________________
सीयपरिमह अभिधानराजेन्द्रः।
मीयल यमाने मूतः , उद्यानासनस्ततीये यामे मृतः , पुरासनस्तु
तत्कथा चैवम्पुरोमणाऽल्पशीतत्वेन चतुर्थे प्रहरे सूतः । सर्वेऽप्येते सा
"अवनीवनिताभाल-तिलक श्रीपुर पुर । धवो विपद्य दिवं जग्मुः शीतपरिषहः सोढव्यः । उत्स०
प्रतापाकान्तदिक्चक्रः, क्षमापालः शीतलोऽजनि ॥१॥ २०
सर्वज्ञशासनक्षीर-नीरधौ सद्गनिस्तुनः ।
शुद्धपक्षद्वयो गज-हंसः क्रीडति यः सदा॥२॥ सीयपरिसह विजय-शीतपरिषहविजय-पुं०। महाप शात
तस्याभूद्भगिनी भाग्य-सौभाग्यैकनिकेतनम् । पतति परित्यक्ताकल्पनीयवाससः प्रवचनोक्न विधिना सद्धर्मकर्मनिर्माण-परा शृङ्गारमञ्जरी ॥३॥ कल्पनीयवासांसि परिभुजानस्य वृक्षवदनवधारितालयचि- सा च विद्युमसिंहस्य, राझी जाता जगत्पतेः । शेषस्य पक्षमूले पथि सम्पागारेऽन्यत्र वा कापि निवस- सल्लक्षणे कमात्पुत्र-चतुपयमजीजनत् ॥४॥ तो हिमानीकणसम्मिश्रशीतानिलसंमिश्रेऽपि तत्प्रतीकार- शीतलश्च महीपाल-श्चारुवैराग्यरङ्गितः। हेतूपादानं प्रति निवृत्तेच्छस्य पूर्वानुभूतशीतप्रतीकारहे- श्रीधर्मघोषसरीणा-मन्तिके व्रतमग्रहीत् ॥ ५॥ तूनस्मरतः सम्यग्भावनागर्भशीतसहने, पं०सं०४ द्वार।
तं च विज्ञानसिद्धान्त-तत्त्वं गीतार्शशखरम् । सीयपिंड-शीतपिण्ड-पुंशीतः शीतलःपिण्ड अाहारः, शी- गुरवस्तद्गुणैस्तुष्टाः, स्वपदऽथ न्यबीविशन् ॥ ६॥ तश्चासौ पिण्डश्च शीतपिण्डः। शाल्यादिपिण्डे, “पंतागि
अन्येधुनिजपुत्राणां, कलाकौशलशालिनाम ।
शृङ्गारमञ्जरी राशी, रहस्यवमवोचत् ।। ७॥ चैव विजा, सीयपिण्डं पुराणकुम्मासं।" आचा०१श्रु०
वत्सास्त्वदीय पवैकः, श्लाघ्यो जगति मातुलः । १०४ उ०।
येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् ॥ ८॥ सीयप्पवायदह-शीताप्रपातहद-पुं०। यत्र नीलवतः शीता यश्च निःशेषशास्त्राब्धि-पारदृश्वा मुनीश्वरः । निपतति यत्र चत्वार्यशीत्यधिकानि योजनशतानि श्राया
निस्सङ्गं विहन्नित्य, प्रयोधर्यात देहिनः ॥ ६॥ मविष्कम्भः पञ्चदशाणादशोत्तगणि विशेषन्यूनानि परिक्षे
पचेलिमं यथा ग्राही, संसारस्यामुना फलम् । पण यस्य च मध्ये शीताद्वीपः चतुष्पष्ट्रियोजनायामवि- तथा वत्सास्तदादातुं, भवतामपि युज्यत । १० ॥
यतःएकम्भा द्वयुत्तरयोजनशतद्वयपरिक्षेपः जलान्तात् द्विकोशो
कोटिशा विषयाः प्राप्ताः, संपदश्च सहस्रशः। मिळतः शीतादेवीभवनेन विभूषितोपरितनभागः स शीता
राज्यं च शनशा जीव-च धर्मः कदाचन ॥१२॥ प्रपात हद इति । शीतादेव्या निवासभूते शीतानद्या जलप्र
इत्थं मातुर्वचः श्रुत्वा, संविग्ना जनकं निजम् । पातस्थान, स्था०२ठा०३उ०।
तऽनुवाण्याइती दीक्षा, जगृहुः स्थविरान्तिके ॥ १२ ॥ सीयफास-शीतस्पर्श-पुं० । शीतापादितदुःखविशेष, आ
संजातास्ते च गीतार्था, बन्दितुं निजमातुलम् । चा०९ श्रु०८ अ०४० । शीतले, प्राचा० १ श्रु. ६
अवन्त्यां च गताः सायं, तद्वाह्यायामस्थिताः ॥ १३ ॥ अ०३उ०1
श्रथ गन्ता पुरीमध्ये, धावकः कोऽपि तद्गि। सीयफासणाम--शीतस्पर्शनामन्-न० 1 नामकर्मभेदे, यदुदा
श्रीशीतलमुनीन्द्राय, तत्स्वरूपं न्यवेदयत् ॥१४॥ याजन्तुशरीरं शीतं शीतलं मृणालादिवद् भवति तत् शी
इनश्चतस्पर्शनाम । कर्म० १ कर्म ।
शुभेनाध्यवसायेन, तेन तन महात्मनाम् ।
तेषां निशि समुत्पन, चतर्गामपि केवलम् ॥१५॥ सीयल-शीतल-त्रि० । शीतवेदनोत्पादके, स्था० ४ ठा० ४
ततश्च कृतकृत्यत्वा-द्यावत्तत्रैव त स्थिताः। उ० । श्रा० म०। औ०। चन्द्र सूर्य वा गृहतो राहोः कृष्ण
प्रभात नागमंस्ताव-दुत्कः श्रीशीतलाउजनि ॥१६॥ पुद्गलः एकः शीतलः । चं० प्र० २० पाहु०। दशमे तीर्थकरे, अहो दुणा अमी शैक्षा, निर्लजा इत्यवत्य सः । सम्प्रति शीतलः सकलसर्वसंतापकरणविरहादाबादजनना
क्रोधामातो ददौ तेषां, चतुर्णामपि वन्दनम् ॥ १७ ॥ व शीतला,तत्र सर्वेऽपि भगवन्तः शत्रूणां मित्राणां चोपरि यामादूर्व स्वयं तपा-मन्तिक ऽसौ गतस्ततः । समानास्ततः शेषमाद
अनादरपगंस्तांश्च, वीक्ष्य संस्थाप्य दराडकम् ॥१८॥ पिउणो दाहोबसमो, गभगए सीयलो तेणं ।
ऐर्यापर्थी प्रतिक्रम्य, समालोच्यैवमभ्यधात् । भगवतः पितुः पूर्वोत्पन्नाऽसदृशः पित्तदाहोऽभवत् .स चौष
वन्दऽहं भवता ह्यत्र, समागत्यापि सांप्रतम् ॥१६॥ धैर्नानाप्रकारोंपशाम्यति, भगवति तु गर्भगते देव्या परामर्श
कषायकण्टकारुढं, तमूचुस्ते त्वया पुग। सदाह उपशान्तस्तेन शीतल इति नाम । प्रा० म०२०।
द्रव्यतो वन्दनं दत्त-मिदानी देहि भावतः ॥ २० ॥ ध० । प्रव । श्रा०चू । स०। कल्प०। (अस्य वक्तव्यता 'ति
किमेतदिति जानन्ति, भवन्त इति सोऽब्रवीत् । स्थयर' शब्दे चतुर्थभागे २२६० पृष्ठे गता।) शीतलस्य अशो
तेऽपि तं प्रत्यवाचन्त, जानीमा नितरामिदम् ॥ २१ ॥ का देवी । प्रव०७ द्वार ।
आचार्यः कथमित्याह, ते प्याहुनितः स च ।
व्रतीति कीदृशात्ते च, यन्त्यप्रतिपातितः ॥२२॥ सीयल(ग) शीतल(क)-पुं० । स्वनामख्याते नृपती,शीतलको
पापनाशातिता एते, मया केवलिनो हहा। नपतिः परित्याराज्यसमृद्धिः गृहीतसर्वशदीक्षोऽसेन तदी- इत्थं निन्दनिवृत्तोऽसौ, कण्टकस्थानतस्ततः ॥२३॥ यगुणन प्रमोदमानमानसैनिजगुरुभिर्विश्राणितश्रमणानन्दा- क्रमात्तेषु चतुर्थाय, ददतस्तस्य वन्दनम् । दिमूरिपदो द्रव्यभावभभिन्न वन्दन के उदाहरणम् ।
केवलज्ञानमुत्पन्न-मपूर्वकरणादिना ॥२४॥ २२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org