________________
मीनोसणिज्ज अभिधानराजेन्द्रः।
सीमोसणिज्ज सास्थानानि. तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टयसम- | सप्ततिः, तत्राशीतेः षट्सप्तते; तीर्थकरकेलिशैलेश्यान्वयाद् एतत् सर्यजीव स्थानानुयायि, गुणस्थानेष्वप्यनिवृ- पहिचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननयक---- त्तिबादरकालसङ्गधेयभागान् यावत् १, ततः कसिचित्संख्ये- मयकृतिग्युदासेन क्षयमुपगते शेषनाम्नि अन्स्यसमये नवसयभागावसान स्त्यानत्रियक्षयात् षदसत्कर्मतास्थानं २,त- स्कर्मतास्थानं, ताश्च वेद्यमाना नक्माः, तद्यथा-मनुजतः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षाचतुःस- गति १ पञ्चन्द्रियजाति त्रस ३ चादर ४ पर्याप्तक ५ शुभस्कर्मतास्थानं, तस्यापि क्षयः क्षीणकषायकालान्त इति । गादेय ६-७ यशःकीर्ति तीर्थकररूपाःt, एता एवं घेदनीयस्य व सत्कर्मतास्थाने, तद्यथा- अपि सातासाते शैलश्यन्त्यसमये सत्तां विभ्रति , शवास्तु एकसप्ततिः सप्तइत्येकम्',अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये स
पटिया विचरमसमये क्षयमुपयान्ति , एता पव नव अतीति सातमसानं या कम्र्मेति द्वितीयम् २।माहनीयस्य पञ्चदश
र्थकरकेवलिमस्तीर्थकरनामरहिता अष्टौ भवन्ति, मतोsसत्कर्मतास्थानानि, सद्यथा-षोडश कषाया. नव नोकषाया
त्यसमयेऽसत्कर्मतास्थानमिति । सामान्येन गोत्रस्य दे दर्शनत्रय सति सम्यग्दृष्टरष्टाविंशतिः१, सम्यक्त्वोचलने स
सत्कर्मतास्थाने , तद्यथा--उच्चनीचगात्रसद्भाये सत्येक म्यमिध्यारः सप्तविंशतिः २...दर्शनद्वयोवलनेऽनादिमि
सत्कर्मतास्थानं, तेजोवायूच्चैर्गोत्रोदलने कालंकलीभावाध्यार्वा पडिशतिः ३,सम्यग्दृष्टरष्टाविंशतिसत्कर्मणोऽन
वस्थायां नीचैगोत्रसत्कर्मतेति द्वितीय, यदिवा-प्रयोगिन्तानुबन्ध्युद्वलने क्षपण या चतुर्विंशतिः ४, मिथ्यात्वतये त्र- द्विचरसमय नीचैगोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता , एवं योविंशतिः ५, सम्यग्मिध्यात्वक्षये द्वाविंशतिः ५, क्षायिक- द्विरूपगोत्राऽवस्थाने सत्येकं सत्कर्मतास्थानमन्यतरगोत्रसम्यग्दृष्टरेकविंशतिः ७; अप्रत्याख्यानप्रत्याख्यानावरणक्षय सद्भावे सति द्वितीयमित्येवं. कर्म प्रत्युपेक्ष्य तत्सत्तापप्रयोदश ८, अन्यतवेदक्षय बादश ६, द्वितीयवेदक्षये सत्ये
गमाय यतिना यतितव्यमिति । .. ..... कादश १०, हास्यादिशब्दक्षये पश्च ११, पुवेदाभावे चत्वारि १२, संज्वलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४, मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । प्रायु- कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहि पोद्वे सत्कर्मतास्थाने सामान्येन , तद्यथा-परभवायुष्कब
अंतेहिं अदिस्समाणे तं परिनाय मेहाची विइत्ता लोगं बंता न्धोत्तरकालमायुष्कद्वयमेकम्?,द्वितीयं तु तद्वन्धाभाव इति। नानो द्वादश सत्कर्मतास्थानानि,तद्यथा-त्रिनवतिः १ द्वि
लोगसन से मेहावी परिकमिज्जामि त्ति बेमि । (सू०११०) नवतिः २ एकोननवतिः ३ अष्टाशीतिः४ पडशीतिः ५ अशी. कर्मणो मूल-कारण मिथ्यात्वाविरतिप्रमादकषाययोगाः , तिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ पदसप्ततिः पश्वस- चः समुच्चये , कर्ममूलं च प्रत्युपेक्ष्य यत्क्षण-मिति प्ततिः १० नव ११ अष्टी १२ चेति, तत्र त्रिनवतिः--गतयश्च
'क्षणु' हिंसायां, क्षणनं-हिंसनं यत्किमपि प्राण्युपघात. तस्रः ४ पञ्च जातयः,५ पश्च शरीराणि ५ पञ्च सजाताः ५ब
कारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजत् । पाठान्तरं न्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहनना
था · कम्ममाहूय जंछणं' य उपादानक्षणोऽस्य कर्मणः नि पद ६ वर्णपश्चकं ५ गन्धद्वयं २ रसाः पश्च५ अष्टी स्पाः
तत्क्षणं कहिय-कम्मोपादाय तत्क्षणमेव निवृत्ति कुर्याद् । ८अानुपूर्वीचतुष्टयम् ४श्रगुरुलघूपघातपराघातोच्छासातपो
इदमुक्तं भवति-अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेयोताः पद ६ प्रशस्ततरविहायोगतिद्वयं २ प्रत्येकशरीरप्रस
तुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति
हेतोनिवृत्ति विदध्यादिति । पुनरप्युपदेशदानायाह-'पडिले. विंशतिः २० निर्माण तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिन- हिअ' इत्यादि प्रत्युपेक्ष्य, पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्वे पतिर्भवति ६३, तीर्थकरनामाभावे द्विनवतिः ६२, त्रिनवते
समादाय-गृहीत्वा अन्तहेतुत्वादन्ती-रागद्वेषौ ताभ्यां सराहारकशरीरसवातबन्धनाङ्गोपाङ्गचतुपयाभावे सत्येकोन
हादृश्यमानः ताभ्यामनपदिश्यमानो या तत्कर्म तदुशदोन वा नवतिः ८६, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, दे
रागादिकं सपरिक्षया परिक्षाय प्रत्याख्यानपरिंशया परिहरेदि. बगतितदानुपूर्वीद्वयोवलने पडशीतिः ८६, यदिवा-प्रशीतिः
ति रागादिमाहितं लोकं विषयकषापलोकं वा शांत्वा वाम्बा सत्कर्मणो नरकतिप्रायोग्यं बध्नतः तदत्यानुपूर्वीद्वयवैकि- च लोकसंशां-विनयपिपासासंशितां धनायाग्रहरूपां वा यचतुष्कबन्धकस्य पडशीतिः, देवगतिप्रायोग्यबन्धकस्य ब
। स--मेधावी मर्यादाव्यवस्थितः सन् पराक्रमेत--संयति ततो नरकगत्यानुपूर्वीद्वयक्रियचतुष्टयोद्वलनशीतिः००,
मानुष्ठान उद्युक्तो भवेत् विषयपिपासामरिमार्ग वाऽएप्रपुनर्मनुष्यगत्यानुपूर्वी द्वयोवलनेऽष्ट सप्ततिः ७८, एताम्यक्षा
कारं वा कम्मबिष्टभ्याद् । इतिः परिसमाप्ती ब्रवीमीति पूर्वकाणां सत्कर्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्य
वत् । इति शीतोष्णीयाध्ययनप्रथमोद्देशकटीका समाप्ता। न्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयकद्वित्रिच
उक्रः प्रथमोद्देशकः। साम्प्रतं द्वितीय प्रारभ्यते, अस्य चातुरिन्द्रियजात्यातपायोतस्थावरसूक्ष्मसाधारणरूपैर्नर कति- यमभिसम्बन्धः, पूर्वोदेशके भावसुप्ताः प्रदर्शिताः, इह तु यग्गतिप्रायोग्यैस्त्रयोदशभिः १३ कर्मभिः क्षपितरशीति- तेषां स्थापविपाकफलमसानमुच्यते इत्यनेन सम्बन्धनावति , विनवतेस्त्वेभित्रयोदशभिः पितरकोनाशी
थातस्यास्य सूत्रानुगमे सूत्रमुथारयितव्यम् , तथेदम्-- तिः , याऽसावाहारकचतुपयापगमेनैकोननवतिः साताततस्त्रयोदशनाम्नि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामा- जाई च बुद्धिच इहऽज! पासे,भृएहि जाणे पडिलेह सायं। भावापादिताऽधाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्च- तम्माऽतिविज्जे परमं तिणचा,संमत्तदंसीन करेइ पावं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org