________________
(८ ) सीोसएिज अभिधानराजेन्द्रः।
सीओसणिज्ज धापूर्वकरणचरमसमय बन्धोपरमात्पञ्चविधं ६ , ततो- वरए' इत्यादि, अत्र-अस्मिन् संयमे भगवद्वचसि वा उप-श्राऽनिवृत्तिकरण सङ्ख्ययभागावसाने पुंवेदवन्धोपरमाच्च- मीप्यन रतो-व्यवस्थितो मेधावी-तत्त्वदर्शी सर्वम्-अशेष सर्विवं ७, तताऽपि तस्मिन्नव सङ्ख्ययभागे क्षय- पापं कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति--शोषयति मुपगच्छति सति क्रोधमानमायालोभसज्वलनानां ऋण
क्षयं नयतीति यावत् । उक्नोऽप्रमादः। तत्प्रत्यनीकस्तु प्रमादः। बन्धोपरमात त्रिविधं ८ द्विविध: मेकविध १० चेति, त- तेन च कपायादिप्रमादेन प्रमत्तः किंगुणो भवतीत्याह-- स्पाप्यनिवृत्तिकरणचरमसमय बन्धोपरमान्मोहनीयस्थाब
अणेगचित्चे खलु अयं पुरिसे , से केयणं अरिहए पुरिन्धकः । श्रायुषः सामान्येनेकविध बन्धस्थानं चतुर्णामन्यतरत् , हुपादागपचेन बन्धाभावो विरोधादिति । ना
। एणए , से अण्णवहाए अण्णपरियावाए अएणपरिग्गहाए नाडौ बधस्थानानि,तद्यथा-त्रयोविंशनिस्तिर्यग्गतिप्रा- जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए । योग्य बनतस्तियग्गतिरेकेन्द्रियजातिरौदारिकतैजसकार्म- (सू० ११३) णानि हुराडसंस्थानं वर्षगन्धरसस्पर्शास्तिर्यम्गनिमायोग्या- अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासाव. नुपूर्वी अयुरुलघूपघातं स्थावरं बादरसूक्ष्मयारम्यतरदप- नेचित्तः, खलुग्यधारण, संसारसुखाभिलाध्यनकचित्त एव र्याप्तकं प्रत्यक साधारण योग्न्यतरत् अस्थिरं अशुभम् दुर्भगम् भवति , 'प्रय पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यअनादेयम भयशकीतिनिर्माणमिति,इयमकेन्द्रियापर्याप्तक- ते, अत्र च प्रागुपभ्यस्तदधिघटिकया कपिलदरिद्रेण च ह. प्रायोग्य बनतो मिथ्यादृष्टर्भवति १, इयमय पराघाती- शान्ता वाच्य इति । यश्चामकचित्तो भवति स किं कुर्यादिच्छासहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थान पर्याप्त- त्याह-'से केयण' मित्यादि, द्रव्यक्तन चालिनी परिपूर्णकमेव वाच्यम् २.इयमेव चातपोद्योतान्यतरसमन्विता प- कः समुद्रा वेति, भावकेतनं लाभच्छा तदसाबनेकचित्तः कहिंशतिः, नवरं बादग्प्रत्येके एव वाच्ये ३, तथा देवगति- नाप्यभूतपूर्व पूर्पयतुमहति , अर्थितया शक्याशक्यविचारा. प्रायाग्य बनताऽपविशातः, तथाहि-देवगातः १ पश्च- क्षमाऽशक्यानुष्ठानाऽपि प्रवर्तत इत्युकं भवति । स च लोभेन्द्रियजातिः२ वैक्रिय ३ तेजस ४ कार्मणानि ५ शरीराणि : च्छापूरणव्याकुलितमतिः किं कुर्यादित्याह-से अराणवहा समचतुरस्रम्६अङ्गो चाङ्गम्व र्णादिचतुष्टयम्११प्रानुपूर्वी १२ ए' इत्यादि, स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां बधाय भव.
गुरुलघु १३ पधात २४ पराधाता १५ च्छासाः १६ प्रश- ति, तथाऽन्येषां शारीरमानसपरितापनाय, नथाऽन्येषां द्वि. स्तविहायागतिः१७त्रसम्वादरम्१६पर्याप्तकम् २०प्रत्येकम् । पदचतुष्पदादीनां परिग्रहाय, जनपद भया जानपदाः कालप्र. २. स्थिरास्थिरयोरभ्यतरत् २२ शुभाशुभयारम्यतरत् २३
टादयो राजादयो वा तद्वधाय, मगधादिजनपदा या नद्वधासुभगम् २४ सुस्वरम् २५ श्रादेयम् २६ यशःकार्ययशाकीयों
य, तथा जनपदानां लोकानां परिवादाय-दम्युग्य पिशुना म्यतरतु २७ निर्माणमिति २८, परेव तीर्थकरनामसाहता वेत्येवं मांदघनाय, तथा जनपदानां-मगधादीनां परिग्र. एकोत्रिशत् , साम्प्रतं त्रिशत्-देवगतिः १ पश्चेन्द्रियजा
हाय , प्रभवतीति सर्वत्राध्याहारः । तिः२ चैक्रिया ३ हारका ४ङ्गोपाङ्ग ५-६ चतुष्टयम् तेजस ७ : किं य एते लोभप्रवृना वधादिकाः क्रियाः कुचन्ति ते तकाम्मण ८ संस्थानमाद्यम् ह वर्णादिचतुष्कम्१३मानुपूर्वी १४ थाभता एवासते उतान्यथाऽपीति दर्शयतिअगुरुलघू ५ पघातम् १६पराघातम् १७ उमछासम् १८प्रश
__ आसेवित्ता एतं (वं) अटुं इच्चेवेगे समुट्ठिया, तम्मा तं स्तबिहायागतिः१६ त्रसम्२० बादरम्-१पर्याप्तकम्२२प्रत्येकम् ।
विइयं नो संवे , निस्सारं पासिय नाणी , उववाय चवणं २३ स्थिरम्२४शुभम् २५सुभगम् २६ सुस्वरम२७अादयम् यशः कीर्ति २६ निर्माण ३० मिति च बनत एकं बन्ध-।
। णच्चा , अणएणं चर माहणे , मे न छणे न छणावए म्यानम ६. एपेव त्रिशतीर्थकरनामसहिता एकत्रिंशत् ७, छणंतं नाणुजाणइ, निव्विद नंदि, अरए पयासु, अणोपते च बन्धस्थानानामे कन्द्रियद्वीन्द्रियत्रीन्द्रियनरकग- मदंमी, निमाणे पावेहि कम्मे हि । (सू०११४ ) न्यादिभेदन बहुविधता कर्म ग्रन्थादबसेया. अपूर्वकरणा. । ___ एवम्-अनन्तगकमर्थमन्यवधपरिग्रहपरितापनादिकमासदिगुणस्थानकत्रये दवगतिप्रायोग्यबन्धोपरमाद्यशःकीर्तिमेव
व्य इत्येवेति लोभेच्छाप्रतिपूरणायैव एक भरतगजादयः स. बनतः एकविधं बन्धस्थानमिति,तत ऊर्ध्वं नाम्रो बन्धा
मुत्थिताः-सम्यग्योगत्रिकणोत्थिताः संयमानुष्ठाननाद्यतास्तेभाव इति । गोत्रस्य सामान्येनैक बन्धस्थान-उच्चनीच
नैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानन च समुत्थायोग्भ्यनरत् । योगपद्यनोभयोबन्धाभावो विराधादात । कामभोगान हिंसादीनि चाम्रवद्वागिण हित्वा कि विधेयनदेव बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मग्गां, तश्च बहु
मित्याह--'तम्हा' यम्माद्वान्तभोगतया कृतप्रतिशस्तस्माद्भो. कम्म प्रकृतं बद्धं प्रकटं वा, तरकार्यप्रदर्शनात् , सलुशब्दा
गलिन्सुतया तं द्वितीय मृपावादमसंयम वा नासवेत । विष. बापालङ्कारे ऽवधारण वा, बढेव तत्कर्म ।
यार्थमसंयमः सत्यते न च विषया निःमारा इति दर्शयतियदि मामेवं ततस्तदपनयनार्थ किं कर्तव्यमित्याह
'निस्सारं' इत्यादि . सारा हि विषयगणस्य तत्याप्ती तृप्तिमञ्चम्मि धिई कुव्वहा; एत्थोवरए मेहावी सव्वं पावं ।
पइ कुव्वहा; एत्थावरए महावी सव्वं पाव स्तदभावानिःसारस्तं हटा शानी-तत्त्ववदी न विषयाभिला कम्मं जासइ । (सू०११२)
विदध्यात् न केवलं मनुष्याणां, देवानामपि विषयसुखास्पमद्या हितः सत्यः-संयमस्तत्र धृति कुरुध्वं, सत्यो वा दानन्यं जीवितमिति च दर्शयति--'उवयायं चवणं गचा' मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात् नत्र भग- उपपानं-जन्म च्यवनं--पातम्तनच ज्ञावान विषयमङ्गोन्मयदाज्ञायां धृति कुमार्गपरित्यागेन कुरुध्वमिति,कि च-पत्थो। खो भवेदिनि , यतो निःमाग विषयग्रामः समस्तः संसारो
१२३
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org