________________
(cte) तीयल अभिधानराजेन्द्रः।
सील द्रव्यतो वन्दनं पूर्व . कषायोपेतचेतसः ।
कहिं णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सीमाए जज्ञे पश्चात्तनस्तस्य, शान्तस्वान्तस्य भावतः ॥ २५॥" प्रव०२द्वार।
महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे परमत्त १, सीयलगत्तया-शीतलगात्रता-स्त्री० । अलोपालानां शीतल
एवं जह चेव उत्तरित्नं सीअामुहवणं तह चेव दाहिणं पि स्पर्श, वृ० ३ उ०।
माणिअव्वं , णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीयलविहारि-शीतलविहारिन-पुं० । नित्यवासित्वादिना सीपाए महाणईए दाहिणेणं पुरस्थिमलवणसमुदस्स पच्चशिथिलाचारे , श्राव० १ ०।
स्थिमेणं वच्छस्स विजयस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे सीयलिया-शीतलिका-स्त्री०। शीतस्पर्शायां लूतायाम् ,आ० दीवे महाविदेहे वासे सीमाए महागाईए दाहिणिले सीमाम.१० । नहि लूतादिकं शीतलिकाभिधानान्तरमाणा- मुहबणे णामं वणे परमत्ते, उत्तरदाहिणायए तहेव सव्वं णवरं न्यथात्वं भजते । सूत्र०१ श्रु० ११ अ०।
णिसहवासहरपव्ययत्तेणं एगमेगूणवीसहभागं जोअणस्स सीयलेस्सालद्धि-शीतलेश्यालब्धि-स्त्री०। अगण्यकारुण्यव.
विक्खम्भेणं किएहे किण्होभासे जाव महया गन्धद्धणि शादनुग्राह्यं प्रति तेजोलश्याप्रशमनप्रत्यलशीतलेजोविशेपविमोचनसामध्ये , प्रवः । यथा भगवतो महावीरस्य
मुअंते जाव प्रासयन्ति उभो पासिं दोहि पउमवरवेहपुरा किल गोशालकः कूर्मग्रामे करुणारसिकान्तःकरणत
आहिं वणवलमो इति। या स्नानाभावाविर्भूतप्रभूतयूकासंततितायिनं वैशिकायन
"कहिण' मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविबालतपस्विनमकारणकलहकलनतया अरे यूकाशय्यानरे
दहे वर्षे शीतामहानद्या दाक्षिणात्य शीतामुखवनं शीतानिस्याद्ययुक्नोक्तिभिः कोपाटोपाध्मायमानमानसमकरोत् तदनु षधमध्यवत्तीत्यर्थः, अतिदेशसूत्रत्वेनोत्तरसूत्र स्वयं भाव्यं, वैशिकायनस्तस्य दुरात्मनो दाहाय वज्रदहनदेश्यां तेजोले- पर वच्छस्य विजयस्य-विदहद्वितीयभागाद्यविजयस्य पूश्यां विसर्ज। तत्कालमेव च भगवान्बर्द्धमानस्वामी प्रगु- वंत इति । जं०४ वक्षः। णितकरुणस्तत्वाणत्राणाय प्रचुरपरितापाच्छेदछेकां शीतले- सीयावण-शीतापन-न । शीतकरणे, नि००१ उ० । श्याममुचदिति । प्रव० २७० द्वार । पा० । स्था।
सीरकता-सीरकान्ता-स्त्री०। मूर्च्छनाविशेष, स्था०७ ठा०३ सीयवेगमहण-शीतवेगमथन-न० । प्रातपेन शीतयेगनिवारणे , कल्प०१ अधि० ३ क्षण।
सीरि-सीरिन्-पुं० । बलदवे, को० । सीया-सीता-स्त्री० । जम्बूद्वीपे मेरोरुत्तरे नीलवतो वर्षध
सील-शील-न । शील-समाधौ धातोर्घ । नपुंकत्वे शीरपर्वतस्य केशरहदानिर्गतायो महानद्याम् , स्था। शीता म
लत्वे शीलम् । श्रा० चू०१०। समाधाने, विशे० । स्था। हानदी केशरइदस्य दक्षिातोरणेन विनिर्गत्य कुरडे पति
तं० । व्रतादिसमाधाने, आव०४०। प्रश्न । यमनियमत्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमु
रूपे, सूब०१ श्रु०६ अ० । क्रोधाद्युपशमरूपे, सूत्र०२ श्रु०६ द्रं शीतोदानामानं प्रविशतीति । स्था०२ ठा०३ उ० । पश्चि
अ०। अनुष्ठाने,सूत्र०२ श्रु०१ अवतविशेषे, मूत्र०२ श्रु० मरुचकवास्तव्यायां दिकुमारीमहत्तरिकायाम् ज०५ बक्षण
२०। शीलमुत्तरगुणाः । शा०१ श्रु०७ अ०। प्रव० । श्रा० प्रा० क०। श्रा०म०। रा०। औ० । प्रश्न भ० । ईपरप्रा
म०। प्रा०चू० । शीलान्यणुवतानि । उपा०२०। परद्रोहग्भारायां पृथिव्याम् , प्रा० म०१०। लागलपद्धती , प्रा.
विरतो,दश०६.१उ०। उद्युक्तविहारित्वे, सूत्र०१श्रु०१३१०। म० अ० । पुरुषोत्तमस्य चतुर्थवासुदेवस्य मातरि , श्रा
चारित्रे, सूत्र०१श्रु०११०२ उ०। सूत्र।दश। व०१ अ०। शिविकापुरुषसहस्रवहनीयकूटाकारशिखरा
निक्षपःछादिते जम्मानविशेषे, प्रव०६द्वार । भ०। तीर्थकृतां २४
सीले चउक्क दन्वे, पाउरणाभरणभोयणादीसु। शिविकाः 'तित्थयर' शब्द चतुर्थभाग २२७८ पृष्ठ गताः।)
भावे उ ोहसीलं, अभिक्खमासेवणा चेव ॥८६॥ सीयाकूड-शीताकूट-पुंगानानीलवर्षधरपर्वतस्य चतुर्थे कटे, स्था०२ ठा० ३ उ०। जम्बूमन्दरस्य उत्तरे नीलवन्तवर्षध
शीले-शीलविषये निक्षेपे क्रियमाण चतुष्क' मिति ना
मादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने सुराणत्वादनारपर्वतस्य स्वनामख्याते चतुथै कुटे, स्था०२ ठा०१ उ० । महाविदेहे माल्यवतो वक्षस्कारपर्वतस्य सीतासरित्सुरीकूटे,
हत्य 'द्रव्यम् ' इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु
द्रष्टव्यम् । अस्यायमर्थ-यो हि फलनिरपेक्ष स्तत्स्वभावादेय जं०४ वक्षः।
क्रियासु प्रवर्तते स तच्छीलः । तत्रेह प्रावरणशील इति सीयाण-श्मशान-न० । शवदाहस्थाने , व्य०७ उ०।
प्रावरणप्रयोजनाभावेऽपि नाच्छील्यान्नित्यं प्रावरणस्वभावः; सीयायवतत्त-शीतातपतप्त-त्रि०रात्रौ शीतेन दिवाऽऽतपेन
प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रव्य. रसशोख प्रापिते , जं० २ वक्षः।
मिति । यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद सीयामुहवण-शीतामुखवन-ना महाविदेहे वर्षे शीताया म- द्रव्यशीलमित्युच्यते , भावशीलं तु द्विधा-प्रोघशीलम्,हानद्या उत्तरस्यां नीलवतो वक्षस्कारपर्वतस्य दक्षिण पूर्वल- भाभीक्ष्ण्यसेवनाशीलं चेति । वणसमुद्रस्य पश्चिमे,पुष्कलावतीविजय क्षेत्रस्य पूर्व स्वनाम
तत्रौघशीलं व्याविण्यासुराहख्यात बने , जं०।
मोहे मीलं विरती, विरयाविरई य अविरतीऽसीलं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org