________________
सीमोसणिज अभिधानराजेन्द्रः।
सीखोसलिस परीसहतबुञ्जमकसा-य सोगाहियाई दक्खं ॥२०॥ पशमात् शीतीभूतो भवति, क्रोधानिज्वालानिर्वाणान परि'शीत' मिति भावशीतम् : तरह जीवपरिणामस्वरूप ए.
निव॒तो भवति । चः समुच्चये। रागद्वेषपावकोपशमादुपखते,स चाय परिणामो-मार्गाच्यवननिर्जराथ परिषोदव्याः
शान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रहादितः' मापपरीषहाः, प्रमाद:-कार्यशैथिल्यं शीतलविहारता, उपशमो
मसुखः, यतो खपशान्तकाय एव एवम्भूतो भवति तेमोहनीयोपशमः, सच सम्यक्त्वदेशविरतिसर्पपिरतिलक्षण, .
नोपशान्तकमायः शीतो भवतीति । एकाथिकानि वैतानीति उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, विरति' रिति प्रा
गाथार्थः। सातिपातादिविरत्युगलक्षितः सप्तशविचः संयमा, सुख च
अधुना विरतिपदव्याल्यामाहसातावेदनीयविपाकाविर्भूतमिति । एतत् सो परीषहादि अभयकरो जीवाणं, सीयघरो संजमो भवइ सीओ। शीतमुष्ण च माशाशकलेनाह-परीपहा:-पूर्वव्याव- अस्संजमो य उपहो, एसो अंबोडा पजामो॥२०७॥ र्णितस्वरूपाः तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽ- अभयकरणशीलः, केषाम् ? जीना, शीत-सुखं तद्गृहनुष्ठानं कषायाः-क्रोधादयः-शोकः-महाप्राप्तिविनाशोङ्गवः
तदावासः, कोऽसौ ?-संयमः-सप्तदशभेदः, अतोऽसौ शीतो प्राधिः वेदः-स्त्रीपुनपुंसकवेवोदयः परतिः-मोहनीयवि
भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, पंतद्विपर्ययस्त्वसंयम पाकाचित्तदोस्थ दुःख च-मसातावदनीयोदयादीनि, एतानि
उष्णः , एवं शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो परीषहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः।।
वा सुखदुःस्वरूपो विवक्षावशाबतीति गाथार्थः । व्यासाथै तु नियुक्तिकारः स्वत एवाचष्टे-तत्र परीषहाः
साम्प्रतं सुखपदविवरणायाहशीतोष्णयो योरप्यभिहिताः, ततो मस्दबुद्धरनभ्यवसायः
निव्वाणसुहं सायं , सीईभृयं पर्य प्रणाबाई । संशयो विपर्ययो वा स्यात् तस्तदनोदार्थमाह
इहमवि जं किंचि सुई, तं सीयं दुक्खमवि उण्।।२०८।। इत्थी सकारपरी-सहो य दो भावसीयला एए ।
सुखं शीतमित्युक्तं , तथ समस्तद्वन्द्वोपरमादात्यन्तिकैकासेसा वीर्स उQहा, परीसहा हुंति नायब्बा ।। २०३॥ न्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखसीपरीवहः सत्कारपरीषहश्च द्वाषप्येतौ शीती, भावम- मेव सुख नापरम् , पतच्च समस्तकंम्मोपतापाभावाच्छीतनोऽनुकूलत्वात् , शेषास्तु पुनर्विशतिरुष्णा सातव्या भव- |
मिति दर्शयति-'निर्वाणसुख' मिति, निर्वाणमें-अशेषक. न्ति , मनसः प्रतिकूलत्वादिति गाथार्थः ।
र्मक्षयस्तदवाप्ती वा विशिशाकाशप्रदेशः तेन तत्र या सुख ... यदिवा परीपहाणां शीतोष्णत्वमम्यथा पाच- निर्वाणसुखम् । अस्य चैकाधिकानि-सातं शीतीभूत पदमजे तिव्वप्परिणामा, परीसहा ते भवंति उपहा उ।
मायामिति । इहापि संसारे यत्किञ्चित् सातार्दनीयविपा
कोद्भूतं सात-सुम्वं तदपि शीतं मनाहादाद , एतद्विपर्यजे मंदप्परिणामा, परीसहा ते भवे सीया ॥२०४॥
यस्तु दुःख, तच्चोष्णमिति गाथार्थः । तीवा-दुःसहः परिणामः-परिणतिर्येषां ते तथा, य
___ कषायादिपदव्याचिख्यासयाऽऽहएवम्भूताः परीषहास्ते उष्णाः, ये तु.. मम्दपरिणामास्ते
डझइ तिव्वकसाओ, सोगभिभूओ उइअवेभो य । सीता इति । इसमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोवीर्णाः सम्यकसहनाभावाउचाधिविधायिनस्त तीव्रपरिणा
उएहयरो होइ तवो, कमायमाईचि जं डहाइ ॥२०॥ मत्यादुष्णाः, ये पुनरुंदीर्णाः शरीरमेव केवलं दुःखमु
दह्यते-परिपन्यते, कोऽसौ ?-तीबा-उत्कटा उदीर्णा त्पादयन्ति महासस्वस्य नमानसं ते भावतो मन्दपरिणामाः,
विपाकानुभवेन कवाया यस्य स तथा, न केवलं कषायाग्नियविधा-ये तीवपरिणामाः-प्रबलाविभूतस्वरूपास्ते उष्णाः,
ना यात , 'शोकाऽभिभूतश्च 'इवियोगादिजनितः शोकये तु मम्दपरिणामाः--ईपलक्ष्यमाणस्वरूपास्ते शीता इति ।
स्तेनाभिभूतः तिरोहितशुभव्याणराऽसागि वखने , तथा यत्परीषहानन्तरं प्रमादपदमुपन्यस्तं शीतत्वेन यच्च
उदी विपाकापनो वदो यस्य स तथा उदीर्णवेदो हि पुमा. तपस्युचम इत्युष्णत्वेन तदुभयं गाथयाऽऽष्ट--
न नियं कामयते, साउणीतरं, नपुंसकस्तमयमिति, तत्प्राधम्ममि जो पमायइ, भत्थे वा सीमलु ति तं विति ।
पत्यभावे कालोद्भूतारतिदाहेन दह्यते। चशब्दादिच्छाकामा
प्राप्तिजनितारतिपावन दह्यते, तदेवं कषायाः शाको बेउज्जुत्तं पुण अन्न, तत्तो उएहं तिणं चिंति ॥२०॥
दोश्यश्च दाहकत्वादुष्णः , सर्व था मोहनीयमप्रकारं था धर्मे--श्रमणधमें यः प्रमाद्यति--नोधमं विधसे 'अ- कम्मोगाम् , ततोऽपि तदाहकत्वादुणतरे तैपनि गाथा
पा'अयंत इत्यों--धनधान्यहिरण्यानिस्तत्र तदुपा- शकलेन दर्शयति-उष्णतरं सपो भवति, किमिति ?-यनः ये वा शीतल इत्येवं तं युवते-नाचक्षते, उद्युक्तं पुनर- कवायादिकमपि दहति , आदिशदाच्छोकादिपरिग्रह इति म्यं ततः--संयमोघमात् कारणादुष्णमित्येवं युवते, णमिति गाथार्थः। बाक्यालङ्कार इति गाथार्थः।।
येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीषहप्रमादोधमाविरूप उपशमपदव्याचिस्यासयाऽऽह--
शीतोष्ण जगादाचार्यस्तमभिप्रायमाविस्करीतिसीईभूभो परिनि-वुश्री य संनो तहेव पन्हायो । सीउएहफामसुहदुह-परीसहकसायवेयसोयसहीं। होउवसंतकसाओ, तेणुवसन्तो भवे जीवो ॥२०६।। हुज समणो सया उ-ज्जुओ य तबसंजमोवसमे ॥२१॥ उपशमो हि कोधोद्युदयाभावे भवति , ततश्च पायाग्न्यु शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्ब
२०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org