________________
(८५) सीमंधर अभिधानराजेन्द्रः।
सीयपरिसह नदिविधिरिहत्याजिनादिद्वाविंशतितीर्थकृतामनुसारेणेति सघसम्बान्धनां च परस्परं व्यवहारे जाते समदर्शी तथा तथा-विहरनाणविंशतितीर्थकृतां मातापितृग्रामादिनामानि संस्तवेषु पूर्वसंस्तुतेषु पश्चात्संस्तुतेषु चान्यैः समं व्यवहारे टितपत्रादौ कथितानि सन्तीति । ही० ३ प्रका० । आव०। जाते 'समदर्शी अतः स संघः सीतगृहोपमः यथा शीतश्रा००। जम्बूद्वीपे भारते वर्षे जातानां पञ्चदशानां कुल
गृहमाश्रितानां स्वगरविशेषाकरणतः परितापहारि तथा व्य. कराणां चतुर्थे कुलकरे ,नं.२ वक्षन
वहारार्थमागतानां संघोऽपि स्वपरविशेषाकरणतः परितापसीमच्छेय-सीमाच्छेद-पुं० । मर्यादाकरण, वृ० । सीमाच्छेदो। हारीति भावः । न्य० ३ उ० । पं० चू। नाम-साहिकानामावाटकादिविभजन यथा अस्यां साहि- सीयच्छाय-शीतच्छाय-त्रि० । साबिसंवादितया शीतत्वे, कायां भवद्भिः पर्यटनीयम् अस्यां पुनरस्माभिरित्यादि । यद्वा- छायाशब्द आतषप्रतिपक्षवस्तुवाची द्रष्टव्यः । का ये तत्र क्षेत्रे समकं प्राशास्तैः समच्छेदेन कस्तव्यं यथा युष्माकं मीयजोशिय-शीतयोनिक-
त्रिशीतां वेदनां वेदयन्ति किसचिचम् अस्माकम् अचित्तम् ,अथवा-युष्माकमन्तः अस्मा
। तु-जाणां घेदना न वेदन्ति ते हि शीतयोनिकाः । शीतयोकं बहिः, युष्माकं श्रियः अस्माकं पुरुषाः, युष्माक श्राद्धाः
निस्थानिषु नारकेषु. केवलं हिमानीप्रख्यशीतप्रदेशात्मत्वाप्रस्माकम् अधाद्धाः । अथवा-या यलप्स्यते तत्तस्येव, न|
तदुत्पनिस्थानानाम् । जी० ३ प्रति०१ अधि०२ उ० । दातव्यम । वृ०३ उ० । व्य०। सीमा-सीमन-खी०। पूर्वपुरुषकृताया मयादायाम , स्था०सीयपरिरी)सह-शीतपरि(पह-पुं० । शीतं शिशिरस्पर्शठा० ३.१० । सीमा मेरा मर्यादा इत्यनर्थान्तरम् । आ० चू० ।
स्तदेवं परीषहः शीतपरीषहः । शीताधिसहने , प्रव० ।
शीते महत्यपि पतति जीर्णवसनः परित्राणजिनो अारा। सीमागार-सीमाकार-पुं० । ग्राहभेदे, जी. १ प्रतिका प्रशा।
माकल्यानि वासांसि गृह्णाति शीतत्राणाय. आगमोक्न
विधिना एषणीयमेव कल्प्यादि गवेषयेत् परिभुजीन सीमाधर-सीमाधर-सीमां-मर्यादां धरतीति सीमाधरः ।
वा । नापि शीतातों गलनं.,ज्वालयेत् अन्यज्यालित ঘ ২ আঘ। রানাঘানাগৰিঘনাঘা নাম, মা । वा नासेवेत एवमनुतिष्ठता शीतपरीषहजयः क्रूनो भवति । ५ अ० प्रा० चू० ।
प्रय०८६ द्वार । उत्त० स०1शीतादिसहने ऽपि यतिस्त्वगव सीमाविखंभ-सीमाविष्कम्भ-पुं० । पूर्वापरतश्चन्द्रस्य नक्ष
रत्राणवर्जितो वासोऽकल्प्यं न गृह्णीयादग्निं नो ज्वालयेदपि । त्रमुक्तिक्षेत्र विस्तार , स० ६७ सम० । (रणवत्त ' शब्द प्रा०म० १ ० । ध। चतुर्थभागे १७७८ पृष्ठे दर्शितोऽयम् ।)
तम्य च संयमानुष्ठाने परिजनो यत्स्यालदाहसीय-शीत-त्रि० । श्यायते-धातूनामनेकार्थत्वात्कठि- तं भिक्खु सीयफासपरिवेवमाणगायं उबसंकमित्ता गानीभवत्यम्मिन् जलादि इति शीतम् । उत्त० १ अ०।। हावई बूया-आउसंतो समणा ! नो खलु ते गामधम्मा 'श्यैङ्' गनौ इत्यस्य गत्यर्थत्वात् करि क्लस्ततः " द्रवमूतिस्पर्शयोः " इति सम्प्रसारण स्पर्शवाचित्वात् “श्यो
उव्याहंति ?, पाउसंतो गाहावई ! नो खलु मम गामधउस्पर्श" इति नत्वाभाचे शीतम् । शिशिरस्पश, प्रव०
म्मा उब्याहंति, सीयफासं च नो खलु अहं संचाएमि अ ८६ द्वार । सू.प्र० । शणातीति शीतम् । उत्त०२ अ०। हियासित्तए, नो खलु में कप्पा अगणिकार्य उजालित्तप्रालयाद्याथिते, कर्म०१ कर्म० । वैशद्यकृत्स्तम्भनस्वभाव,
ए वा पजालित्तए वा कार्य प्रायावित्तए वा पयाबिस्पर्शभदे, स्था०१ ठा० । श्रात्यन्तिकहिमे, स्था० ४ ठा०
त्तए वा,अन्नेमि वा वयणाओ सिया स एवं वयं तस्स प. ४ उ० । सूत्र। शीतकाल , शा० १ श्रु०५०। श्री० । सूत्र । उत्त० । रा० । अनुकुले , स्थाठा०३ उ०।
रो अगणिकायं उजालित्ता पजालित्ता कार्य प्रायाविज ('सीओसणिज' शब्देऽस्मिन्नेव भागे शीतनिक्षेप उक्तः ।) वा पयाविज वा, तं च भिक्ख पडिलेहाए आगमित्ता सीयघर-शीतगृह-न० । चक्रवर्तिनस्तथाविध गृह , शीत- आणविजा अणासेवणाए त्ति बेमि । (सू०२१०) गृहं नाम वर्द्धकिरननिर्मितं चकवतिगृहम् , तत्र च वर्षास्व- तम-अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चन भिक्षणनिर्वातप्रवातं शीतकाले सोमं प्रीष्मकाले शीतल यथा शील भिनुमतिकान्तसोम यौवनावस्थं सम्यक्त्वकमाणाभाचतचक्रवर्तिनः सर्वतुक्षम तथा द्रमकादरपि प्राकृतपुरुषस्य यतया शीतस्पर्शपरिवेपमानगात्रम् उपसंक्रम्य-आसन्नतामेतत्सर्वतुक्षममेव भवति । वृ० १ उ० ३ प्रक०।।
त्य गृहपतिः-ऐश्वयोधमानुगतो मगनाभ्यनुविद्धकश्मीरजय. सीसो पडिच्छतो वा, कुलगणसंघो वएति इह लोए।
हलरसानुलिप्तदेहो मीनमदागुरुघनसारधूपितरल्लिकाच्छाजे सञ्चकरणजोगा, ते संसारा विमोएति ॥ ३३८॥
दितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीता
र्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पसुगमा।
दो मत्सीमस्तिनीरत्रलोक्य सात्त्विकभावोपेतः कम्पते. उत शीतगृहसमः संघ इत्युक्तं तत्र शीतगृहसमतां व्याख्यानयति
शीतेनेत्येवं संशयाना ब्रूयात् भो आयुष्मन् ! श्रमण ! कुसीसे कुलच्चिए य, गणच्चिय संघच्चिए ये समदारसी।
लीनतामात्मन आविर्भावयन प्रतिषधद्वारेण प्रश्नायति-नों वत्रहारसंथवेसु य, सो सीयघरोवमो संघो ॥ ३३६ ।। भवन्तं प्रामधर्माः-विषया उत्-प्राबल्येन बाधन्ते ? , एवं शिध्य स्वदीक्षित 'कुलश्चिसि स्वकुलमम्बन्धिनि संघसंब- गृहपतिनाके विदिताभिप्रायः साधुगह-अस्य हि ग्रहपधिनि व्यवहार समदर्शी, किमुक्तं भवति-शष्याणां कुलगण तरात्मसवित्त्या जनावलोकनाऽविष्कृतभावम्यामत्याश..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org