SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ ( पद) सीनोसणिज्ज अभिधानराजेन्द्रः। सीअोसणिज्ज जातिः-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृ- एष-इत्यनन्तरोक्को मूलाग्ररेचको निश्कर्मदर्शी मरणाद्विः इह-मनुष्यलोके , संसारे वा, अद्यैव कालक्षेपमन्तरे- द-आयुःक्षयलक्षणात मुख्यते श्रायुषा बन्धनाऽभावाद् . यरा-जातिं च वृमि च पश्य--अवलोकय । इदमुक्नं भवति दिवा-पाजवंजवीभावादाचीचीमरणाद्वा सर्व एव संसारो जायमानस्य यद् दुःख वृद्धावस्थायां च यच्छारीरमानसमु मरण तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याहस्पद्यते तद्विवकच खुपा पश्य । उक्तं च से हु' इत्यादि, सः अनन्तरीको मुनि संसाराद्भयं स“जायमाणस्स जे दुक्ख, मग्माणस्स जंतुनो। सप्रकारं वा येन स तथा, हुरवधारणे दृएभय एव । किं चतेण दुक्खेण संतत्तो, न मर जाइमप्पणी ॥१॥ 'लायसि' इत्यादि, लोके द्रव्याधारे चतुद्देशभूनग्रामान्मके विरसरसियं रसता, तो सा जोगीमुहाउ निष्फिडइ। वा परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टु शीलमस्येमाऊर अप्पणोऽवि अ, वेश्राम उलं जणमारणो ॥२॥" ति परमदर्शी, नथा' विविक्तं ' स्त्रीपशुपण्डकसमन्वितशतथा य्यादिरहितं द्रव्यतः , भावतस्तु रागद्ववर्गहतमसक्लिएं " हीणभिमसरो दीणो, विवरीयो विचित्तो। जीवितुं शीलमस्यति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रिदुबलो दुक्निो वसई, संपत्तो चरिमं दस ॥ ३॥" य-नोइन्द्रियोपशमादुपशान्तो, यश्चोगशान्तः स पञ्चभिः सइत्यादि । अथवा-आर्य ! इत्यामन्त्रणं भगवान् गौत- मितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैव ममामन्त्रयति, इह आर्य ! जाति वृद्धि च तत्कारणं कर्म स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः कार्य च दुःख पश्य , दृष्टाऽवबुदयस्व , यथा च जात्यादि। स सदा यतः-अप्रमादी । किमवधिश्चायमन्तरोना गुणोकं न स्यात् तथा विधत्स्व । किं चापरम्-'भूपहि' मित्या- पन्यास इत्याह-'काल' इत्यादि. कालो-मृत्युकालस्तमादि , भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सात-सुख काशितुं शीलमस्येति कालाकाली स एवम्भूतः परिः-सप्रत्युपेक्ष्य-पर्यालाच्य जानीहि , तथाहि-यथा त्वं सुखप्रि- मन्ताद जपरिव्रजेत् , यावत्पर्यायागतं पण्डितमरण नाय एवमन्ये ऽपीति , यथा च त्वं दुःखद्विडेवमन्ये ऽपि जन्त- बदाकाजमारणो विविक्रजीवित्वादिगुणोपेतः संयमानुष्ठा-' यः , एवं मत्वाऽन्येषामसानोत्पादनं न विदध्याः, एवं च ज.. नमार्गे परिवष्कदिति । स्यादेतत्-किमर्थम् एवं क्रियते ? न्मादिदुःखं न प्राप्स्यसीति । उक्तं च-" यथेएविषयाः सा- इत्याह-मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभावप्रत-मनिया इतरत्तव । अन्यत्रापि विदित्वैवं , न कुर्यादप्रियं । देशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा यजन ॥१॥" यद्यवं ततः किमित्याह-- तम्हा'-इत्यादि, द्वस्पृष्टनिधत्तनिकाचितावस्थागतं कर्म तच न इसीयसा तस्मात्-जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तस्वपरि कालेन क्षयमुपयातीत्यतः कालाकाङ्क्षीत्युक्तम् , तत्र बन्ध्रछेत्री यस्यासावतिविद्यः स-परमं मोक्ष ज्ञानादिकं वा त- स्थानापक्षया नावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदीत, तमार्ग शात्वा सम्यक्त्वदर्शी सन् पापं न करोति , सायद्य- द्यथा-सर्वमूलप्रकृतीबंधनतोऽन्तर्मुहूर्ने यावदष्टविधम् . प्रा. मनुष्ठानं न विद्धातीत्युक्तं भवति । युष्कवज सप्तविधं , तज्जघन्येनान्तमुहर्तमुत्कृष्टतस्तद्रहपापस्य न मूलं नहपाशस्तदपनोदार्थमाह तानि पराखिशासागरोपमाणि पूर्वकोटित्रिभागाभ्यधिउम्मुंच पास इह मच्चिएहि, कानि , सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे आयुष्काप्रारंभजीवी उभयाणुपस्मी। न्धाभावात् पड्धिम् , एतच्च जघन्यतः सामयिकमुत्क एतस्त्वन्तर्मुहर्तमिति । तथोपशान्तक्षीणमोहसयोगिकेवकामेसु गिद्धा निचयं करंति, लिनां सप्तावधबन्धोपरम सातमेकं बनतामेकविधं बसंसिच्चमाणा पुणरिति गम्भं ॥ २॥ म्धस्थानं, तच जघन्येन सामयिकमुत्कृष्ठतो देशानपूर्वरह-मनुथ्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे म कोटिकालीयम् । इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते. यः सा द्रव्यभावभेदभिनं पाशम् उत्-प्राबल्येन मुञ्च-अ- तत्रज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धिपाकुरु , स हि कामभोगलालसस्तदादानहेताहिसादीनि पा त्याद्वन्धस्थान, दर्शनावरणीयस्य त्रीणि बन्धस्थानानिपाम्यारभते अतोऽगदिश्यते--' आरंभ' इत्यादि , प्रारंभेण । निद्रापञ्चकदर्शनचतुष्यसमन्वयाद् ध्वन्धित्वानवविधं जीवितुं शीलमस्येत्यारम्भजीची-महारस्परिग्रहपरिकल्पि- १, ततः स्त्यानिित्रकस्यानन्तानुबन्धिभिः सह बन्धोपरम पजीवनोपायः उभयं-शारीरमानसपैहिकामुष्मिकं वा द्रष्टुं परिधम् २, अपूर्वकरणसङ्गल्येयभागे निद्राप्रचलयोर्यन्धोपशीलमस्येति स तथा , किं च-'कामेसु' इत्यादि कामाः- रमे चतुर्विध बन्धस्थानम् ३। वेदनीयस्यैकमेव बन्धस्थानइच्छामदनरूपास्तषु गृद्धाः-अध्युपपन्ना निचयं-कर्मोपच- सातमसातं वा बध्नतः, उभयोरपि योगपद्येन विरोधियं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच' - तया बन्धाभावात्। मोहनीयवन्धस्थानानि दश, तद्यथात्यादि , तेन कामोपादानजनितेन कर्मणा संसिच्यमानाः- द्वाविंशतिः-मिथ्यात्वं १ षोडश कषाया १७ अभ्यतरवेआपूर्यमाणा गर्भादर्भान्तरमुपयान्ति , संसारचकवाले रघ. दो १८ हास्यरतियुग्मारतिशोकयुग्मयोरभ्यतर २० दयं २१ दृघटीयन्त्रन्यायन पर्यटन्ते, प्रासत इत्युक्तं भवति । (प्राचा०) जुगुप्सा २२ चेति १, मिथ्यात्वबन्धोपरमे सास्वादनस्य सेएस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि वैकविंशतिः२,सैव सम्यग्मिध्याह रविरनसम्यग्दृऐर्वा श्रपरमदंसी विवित्तजीवी उवसंते समिए सहिए सयाजए नम्तानुबन्ध्यभावे सप्तदशविधं बधस्थानं ३, तदेव देश विरतस्याप्रत्याख्यानबन्धाभावे प्रयोदशविध ४, खदेव प्रकालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं । मत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धा(सू०१११) । भावानवविधम् ५, एतदेव हास्यादियुग्मस्य भयजुगुप्सयो For Private & Personal Use Only www.jainelibrary.org Jain Education Interational
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy