________________
सिहरि
दाहिणे पुरत्थि मलवणसमुहस्स पचत्थिमें पचत्थिमलवस्प समुहस्स पुरस्थि मेणं, एवं जह चेच चुल्लहिमवन्तो तह चेत्र सिहरी वि वरं जीवा दाहिणेणं धणुं उत्तरे असतं चैव पुण्डरीए दद्दे वामला महागई दाहिया जहा रोहिना पुरन्धिमेगं गच्छ कहिमित्यादि क भ जम्बूदीप शेशि नाम वर्षचरपर्वतः प्रशः गौतम हैरण्यवतस्योसरस्याम् ऐरावतस्य वक्ष्यमा सप्तम क्षेत्रस्य दक्षिणस्यां 'पुरत्थिमे त्यादिप्रात् एवमुक्रालापेन पथादवान्तयेव नवीन
(==) अभिधानराजेन्द्रः ।
4
वर्ग ५५ गाथा ।
सीअवेयमहण शीतवेगमधन न० । शीतगनवारणात् : सूर्ये, कल्प० १ अधि० ३ क्षण । सीमा- देशी-विदे० ना० २४ गाथा । सीईभूय-शीतीभूत- वि० सुख आया १०३०१ ४० सीउग्गयं-- देशी-सुजाते. दे० ना०८ वर्ग ३४ गाथा । सीउएह- शीतोष्ण - न० । शीतं च उष्वं च शीतोष्णम् । ननुकूलप्रतिकूल परीषदे, सूत्र० १० २ श्र० २ उ० । - विद्युत्प्रभवक्षस्कार श्री ओगड शीतोदककूट-प स्वनामस्याने कूटे, जं० ४ बक्ष० ।
सोप्पवाय - शीतोदाप्रपात-पुं० । शीतोदामहानदी प्रवाहे इनमे वत्र शतदा विपतति शीतोदाननिषेधात् स
पानः । स्था० २ ठा० ३ उ० ।
सीओोग- शीतोदक- न० । शीतं शीतलं स्वरूपस्थ-तोयपलक्षणमेतत् । स्वकापादिश्रानुपहतममाशुकमित्यर्थः तथ तदुदकं शीतोदकम् । उत० २ ० । श्रप्राकजले, उत्त० २ अ०] ष० " नीता माटवापी पुष्करिल्पादि शीतसूत्र० । परिणामे जी० [१] प्रति० नि०० सचित्तपानीये दश० १० अ० नि० चू० प्रा० ॥ सीमोदगदुगंधि- शीतोदकजुगुप्सिन् पुं० [कोपरिहारिखि, जं० २ बक्ष० ।
राधिकयेनोपजनितवासा कूरमध्ये माथबनाया शिरलीयते ०२४००० आचा० 1 प्रश्न० । मार्जितायाम्, ३० ना०८ वर्ग ३३ गाथा । सिहरिल्ला - देशी- मार्जितायाम्, दे० ना० ८ वर्ग ३३ गाथा । सिहलि-शिखा बी० चूडायाम् ०४ अ० । श्र० । सिलिं या धारती के 'सिहलि' त्ति शिखा । पञ्चा० १० चित्र० । सिहा- शिखा श्री० शिरसि व्य० २४० शिरसि सर्व सीओदगविषडशीतोदकविकृत १०। ।
1
1
।
,
शीतोदकं च तद्विकृतं च शीतोदकाचकृतं संदेव विकटं विगतजीवम् । शीतो
1
जानां केशानां समूहे, व्य० ३ ३० । अनु० । स्था० । सूत्र० । सिहाचारण- शिवाचारण- पुं० । अग्निशिखामुपादाय तेज:काधिकारास्वाविहारनिषेवा रणभेदे, ग० ३ अधि० ।
सिहि शिखिन् पुं शिवाऽस्यास्तीति शिथी। अनु म - यूरे, भ० ७ श० ६ उ० । कल्प० । संघा० | को० । जं०। विशे० । निर्धूमेऽग्नौ कल्प० १ अधि०१ क्षण । य० । अग्नि
दिशीण विकार प्रापिते प्राशुकीकृते, पृ०२ उ० नि० चू० । श्रचा० | दशा०) (यत्रोपाश्रयस्यान्तर्वगडायां शीतोदकविकृतिः स्यात्सत्र न वासः कर्त्तव्य इति 'वसहि' शब्दे षष्ठे भागे उक्तम् । ) सीमोदा-शीतोदा-श्री० जम्बुद्वीपे पूर्वापरे । लवणसमुद्र समुत्सर्पन्त्यां महानद्याम्, स०१४ सम० । सीतोयामहानदी चोवतरि जोयणसयाई साहियाई उत्तराहिमुही पहिला बहरामयाए जिम्भियाए चठजो-यणायामाए पचासजोयणविक्खंगाए वइरतले कुंडे महया षडमुपचिणं मुनावलिहारसंडासेठियां पवाएवं महवा स पचड, एवं सीता विवाहमु ही माशिषच्या ( ० ७४+ )
सीतोदाया महानद्याः पर्वतस्योपरि अनुरतिताम्बेकविंशत्यधिकानि कला चैकेत्येवं प्रवाह। भवति, 'वहरामयाप जिमिया चि-वज्रमच्या जिह्निकया प्रणावस्थमकरमुखज़िकिया योजना पश्चाशद्योजक विष्क
"
हिमकरणमेव तत्र पुण्डरीको हृदः अ०४ यक्ष० । स्था० 1 स० | शिखरेण समन्विते पर्वतमात्रे च । नं० सिहरिकूड - शिखरिकूट - न०। जम्बूमन्दरस्योत्तरे स्वनामख्याते कूटे, स्था० ६ ठा० ३ उ० | जं० ॥ सिहरिणी-शिखरिणी-बी० । करमतिरयुक्तदधिनि।
रुपने अपरकरे ०१ अ
।
जा दहिसरम्मि गालिय-गुलेग चउजायसुगयसंभारा। कूरम्मिष्पमाणे, बंधति सिहरं सिहरिणी उ ॥ १८॥ दवा शरे मालितेन गुडेन या निष्पक्ष अपरं च चतुजीसकसुकृतसंभारापात्तमानागकेशरातुभिर्ग
मात्रे, श्राय०५ श्र० ।
सिहंडिनी - शिखण्डिनी स्त्री० शिवाचारिण्याम् श्री० सिहिणा - देशी - स्तनमेः ३० ना० ६ वर्ग ३० गाथा | सिटी देशी कुकुडे हे०० वर्गगाथा । सीम-देशी-विदे० ना०८ वर्ग ३२ गाथा था। सीमणयं - देशी- दुग्धपारि श्मशानयोः, दे० ना० क वर्ग ५५
गाथा ।
सीअप्पवायदह- शीता प्रपातहूद पुं० । इदविशेषे, स्था० । यtweeः शीता भिपतति यश्च चत्वार्यशीत्यधिकानि
२२१
Jain Education International
सीचोदा
योजनशनानि आदराति
विशेषन्यूनानि परिक्षेषेण यस्य च मध्ये शीताद्विीपः चतुष्य
योजनाको उत्तरयोजनशतद्वयपरिक्षेषः ज लान्ताद् द्विकोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपानहदः । स्था० २ डा० ३ उ० । सीमली-देशी-हिमाल
--
For Private & Personal Use Only
www.jainelibrary.org