________________
(mit). अभिधावराजेन्द्रः ।
सीमोमवि
विनयाभिव्यवाय सेयो हि सम्भारमाधनध्य पर समान साधु लज्जया गुर्खाद्याराध्य भयेन गौरवेण ur केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षखादिकाः क्रियाः करोति । यदि तीर्थोद्वासनाथ माक्षपापादिका जनविह्नाताः क्रियाः करोति, तत्र तस्य सुनिभाव एव कारणं तद्वयापारापादितपारम्पर्थशुभाध्यवसायोपपतेः। तदेवं शु सः।
भान्तःकरणव्यापारविलस्य
कथं तहिं नैश्वयिका मुनिभाव इत्यत श्राह - समयं तत्धुहा अध्याय विष्पसायर (आचा० 1 ) - विरागं वेहिं गच्छा महया खुड्डएहि य । ( सू० १६+ ) समभावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेपणीयपरिहरादिना जनविदितं योगवासादिनिभा कारणमिति, यदिवा समयम् - श्रागमं तत्रोत्प्रेक्ष्य यदाममोविधिनाऽनुष्ठानं तत्समुनिकारणमिति भावार्थः । तेन चागमोक्षन समतोयेक्षया चाऽऽत्मानं प्रसादयेद्-विविधं प्रसाद्गेदागमपर्यालोचनेन समतादृथा वा आम्मान विविधैरुपावैरिन्द्रियमिधानाप्रमादादिभिः प्रस विदध्याद् । श्रात्मप्रसन्नता च संगमस्थस्य भवति । श्राचा०|) "आहारार्थं कर्म कुर्यादनिन्द्यं स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यांस्तत्त्वजिज्ञासनाय, तस्वं ज्ञेयं येन भूयो न भूयात् ॥ १ ॥" सैवात्मता कथं स्यादिति चेदाह विरा गमित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोशेषु चगोचरीभूतेषु गच्छेद् - यायात् रूपमतीचाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात् । महता - दिव्यभावेन यद्रथवस्थितं रूपं तुशकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति अथवा दि. व्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत् । नागार्जुनीवास्तु पठन्ति विसर्या पंचम्म विदुषमिति तियं । भाव सुठु जाणित्ता, से न लिप्पर दो वि ॥ १ ॥ " शब्दादिविषयक पनि विदधे हीनमध्यमोरभेदमित्येतत् भावतः परमार्थतः सुष्ठु झाल्यास मु निः पापेन कर्मणा द्वाभ्यामपि रागद्वेषाभ्यां न लिप्यते, तदकरणादिति भावः । ( श्राचा० । )
स्यात् किमास्क संयमित्याह
" हा परिचज, बालीयगुनो परिब्दए। पुरिसा !तुममेव तुमं किं बहिया मिचमिच्छसि ॥ १ ॥ " ( सू० ११७x ) पुनरप्युपदेशदानायाह-' सब्ब' मित्यादि, सर्व हास्यं त दास्पदं वा परित्यनिरोधादिकालीनः आली गुल मनोकाभिमंयद्वा-वृतगात्रः थालीनश्वासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिः- सम. न्ताद् व्रजेत् परिव्रजेत् - संयमानुष्ठानविधायी भवेदिति । तस्य च मुमुक्षोरात्मात्मानं फलयति न परोपरोधेति दर्शयति-' पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधत्तधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्रालेाचनस्य समुोरुपसर्गय्याकुलितमते कहामित्राद्याशंसा भयेपनोदार्थमा पुरिसा' इत्यादि
Jain Education International
>
सीयोसuिr
पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुष- जन्तुः पुरुषद्वारा पुरुषस्येयोपदेशात्वानसमर्थन्याचे ति कश्चित्संसारादुद्धिझो विषमस्थितो वाऽऽत्मानमनुशास्त्रि, परेस वा साध्वादिनाऽनुशास्यने-यथा हे पुरुष ! हे जीव ! बसनुष्ठानविधायित्यात्यमेव मिर्च मित्र किमिति महिमित्रमिन्स -- मृगयस यनोपकारि मित्र स चोपकारः पारमार्थिकात्यन्तिकैकान्तिक गुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारिता मित्रासमानस्वयोविजृम्भितम् यतो महाम्यनोपनिपाताद मित्रवासी भवति श्रात्मैवात्मनोऽप्रमतोम अन्यन्तिकान्तिकपरमसुखोत्पादनात् पर्यायव पर्ययो न बहिर्मिंत्रमन्वेष्टव्यमिति यस्त्वयं बाह्य मित्रामि विकल्पनिमित्तत्यादीपचारिक इति उद्दि 'दुपस्थिणि सुस्थियो अमितं सु हदुक्खकारणाश्रो, अपा मित्तं श्रमित्तं च ॥ १ ॥ " तथा"अप्येकं मरणं कुर्यात् कुचलवानरः । मरणानि स्वनन्तानि जन्मानि च करोत्ययम् ॥ १ ॥ "
"
3
"
यो हि निर्वाण निर्वर्त्तकं व्रतमाचरति स श्रात्मनो मित्रम् । च चैवम्भूतः कुतोऽवगन्तव्यः ? किंफलश्चेत्याह
61
"
जे जागिना उस लक्ष्यं तं जाणिना दूरालावं, जं जाणि दूरालइयं तं जाणिजा उच्चालइयं, पुरिसा ! - ताणमेवं अभिणिगिज्झ, एवं दुक्खा पमुच्चसि, पुरिसा ! ( आचा० ) सहियो धम्ममाया य सेयं समनुपस्सद ( सू० ११८x )
यं पुरुषं जानीयात् परियारक
नां चोच्चालयितारम् श्रपनेतारं तं जानीयाद् दूरालयिकमिति दूरे सर्वधर्मेभ्य इत्वालयो दूरालय:- मोक्षस्तमाया सविद्यते यस्येति मत्वर्थीयन् दूरालयिकस्तमिति । हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागनसूत्रमाह-' जं जगजेत्यादि षं जानीयादपि जानीलयितारमिति । एतदुकं भवति यो हि कर्म्मणां तदात्रमहाराणां चोचालविता-पतास मोक्षमाव्यवस्थि तो मुक्तो बेति, यो वा सन्मार्गानुष्ठायी स कर्मणामुत्रा - लवितेति स च आत्मनो मिषमतोऽपदिश्यते- 'पुरिसा' इत्यादि, जीव ! आत्मानमेवाऽभिनिगृह्य धर्मपानाइदिविषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः एवम् श्रनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि । एवमात्मकमाम उपपालयिताऽऽमनो मित्र भयनि । पु रिसा' इत्यादि, ('सच्च' मित्यादि 'सक' शब्देऽस्मि क्षेत्र भागे गतम् ।) किं च 'सही' त्यादि सहितो-ज्ञानादियुक्रः सह हितेन वा युक्तः सहितः धम्मैथुनचारिवाम् दादा, किं करोतीत्याह श्रेयः पुमान्मा सम्यग् - अविपरीततयाऽनुपश्यति समनुपश्यति ।
दोऽप्रमत्तः नद्गुणा, पिपमाह दुओ जीवियस परिबंद मागणार, जंसि ए
मे पमायंति । ( ११६ )
For Private & Personal Use Only
www.jainelibrary.org