SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ मीमांसपिज 3 य:- कविशेषितः परं परमात्यादि पुरस्कृतपर्यार्थ स्वपत्पर्यार्थ या जानाति परि स सर्व स्वपरपर्यायं जानाति अतीतानागतपयविद्रव्यपरिज्ञानस्य समस्तवस्तुपरिष्दाविनाभावित्वाद् इदमेव हेतुहेतुमद्भावेन लगयितुमाह-' जे सब्व मित्यादि यः सर्व संसारोदरविवर वस्तु जानाति स एकं घटादि वस्तु जानाति तस्यैवातीतानागतपर्यायवापरयाऽनाद्यनन्त कालतया समस्तवस्तुस्वभावगमनादिति । तदुक्तम् - " एगदचियस्स जे अ-त्थपजवा घयसपजवा वाचिताभूवा च द१॥" संदेयंत सर्वत्र सम्भविनमेव सर्वसयोपारसमुपदेशं ददातीति दर्शयति सव्वच पमणस्म भयं सव्वभो अप्पमनस्स नत्थि भयं जे एगं नामे से बहुं नामे, जे बहुं नामे से एगं नामे । दुक्खं लोगस्स जाणिता बंता लोगस्स संजोगं जंति घीरा महाजाणं, परेण परं जंति, नावरुंखंति जीवियं । ( ० २२३) सर्वतः सर्वप्रकारेण द्रव्यादिना ययकारकमपादीय से ततः प्रमत्तस्य मद्यादिप्रमादवतोर्थ-भीतिः - यह कम्मोपचिनोति यः सर्वेरात्मदे दिव्यस्थित कालोऽनुसमर्थ भावतो हिंसादिभिः सर्वत्र सर्वतोभयमहामुत्र च एतद्विशिवस्य च नास्ति भयमिति । श्राह च सम्बन्धी ' इत्यादि सर्वतः मुयिका पापाद् अप्रमत्तस्य- आत्महितेपुजाग्रतो न भर्थ संसारापात्सकाशात्कदा या । अप्रमतता व कषायाभावाद्भवति, तद्भावाचा शेष मोहनीयाभाषः, ततोऽप्यशेषकम्यः संयमकामा नामभावसम्भवः । ( आचा०|) ' दुक्ख 'मित्यादि, 'दुःखम् ' असातोदयस्तत्कारणं वा कर्म तत् ' लोकस्य ' भूतग्रामस्य परिशया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात्। कथं तदभावः ? का वा तद भाषे गुणावाप्तिरित्युभयमपि दर्शयितुमाह- वंता' इत्यादियास्वा त्यक्त्वा लोकस्य श्रात्मव्यतिरिक्तस्य धनपुत्रशरीशदेः संयोग- ममत्यपूर्वक सम्बन्धं शारीरः खादिहेतुतयेकम्मोपादानकार या यान्ति गच्हन्ति धीरा-कर्मविदारणसहिष्णवः । पात्यनेन मोतमिति - २२४ Jain Education International 5 (३) अभिधानराजेन्द्रः । • मीभोसणिज " पश्चात्- तरोपपातिकपर्यन्तमधितिष्ठन्ति पुनरपि ततश्च्युतस्यावातमनुष्यादिसंयमभावस्याशेषकर्म्मक्षयान्मोक्षः, तदेवं परेलसंयमेोविधिना परं स्वर्ग पारम्पर्येापमपि या ति यदि वा परेण सम्यगुणस्थानेन परं देशविल्या योगनिमांघठिन्ति परे बाउनतानुबन्धिपेोथानाः परं दर्शन मोहनीय चारित्रमोहनीयक्षयं घातिभवोपप्राहिकर्मणां वा क्षयमवाप्नुवन्ति एवंविधाश्च कर्म्मक्षपणोद्यता जीवित कियङ्गतं किंवा शेतीत्वं नालिय स्तीत्यर्थः असंयमजीविनतीति परे परं यतीयुत श्यामली 9 1 च - "जे इमे अञ्जसाए समग्रा निग्गंथा विहरांति पर सं कस्स तेथलेस्सं बीईवयंति ? गोयमा !, मासपरियार समणे निग्गंथे वाणमन्तराणं देवाणं तेथलेस्सं वीश्वय एवं दुमासपरियार असुरिदवज्जियां भवणवासी देवाणं, तिमाखपरियार असुकुमारा देव चमासपरियार देवाणं गहगणनक्खत्ततारारूवाणं जोइसियां देवाएं पञ्चमासपरियार चंदिमसूरियां जोइसिंदाणं जोइसराईं तेउलेस्सं छम्मासपरियार सोहम्मीसागाएं देवाएं, सत्तमा सपरिवार संकुमारमाहिंदा देवाणं, अमासपरियार लोग देवाएं नयमासपरिचाए महासुस स्वारां देवा इसमासपरियार प्राणयपाण्यचारणप्राणं देवाएं, पगारसमासपरियार गेवेजाणं, बारसमासे समये निर्माता देवतेची ते परं सुके सुक्क भिजाई भवित्ता तो पच्छा सिञ्झा।" यमानमानुबन्ध्यादिषतः सव T चानक भयकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकम्मोंदयात् स्वमायानिमित्त मदन विशेष्यसे, महश्च तद्यानं च महायानम् यदिवा महद्द्यानं सम्यग्दशनादित्रयं यस्य स महायानो-मोक्षतं यान्तीति सम्बन्धः । स्यात् किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाशिरुत पारम्पर्येण ?, उभयथाऽपि ब्रूमः, तद्यथा-नवामतद्याग्यक्षेत्रकालस्य लघुकतेनेय भयेन मुत्ययातिरपरस्य त्वन्यथेति दर्शयति- 'परेण पर' मित्यादि, सम्यकत्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावातियथाशक्तिप्रति पालितयमा आयुषः यत् सोधर्मादिकं देवलोकमा यन्तिनमा पुण्यशेषतया कम्मभूम्याक्षेत्रल स्वारोग्यावगमादिकमवाप्य पनि स्वर्गमनु 9 9 For Private & Personal Use Only - उत] नेत्याह- एगं विर्गियमाणे पुढो विगिंचर, पुढो वि, सड्डी प्राणाए मेहाची लोग च आणाए अभिसमिया अधोभवं अस्थि सत्थं परेण परं, नत्थि असत्थं परेण परं । (०x१२४ ) एक नानुपधने को लपकत्वादः क्षपयन् पृथगन्यदपि दर्शनाधिक उपयति, बजारकोऽपि दर्श सप्त वाण्यति पृथगम्यदपि क्षपयद्मवश्यमनस्यानुवधनापति पृथग्-अन्य क्षयाम्यधानुपपतेः किं गुणः पयोभ्यो भवतीत्याह सही इत्यादि भ्र मोमागमेच्छा विद्यते यस्यासी प्रजावान् पात्रया तीर्थागमानुसारेण यथाक्रानुष्ठानभाषी मेपायी-मपतिः मर्यादस्थितः पर किलो इत्यादि चः समुच्य जीवनकायात्मकं पायलीकं वा आयाममोपदेशेन भिसमेत्य हावापजीवनिकायाकल्प यथा न कु मिताभपति तथा विधेयम् कपालप्रत्ययानपरि हानाच तस्यैव परिमुपजायत इति लोक बा चराचरमाया- श्रागमाभिप्रायेणाभिसमेत्य न कुतश्विदेहिकामुष्मिकापायसंदर्शनतो भयं भवति । ( श्राचा० । ) एतदेव प्रतिसूत्रे लगयितव्यमित्याह-जे कोसी से मागसी, जे मामदसी से माषादमी, www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy