________________
सीश्रोमणिल
द्विचा राग पत्रकारद्वयेनात्म परनिमित वैदिकामुष्मिकार्य यादिवाद्वाभ्यां रागद्वेषाभ्यां दो दिवा न स किं कुर्याद? जीवितम् कदलीगनेः सारस्य तडिल्लतासमुल्लसितचञ्चलस्य पारेवन्दनमाननपूजनार्थ हिंपरिय-परिसंवतदर्थमालायादो मासुन्दरमल जा सुखमेव परिषदिष्यन्नं श्रीमान् जीवा पनि वर्ष सहस्रीत्येवमादि परिचन्दनं तथा माननार्थम्मीपचिनोति रसवलपराकर्म मामऽयुधानविनयासनदानाञ्जलि प्रग्रहैर्मानयिष्यन्तीत्यादि माननं तथा पूजनार्थमपि प्रवर्त्तमानाः कर्मास्रवैरात्मानं भावयन्ति मम हि कृतविद्यस्योपचिनद्रव्यवास्वारस्य परो दानमानसाकार सेवाविशेषैः पूजां करिष्यतीत्यादि पूजनं तदेवमर्थ कर्मोपनिति कि जैपि इत्यादि यस्मिन् प एक रागद्वेषोपहताः प्रमाद्यन्ति न ते
|
1-'
श्रात्मने हिताः ।
एतद्विपरीतं त्वाह
सहि दुक्खमत्ता, पुट्ठो नो झंझाए, पासिमं दविए लोकाला कपचा मुच्चइ त्ति बेमि । ( १२० )
"
+
9
"
सहितो ज्ञानादिसमन्वितो हित वा दुखपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् नो भंभाए ' कुलितमतिर्भवेत् तदननाथ न
,
रागा निवासी उपि च मुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः । किं चपासिम मित्यादि मुद्दाकांदरम्यान या यत् तमिममर्थ पश्य परिधि कर्तव्याकर्तव्यतया विकेनापधारय कोऽसी भूतो मुनिमनयोग्यः साधुरित्यर्थः । एर्वभूतध के गुणमवाप्नोति लो
इत्यालोकः कम्मति पत्र बांके चतुईशरवात्मके श्रा सोको सोकालोकस्तस्य प्रपञ्चः पर्याप्तकापर्याकसुभगादिद्वन्द्रविकल्पः तद्यथा-नारको नारकत्वेनावलोक्यते केन्द्रियादिद्रिय (याद) एवं पर्याप कार्याणि भूतान्यान्मुच्यते चतुर्दशजीवस्थानान्यतरव्यपदेशा भवतीति यावद। इतिः परिसमासी वीमीति पूर्ववत् । इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्ता ।
उस्तृतीयदेशक साम्यस्नायमभिसम्बन्धः इदानन्तरोदेशके पावकांकरता दुः खसद्दनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्पत्यूह संयमानुष्ठानादित्येतत्प्रतिपादितं निष्प्रत्यूहता च कपायवमनाद्भवति, यातना प्रदेशाधिकारनिर्दिष्टं
Jain Education International
"
( ८६२ ) अभिधान राजेन्द्रः ।
9
प्रतिपाचनसम्बन्धेनापातस्यास्योदेशक
2
गंम सूत्रवारयितव्यम् तच्चदम्
"
"
से संता कोई मार्ग च मायं च लोभं च एवं पा सगस्स दंसणं उपरयसत्यस्य पलियंतकरस्स समदमि (०१२१ )
आवा
स- ज्ञानादिसहितो दुःखमावास्पृष्टोऽव्याकुलिनमतभूतो को पञ्चात् मुरुदेश्यः स्वपरापकारि को
,
सीओसणिज
प्रमिता' इयम् ह्नि' इत्यस्मात्तालिन योगे च पथाः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं चैतत्, या हि यथोक्तसंयमानुष्ठायी सोऽचिरात् कोधं वमिष्यति । 'एवमुनरपि यथासम्भवमापम्बरमा अमीयो पधानकारिणि कोकमेवियाकोदवारको जातिल पलादिसमुत्या गर्यो मानः परवचनाध्ययायो माया तुपरिग्रहणमो लोभः क्षयोपशमममाश्रित्य च क्रोधादिक्रमोपन्यासः अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्या नायलन स्वगतभेदाविर्भावनाय वस्तनिर्देशः च शब्दस्तु पर्वतपृथ्वीरे जलराजिललोपस्य शैलस्तम्यास्थिकानिनिशलतालाक्षको मानस्य पं मूषिका लेखकलगलको मायायाः, मगरको लोभस्य तथा याय
1
+
For Private & Personal Use Only
,
T
"
"
जीवसंवत्सरचातुर्मास्याविमो घमानमाया लोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सभवे सति यत उक्तम्- 'साममणुचरंत स्स कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुष्कं व निष्फलं तस्स सामं ॥१॥ डीए किसा इयमेत्तो, हा नरो मुहुत्तें ॥ २ ॥ " | स्वमनीषिकापरिद्वारा गीतमस्वाम्पा एमित्यादि पायवमनमनन्तरमुप्रादेशि तत् पश्यकस्य दर्शनं सर्व निरावरणत्वात्पश्यति उपलभत इति पश्यः स एव पश्यका तीर्थकृत् श्रीवर्तमानस्यामी तस्य दर्शनम् - अभिप्रायः यदा ते यथावस्थितं वस्तुतत्त्वमनेनेति दर्श नम्-उपदेशो न स्यमनीषिका किम्भूतस्य पश्वकस्य दर्शनमित्याह - ' उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासाबुपरतशस्त्रः शस्त्राद्वोपरतः शखोपरतः भावेश स्वसंयमः कषाया वा, तस्मादुपरतः । इदमुक्तं भवति-तीर्थतोऽपि रूपाययमनस्तेन निरावरण सकलपदार्थग्राहिपरमझानावात्रिः तदभावे च सिद्धियसमागमसुखाभावः एवमन्येनापि मुमुक्षुधा तदुपदेशवर्त्तिना-तन्मार्गानुयायिना कामनं विधेयमिति शस्त्रपरमकार्य दर्शयन् पुनर तीर्थंकर विशेषणमाह-' पलियंतकरस्स पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारिकपायशश्रीपरमात्मन्दमन्यो अनुस ( आबा० ) तीर्थकापरकृतकक्षप भावात् स्वतग्रहणं तीर्थकरेवापि परकृतकक्षोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात् ।
त
ननु च हेयोपादेयपदार्थहानोपादानोपदेशशो ऽसौ न सर्वश इस परोपकारकत्वेन सीधेरोप पत्तेः तदेतन समस्यानन्दनियुक्तिवि यतः सम्यग्ज्ञानमन्तरेण हिताहितप्रातिपरिहारोपदेशासम्भ यो यथावस्थितकपदार्थपरिष्द न सर्वतान्तरेति दर्शयितुमाह
जे एवं जागर से स जागाइ, जे सम्यं जागर से एगं जागर (० १२२१
"
www.jainelibrary.org