________________
सीोसणिज अभिधानराजेन्द्रः।
मीमंधर जे मायादंसी से लोभदंसी,जे लोभदंसी से पिज्जदंसी, सीधु-सीधु-न। मद्यभेदे, उपा०८ ०। । मे पिज्जदंसी से दोसदंसी,जे दोसदमी से मोहदंमी, जे सीमर-सीभर-त्रिका मुखेन सी इति शब्द कुर्वति,व्य०३ उ। मोहदंसी से गम्भदंसी,जे गम्भदंसी से जम्मदंसी,जे जम्म-तमंकर-सीमङ्कर--त्रि० । सीमा-मर्यादा करोति यमा एवं दंसी से मारदंसी,जे मारदंसी से नरयदंसी,जे नरयदं- वातंतव्यमेवं नेति सीमङ्करः। रा०। मर्यादाकारिणि, स्था सी से तिरियदंसी ,जे तिरियदंसी से दुक्खदंसी । से मे
८ ठा० ३ उं०। सूत्र० । नाग जम्बूद्वीपे आगामिन्यामवसर्पि
ण्यामरवते वर्षे भविष्यति द्वितीयकुलकरे, स. 1 जम्बूद्वीपे हावी अभिणिवट्टिजा कोहं च पाणं च मायं च लोभ च
भारत वर्षऽस्यामवसर्पिण्यां जाते पञ्चदशानां कुलकराणां पिजं च दोसं च मोहं च गम्भं च जम्मं च मारं च नर | चतुर्थे कुलकरे,ज०२ वक्षः। जम्बूद्वीपे भरतक्षेत्र आगामिन्या यं च निरियं च दुक्खं च । एयं पासगस्स दंसणं उबरय-- मुत्सर्पिण्या भविष्यति प्रथम तीर्थकरे, स्था० १० ठा०३ उ० । सत्थस्स पलियंतकरस्म, आयाणं निसिद्धा सगडभि सीमंत-सीमन्त-पुं० । प्रथमपृथियो प्रथमप्रस्तट मध्यभागकिमत्थि आवाही पासगस्स? न विजइ?, नऽस्थि
वर्तिनि वृत्ते नरकेन्द्र, स०।
वा त्ति बेमि । (सू० १२५)
सीमन्तए ण णरए पणयालीसं जोयणसहस्साई बाया या हि क्रोधं स्वरूपतो वेत्ति अनर्थयरित्यागरूपत्वासा- मविक्खंभेणं पलत्ते । ( स०४५ समः । स्था। नस्य परिहरति व स मानमपि पश्यति परिहरति चेति । सीमंतगो गरगो रयणप्पभाए पुढवीए पढमा। नि० ० यदिवा-यः क्रोधं पश्यत्याचरति स मानमपि पश्यत्रि , १ उ०।। मानाध्माता भवतीत्यर्थः , एवमुत्तरत्रापि प्रायोज्यं , यावत् सीमंतगप्पभ-सीमन्तकप्रम-' । रत्नप्रभायो पृथिव्यां सीमस दुःखदर्शीति , सुगमत्वान्न विवियते । साम्प्रतं क्रोधा- | मन्तकस्य नरकेन्द्रकस्य पूर्वास्यां दिसि नरकेन्द्रके, “सीमदेः साक्षानिवर्त्तनमाह-'से' इत्यादि , स मेधावी अभि- तगपभो खलु निरओ सीमन्तग़स्स पुव्येणं" स्था०६ ठा० निवर्तयद्-व्यावर्तयत् , किं तत्?-क्रोधमित्यादि यावद्दुः- ३ उ०। ख-सुगमत्वाद्वयाख्यानाभावः , स्वमनीषिकापरिहारार्थमाह सीमंतगमज्झिम-सीमन्तकमध्यमक-पुं० सीमन्सस्य नर'एय' मित्यादि , एतद्-अनन्तरोनमुद्देशकादेरारभ्य पश्य
केन्द्रस्योत्तरनरकेन्द्रके, स्था। कस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?-उपरत
सीमन्तगमज्झिमो उत्तरपासे मुणेयव्यो । स्था०६ ठा. शस्त्रस्य पर्यन्तकृतः , पुनरपि किम्भूतोऽसौ ?-'श्रायाण, मित्यादि ,अादानं-कर्मोपादानां निपध्य पूर्वस्वकृतकर्म- ३उ० । भिदसाविति । किं चास्य भवतीत्याह-'किमत्थी' त्यादि, सीमंतगावसिद्ध-सीमन्तकावशिष्ट-पुं० । रत्नप्रभायां प्रथमपश्यकस्य-केवलिनः उपाधिः-विशेषणं उपाधीयत इति नरकेन्द्रकस्य दक्षिणपाश्ववर्तिनि नरकेन्द्रके, स्था०६०। बापाधिः, द्रव्यतो हिरण्याविर्भावतोऽप्रकारं कर्म , स सीमंतावत्त--सीमन्तावत-पुं० । सीमन्तस्य नरकेन्द्रकस्य पडिविण्यपाधिः किमस्त्याहास्विन्न विद्यत?,नास्तीति, पश्चिमटिशिनर केन्द्र के.स्था एतदहं ब्रवीमि , सुधर्मस्वामी जम्बूस्वामिनं कथयति ,
सीमन्तावत्तो पुण निरओ सीमन्तगस्स अवरमं । स्था० यथा सोऽहं ब्रवीमि येन मया भवगत्पादारविन्दमुपास(य) ता सर्वमेतदश्रावि तद्भवते तदुपदिार्थानसारितया ६ ठा० उ० । कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति । गतः सीमंतिऊण-सीमान्तयित्वा-श्रव्य-विक्रीयेत्यर्थे, इति गृहसूत्रानुगमः, नद्गती च समाप्तश्चतुर्थो इंशकः । तत्स- स्कल्पचूर्णिकारः । वृ० ३ उ०। माप्ती चानीतानागतनयविचागतिदशात् समाप्तं शीतो- सीमंतिणी-सीमन्तिनी-स्त्री० । सीमन्तः पासोऽस्या अस्ती. कायाध्ययनामांत । श्राचा० श्र०५०१ उ.। ति सीमन्तिनी । प्रवरयोषिति, प्राचा०१ श्रु०२१०४ उभ सीमिणच्चाइन् शीतोष्णत्यागिन -त्रि। सुखदुःखानभि
सीमंधर-सीमन्धर-त्रि० सीमां-मर्यादां पूर्वपुरुषकृतां धार
, आचार यति नात्मना विलोपयति यः स तथा । कृतमर्यादापालके, ३ अं.१ उ.।
बस स्था०६ ठा०३ उ० । झा० । रा०पी०। जम्बूद्वीपे भरतसीग्रामिणफाममह-शीनाषणम्पर्शमह-त्रि० । शीतं चारण :
क्षेत्र आगामिन्यामुत्सर्पिण्या भविष्यति द्वितीयकुलकरे,स्था च शीता नयाः पशम्नं महते इति शीतोष्णम्पर्शसहः ।। निम्पर्शाषणपशजांनतंबदनामनुभवति, आचा० १ श्रुः |
१० ठा० ३.१० । जम्बूद्वीप एरवते भविष्यति तृतीयकुल३०१०।
" करे, स०। महाविदेहस्य पूर्वविदह वर्तमाने तीर्थकरे, प्रा०
क०४ अ । सीमन्धरस्वामिमातृनामादि, तथा महाविदहे सीग्रामिणा शनिंगणा-स्त्री० । शीतोष्णरूपोभयस्पर्शप
श्रीसीमन्धरस्वामिस्थाने यस्तीर्थकर उत्पत्स्यते तस्य किं ना. ग्गिामाया बदनायाम , प्रज्ञा०६ पद । प्रज्ञा ।
म?, तथा तत्र वस्त्रवणादिविधिः कथं?, तथा विहरमाणसीन-मदन त्रि० । मयमारमन्न, "मीतता गाम जा थिर- ।
विशतितीर्थकृतां मातापितृप्रामादिनामानि कुत्र शास्त्रे ससंघयणा धिानमंपम्मा द्रोपण उजमात खमग्णादि । निचू. न्तीति ?, ॥ १॥ अत्र महाविदेहे श्रीसीमन्धरस्वामिस्थाने
उत्पत्स्यमानतीर्थकरनाम शास्त्रे दृष्यं नास्ति, तथा सत्र वन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org