________________
सीनोदा अभिधानराजेन्द्रः।
सीमोमणि म्भया 'वारतले कुण्डे ति निषधपर्वतस्याधोवर्तिनि बज- रिशोकमहावससम्पन्नस्य लोकविजयाध्ययन प्रसिद्धसभूमिके प्रशीत्यधिकचतुर्योजनशतायामविष्कम्भे वशयो- यमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदा-- जनाबगाहे सीतोदादेवीभवनाध्यासितमस्तकेन तवी- चिदनुलोमप्रतिलोमाः परीषहाः प्रादुष्यन्ति , तेऽविकनालंकृतमध्यभागे सीतोदाप्रपातहदे 'महय'ति महाप्रमा- तान्तःकरसेन सम्यक सोढव्या इत्यनेन सम्बन्धेनायातमिणेन यत्पुनः 'दुहो' ति-कचित् श्यते तदपपाठ इति मन्य- बमध्ययनम् , अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि ते 'बडमुहपवत्तिएणं' ति-घटमुखेनेव-कलशवदनेनेव प्रव- भवन्ति । तत्रोपक्रमेऽर्थाधिकारो द्वधा, तत्राप्यध्ययनार्थार्तितः-प्रेरितो घटमुखप्रवर्तितस्तेन मुक्तावलीनां-मुक्ताफ- धिकारोऽभिहितः । उद्देशार्थाधिकारप्रतिपादनार्थ तु निर्युलशरीराणां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो
निकार आहयस्तेन प्रपात:-पर्वतात्प्रपतज्ज्लसमूहस्तेन महाशब्देन
पढमे सुत्ता अस्सं जयत्ति १ बिइए दुह अणुहवंति २ । महाध्यमिना प्रपतति, एवं सीताऽपि । स०७४ सम० ।
तइए न हुदुक्खणं, प्रकरणयाए व समणुत्ति ३।१६८। प्रथामाद्या उत्तरेण नदी प्रवहति तामाह
उद्देमाम्मि चउत्थे, अहिगारो उ वमणं कमाया। तस्स मंतिगिछिद्दहस्स उत्तरिनेणं तोरणेणं सीमो- पावविरमओ विउणो, उ संजमो इत्थ मुक्खु त्ति ४।१६६। पा महाणई पब्बूढा समाणी सत्त जोत्रणसहस्साई च
प्रथमोद्देशक यमर्थधिकारो, यथा--भावनिद्रया सुप्ताः --
सम्यग्विवेकरहिताः, के ?-असंयता:-गृहस्थास्तेषां च भाचारि म एगवीसे जोमणसए एगं च एगूणवीसहभाग
वसुप्तानां दोषा अभिधीयते, जाग्रतां च गुणाः, तद्यथा-- जोमणस्स उत्तराभिमुही पब्बएणं मंता महया घडमुह- 'जरामच्चुवसावणीए नरे' इत्यादि १. द्वितीये तु त एवासंपविचिपणं जाव साइरेगचउजोमणसइएणं पवाएणं प- यता यथा भावनिद्रापना दुःखमनुभवन्ति तथोच्यते । तद्यबडइ । सीमोमा णं महाणई जमओ पवडइ एत्थ णं महं था-'कामेसु गिद्धा निचयं करंति' २, तृतीय तु 'न हु' नैएगा जिम्भिमा पमत्ता चत्तारि जोषणाई मायामेणं
व दुःखसहनादेव केवलाच्छ्रमणः प्रकरणतयैव-अक्रिययैव
संयमानुष्ठानमन्तरेणेत्यर्थः वक्ष्यति च--'सहिए दुक्खमापडासं जोमणाई विक्खम्भेणं जोअणं वाहल्लेणं मगरमुह
या य तेणेव य पुट्ठो नो झंझाए' ३, चतुर्थो देशके स्वयमधिविउद्यसंठाणसंठिमा सव्ववइरामई अच्छा । (सू०८४) कारो, वथा-कपायाणां वमनं कार्य.साफ्स्य च कर्मणो विर.
तिः, विदुषो-विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते क्षपश्रे'तस्सणं तिमिछिदह'इत्यादि,व्यवं,गिरिगन्तव्य तु हरिनद्या
णिप्रकमात् केवलं भयोपवाहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः । स्यायसेयम् , अथास्या जिहिकास्वरूपमाह-'सीओप्रा'
नामनिष्पन्ने तु निक्षणे शीतोष्णीयमध्यनमतः शीतोष्णइत्यादि, उत्तानार्थ, नवरमायामेन चत्वारि योजनानि, हरि
योनिक्षेपं निर्दिदिक्षुराहबदीजिटिकाद्विगुणस्यात् , पश्चाशद योजनानि विष्कम्भेन
नाम ठवणा सीयं, दब्बे भावे य होइनायव्यं । हरिनदीप्रवहतो द्विगुणस्य सीतादाप्रवहस्य मातव्यत्यात्, एवं बाइल्यमाप पूर्वजिहिकातो द्विगुणम वसेयम् ।
एमेव य उएहस्स वि,चउविहो होइ निस्खेवो॥२०॥ जं०४ वक्षा
सुगमा।
सत्र नामस्थापने अनाहत्य द्रव्यशीतोष्णे दर्शयितुमाह-- सीयोभास-शीतावभास-त्रि०ाषच्छीतलाभे, रा०। “सए
दव्वे सीयलदव्यं, दव्युएहं चेव उराहदव्यं तु । सीमोभास" ति-शीतस्पर्शापेक्षया कुल्याचाकाम्तत्वादिति
भाचे उ पुग्गलगुणो,जीक्स्स गुणो अणेगविहो ॥२०१॥ वृद्धाः । का०१ श्रु०१०।
शरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीनं शीतगुणोपेतं गुणसीनोयप्पवायदह-शीतोदाप्रपातहूद-पुं० । शीतोदानद्याः प्र. गुणिनोरभेदात् शीतकारणं वा यदद्रव्यं द्रव्यप्राधान्याच्छीपानस्थाने, यत्र निषधाच्छीतोप्या निपतति स शीतोदाप्रपा-| तलद्रव्यमेवं द्रव्यशीतं--हिमतुषारकरकादि , एवं द्रव्योतहा। शीतोदाप्रपातहदसमानः सीतादेवीद्वीपभवनसमानः एएमपीति । भावतस्तु द्वेधा--पुद्रलाश्रितं, जीवाश्रितं च . शीतोदादेवीद्वीपभवनधेति । स्था०१ ठा।
गाथाशकलेनाच --तत्र पुद्गलाश्रित भावशीत पुरलस्य
शीतो गुणो गुणस्य प्राधान्यविवक्षयति, एवं भावोष्णमपि । सीमोयाकूड-शीतोदाकूट-२० । शीतोदानदीदेवनिवासभूते
जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा--औदनिषधवर्षधरपर्वतस्य कूटे, स्थावर डा० ३ उ०।
यिकादयः षद् भावाः, तत्रौदयिकः कर्मोदयाविर्भूतनार
कादिभवकषायोत्पत्तिलक्षणः उष्णः, श्रीपेशमिकः कम्मोपसीमोसणिज-शीतोष्णीय-२० । शीतं चोष्णं च शीतोष्णे ते
शमाचाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीन एवं अधिकृत्य कृतमध्ययनं शीतोष्णीयम् । शीतोष्णस्पर्शान
सायिकसम्यकवचारित्रादिरूपत्वाद् , अथवाऽशेषकर्मदातवेदनाप्रतिपादके प्राचाराङ्गप्रथमश्रुतस्कन्धस्य तृतीयेम- हाभ्यथानुपपनेरुष्णः,शेषा अपि विवक्षातो द्विरूपा अपीति । ध्ययने, स० । स्था। प्राचा० ।
अस्य च जीवभावगुणस्य शीतोष्णविवेक स्वत एष नि शीतोष्णयोरनुहलप्रतिफलपरिषहयोरतिसहनं कर्तव्यं, युक्तिकारः प्रचिकटयिषुराहतधुना प्रनिपाचने , अध्यनमसम्बन्धस्तु शस्त्रग- सीयं परीसहपमा-युषसमविरई सुहं च उगहं तु ।
पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org