर्म
रुतरकार्याभावे नष्टविनष्टादावाशङ्कासंभवादिति द्वितीयं शी. धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशि
लम् । तथा नित्यं सदाऽनुद्भटवेषोऽनुल्वणनेपथ्यो भवति भा.
वश्रावक इति तृतीयं शीलम् । न भणति न ब्रूत सविकाराणितपःकरण वा, आदिग्रहणादनवरताभिग्रहगणादिकं परिगृ
रागद्वषविकारोत्पत्तिहेतुभूतानि वचनानि वाच इति चतुर्थ ह्यते । अग्रशस्तभावशाल स्वधर्मप्रवृत्तिर्वाह्या, प्रान्तरा तु
शीलम् । तथा परिहरति न सेवते बालक्रीडां बालिशजनवि. क्रोधादिषु प्रवृत्तिः, आदिग्रहणात्-शेषकषायाश्चौर्याभ्या
नोदव्यापारं द्यूतादिकमिति पञ्चमं शीलम् । तथा साधयतिस्यानकलहादयः परिगृह्यन्त इति ।
निष्पादयति कार्याणि-प्रयोजनानि मधुरनीत्या सामपू"सीले नियकुलनहयल-ससि व्व कित्ती पयासए भुवणे ।
चकं " सौम्य ! सुन्दरैवं कुरुष्वे" त्यादिनति षष्ठं शीलम् । सुरनरसिवसुद्दकरण-पालेयव्यं सया सीलं ॥१०॥
इति पूर्वोक्तप्रकारेण षड्विधशीलयुतो विज्ञेयः शीलवानजाइकुलरूवबलसुय-विजावित्राण बुद्धिरहिया वि।
त्र श्रावकविचार इति । सम्वत्थ पूणिज्जा-निम्मलसीला नरा हुंति ॥१०६॥ तं पुण सील दुबिह, देसे सब्बे य होइ नायब्वे ।
संप्रत्येतदेव शील षट्कं व्याख्यानयन पथमं शीनं प्रायतदेस गिहीण दसण-मूलाणि दुवालस वयाणि ॥११०॥
नलक्ष गाथापूर्वार्द्धन गुणोपदर्शनपूर्वकं भावयतिसागसव्यसील, जे सीलंगाण अट्रदससहस्सा।
आययण सेवणाओ, दोसा निजंति वडाइ गुणोहो । बुज्झति निरइयारा, जावजीवं अविस्सामं ॥१२॥
आयतनमुक्तस्वरूप तस्य सवनादुपासनादोषा मिथ्यात्वालघुकम्मा गुरुसत्ता-सत्ता विसमावईसु पत्ता वि । दयः क्षीयन्त हीयन्त क्षयं यान्तीति भावः-बर्द्धत वृद्धिमुपैति मणधयणतणुविसुद्धं, सील पालंति सीय व ॥१२॥" गुणोघो ज्ञानादिगुणकलापः, सुदर्शनस्येव । ध०र० । इत्युक्तः ध० २०२ अधि० ६ क्षण । ( कुशीलसुशाले 'कुसी- शीलवतोऽनुद्भटवेष इति तृतीयो भेदः । ( सविकारल ' शब्दे तृतीयभागे ६११ पृष्ठ उक्त ।) सर्वसंबर, वचनवर्जनरूपश्चतुर्थभेदः ‘सवियारवयणवजण' शब्द तश्रा० म०२० । अष्टादशसहस्रमेदसंख्ये संयमे , कथानकं च 'मित्तसेण' शब्दे उक्तम् ।) श्राचा०१ध्रु०५ ०२ उ० । उत्त० । संथा। मद्यमांस- संप्रति बालक्रीडापरिहाररूपं पञ्चमं भेदमनिशाभोजनादिपरिहाररूप प्राचारे, उत्त० १४ अ० ।
भिधित्सुर्गाथापूर्वार्द्धमाहव्यवहारे, ध० १ अधि० संघा० ज०। शीलमष्टादशशी
बालिमजणकीला वि हु, मूलं मोहस्सऽणत्थदंडाओ। लाङ्गसहनसंख्यं, यदि वा-महावतसमाधानं पश्चेन्द्रियजयः कषायनिग्रहः त्रिगुप्तिगुप्तता चैतत् शीलम् । आचा०२ १०६
बालिशजनक्रीडापि-बालजनाचरितक्रीडाऽपिघूनादिरूपा। अ०४ उ० । शीलं सदाचारो विरतसम्यग्दृशाविरतिमतानु
उक्तं चदेशसचिरस्यात्मकं चारित्रम् । उत्त०७० । नं०। शील
च उरंगसारिपट्टिय-बट्टाईलावयाइजुद्धाई।
पणहतरज(म) म्म गाई-पहेलियाईहिनो रमह॥॥ (इति) समाधानं तद्रूपत्वात् शीलम् । अहिंसायाम् , प्रश्न०१संव० द्वार । ब्रह्मचर्य, स० । वृ० ।नं। "वर प्रवेशा ज्वलित
भासतां सविकारजपितानीत्यपिशब्दार्थः , हुरलंकारेहुनाशन, नचापि भग्नं चिरसंचितव्रतम् । वरं हि मृत्युः
लिङ्ग चिह्न मोहस्यानर्थदण्डत्वात् निष्फलप्रायारम्भप्रवृत्तेरिसुबिशुद्धचेतसो,नचापि शीलस्खलितस्य जीवितम् ॥ १॥"
हाप्यनर्थजनकत्वेन च , जिनदासस्येव । ध०र०.इत्यु
क्नं शीलवतो बालक्रीडापरिहार इति पञ्चमो भेदः । सूत्र. १ ध्रु० २०२ उ० । दानेन महाभोगो, दहिनां सुरगतिश्च शीलेन । भावनया च विमुक्ति-स्तपसा सर्वा
संप्रति पुरुषवचनाभियोगपरित्यागलक्षण षष्ठं शीलभेदमणि सिद्धयन्ति ॥ २॥" सूत्र० १ थु० १२ अ०।
भिधित्सुर्गाथोत्तरार्द्धमाहश्रावकस्य शीलानि
फरुसवयणाभियोगो, न संमओ सुद्धधम्माणं॥४१॥ संप्रति शीलवत्स्वरूपं द्वितीयं लक्षणं व्याख्यानयन्नाह
परुषवचनेन 'रे दरिद्र ! दासीपुत्रे' त्यादिनाऽभियोग श्रापाययणं खुनिसेवइ, वजइ परगेहपविसणमकजे ।
शादानं न संगतो-नोचितः शुद्धधर्माणां प्रतिपन्नजिनमतानां
धर्महानिधर्मलाघवहेतुत्वात्। निच्चमणुब्भडवेसो, न भणइ सवियारवयणाई॥३७॥
तत्र धर्महानिःपरिहरइ बालकीलं, साहइ कजाइँ महुरनीईए।।
"फरुसवयणेण दिणतव-महिक्खिवतो य हणइ मासतवं। इय छव्धिहसीलजुओ,विनेओ सीलवंतो त्थ ॥३८॥ वरिसतवं सवमाणो,हणइ हणंतोय सामना" इति वचनात्।
आयतन धार्मिकजनसीलन स्थानम्-उक्नं च"जत्थ साहम्मि धर्म लाघवं पुनः "अहो धार्मिकाः! परपीडापारहारिणः! सया बहवे,सीलवंता बहुस्सुया। चरित्ताचारसंपन्ना, प्राययण विवेकाश्च श्रावका यदेव ज्वलदङ्गारोत्कराकारा गिरो गितं वियाणाहि" | खुरवधारणे प्रतिपक्षप्रतिषेधार्थ:-ततश्चा- रन्ती"त्यादि लोकोपहासात् । यतनमेव निवते भावशावको, नानायतनमिति योगः । "न
तथाभिलपल्लीसु न चोरसंश्रये,न पार्वतीयेषु जनेषुसंवसेत् । न हिं- "अमियमुक्काः पुरुषाः, प्रवदन्ति द्विगुणमप्रियं यस्मात् । स्रदुणाशय लोकसंनिधौ, कुसंगतिः साधुजनस्य निन्दिता।।" | तस्मान्न वाच्यमप्रिय-मप्रियमश्रोतुकामेन ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org