________________
(८८४) सीनीसणिज अभिधानराजेन्द्रः।
सीभीसणिज ग्धः.शीतपोष्णस्पर्शजनितवेदनामनुभवनातभ्यानापगतो। स्य न स्यादेवेति भजनार्थः । अथ किमिति द्रव्यसुप्तस्य धभवतीति यावत् । शरीरमनसोरनुकलं सुखमिति, सद्विपरीतं म्ों न भवतीति ?, उच्यते-द्रव्यसुप्तो हि निद्रया भवति, दुःख, तथा परीषहकसायवेवशोकान् शीतोष्णभूतान् सहत | साच दुरन्ता । किमिति !, यतः स्त्यानचित्रिकोदये सम्यइति । तंव शीतोगादिसहः सन् भवेत् श्रमणः-यतिः स- पवावाप्तियसिद्धिकस्यापि म भवति, तद्वन्धश्च मिथ्यादोघुक्कच, क?-तपःसंयमोपशमे इति गाथार्थः।
दृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिसाम्प्रतमुपसंहारख्याजेन साधुना शीतोष्णातिसहन कर्त
वृत्तिबादरगुणस्थानकालसंख्ययभागेषु कियत्स्वपि गतेष व्यमिति दर्शयति
सत्सु भवति, निद्राप्रलयोरपि उदये प्राम्यदेव । बन्धोप
रमस्त्वपूर्वकरणकालसंक्येयभागान्त भवति, क्षयः पुनः क्षीसीयाणि य उपहाणि य,भिक्षणं इंति वि महियवाई।
णकषायद्विचरमसमये , उदयस्पशमकोपशाम्तमोहयोरपि कामा न सेवियब्वा,सीमोसणिजस्स निज्जुत्ती ॥२११।। भवतीस्यतो तुरन्तो निद्राप्रमादः । शीतानि-परीषहप्रमावोपशमविरतिसुखरूपाणि याम्यभि- यथा च द्रव्यसुप्तो दुःखमयामोत्येवं भावसुप्तोऽपीति हितानि, उष्णानि च-परीषहतपउद्यमकषायशोकवेदार
दर्ययितुमाहस्यास्मकानि प्रागभिहितानि तानि भिvणां-मुमुक्षणां वि
जह सुत्त मत्त मुच्छिय, भसहीणो पायए बहुं दुक्खं । पोढव्यानि, न सुखदुःखयोः उत्सेकविषादी विधेयौ, तानि बैवं सम्यग्रहरिना सहन्ते यदि कामपरित्यागो भवतीति गा.
तिब्बं अप्पडियारं, पि वढ्डमाणो तहा लोगो ॥२१३ ।। थाशकलेनाइ-कामा' इत्यादि गाथा सुगमम् ।
सुप्तो निद्रया, मत्सो मदिरादिना, मूर्छितो गाढमर्मप्रहागतो नामनिरुपमा निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्मलिता- रादिना, भलाधीनः-परायत्तो वातादिदोषोयग्रहादिना विगुग्णोपेतमशेष दोषवातविकलं सूत्रमुचारयितव्यम् , त- यथा बहु दुःखमप्रतीकारमयामोति, यथा भावस्वापे-मि
ध्यावाविरतिप्रमादकषायादिकेऽपि वर्तमानः-प्रवतिष्ठसुत्ता प्रमुणी सया मुणिणो जागरंति । (सू० १०५) मानो लोकः-प्राणिगणो नरकभवादिकं दुःखमयामोतीति अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः , स चायम्-इह
गाथार्थः। दु.सी दुःखामामेवाबर्समनुपरिवर्शत इत्युकं, तदिहापि भा
पुनरपि व्यतिरेकडधान्तद्वारेणोपदेशानायाssपसुप्ता महानिनो दुःखिनो दुःबानाभवावर्तमनुपरिवर्तन्ते एसेव य उवएसो, पदित्तपयला य पंथमाईसुं । इति । उहंच-"नातः परमहं मन्ये, जगतो दुःखकार- अणुहवइ जह सचेो,सुहाई समणोऽवि तह चेष।।२१४॥ साम् । यथाऽज्ञानमहारोगो, दुरस्तः सर्वदेहिनाम् ॥१॥"
एष एव-पूर्वोक्त उपदेशो यो विवेकावियेकजनितः, तथाहिइत्यादि, इह सुप्ता द्विधा-द्रव्यतो, भावतश्च । तब निद्राप्र
सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, मादधम्तो द्रव्यसुप्ताः, भावसुतास्तु मिथ्यात्वाज्ञानमयमहा
पथिविषये च सापायनिरपायविवेकशः, भाविग्रहणादन्यनिद्राव्यामोहिताः, ततो ये अमुनयः--मिथ्यारष्टयः सततं
स्मिन्वा दस्युभयादो समुपस्थिते सति , यथा विवेकी भावसुप्ताः सद्विशानानुष्ठामरहितत्वात् , निद्रया तु भजनी
सुखेनैव तमपायं परिहरन् सुखभाग भवति, एवं श्रमणोऽयाः, मुनयस्तु सद्वोधोपेता मोक्षमार्गावचलन्तस्ते सतत
पि भावतः सदा विवेकित्वाजाप्रवस्थामनुभवन् समस्तकम-अनवरतं जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वते, भ
स्याणास्पदीभवति । अत्रच सुप्तासुप्ताधिकारगाथा:तो द्रव्यानद्रोपगता अपि कचिद् द्वितीयपौरुष्यादी सततं जा
"जागरहगरा णिच्चं, जागरमाणस्स बहुए बुद्धी। गरूका एवति ।
जो सुबहन लो धनो, जो जग्गा सो सया धन्नो ॥१॥ एममेव मावस्वापं जागरणं च विषयीकृस्य नियुक्तिकारो सुअर सुअंतस्स सुश्र, संकिय स्खलियं भवे पमत्सस्स । गाथा जगाद--
जागरमाणस्स सुभ, चिरपरिचिश्रमप्पमत्तस्स ॥२॥ सुत्ता भमुणिनो सण,मुणिमो सुत्ता वि जागरा हुंति। नालस्सेण सम सुक्ख, न विजा सह निया। धम्मं पहुच एवं, निदासुत्तेण भझ्यन्वं ॥२१२॥ मवेरांग पमाएणं, नारंभेण दयालुया ॥३॥ सुप्ता विधा-द्रव्यतो, भाषतश्च । तत्र निद्रया द्रव्यसुप्ता
जागरित्रा धम्मीणं, अहम्मीणं तु सुत्सया सेश्रा। - गाथान्ते वक्ष्यति. भावसुप्तास्त्वमुनयो-गृहस्था मिथ्या
घच्छाहिवभगिणीए, अकस्सुि जिणो जयंतीए॥४॥ स्वाहानवृता हिंसाचालवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्व.
सुयाय अयगरभूओ,सुपि से मासई अमयभूनं। पगतमिथ्यात्वादिमितयाऽवातसम्यक्त्वादियोधा भावतो
होरि गोणभूमो, नटुम्मि सुए अमयभूए ॥५॥" जागरूका एय। यपि कचिदाचार्यानुसाता द्वितीयौसष्या
सदेवं दर्शनासारखीयकर्मविपाकोयन कचित्स्वपत्रपि यः पौ वीर्घसंयमाधारशरीरस्थित्यर्थ मिद्रायशोपगता भवन्ति
सविनो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाजाप्रतथापि सदा जागरा एव, एवं च धर्म प्रतीस्यालाः सु
स्वस्थ एवेति । सा जानवयस्थाचा द्रव्यानद्वासुलेन तु भाग्यमेतद्-धर्मः
ये तु सुप्तास्तेऽज्ञानोदयाद्रवन्ति, अशानं च महादुःख दुःखं स्याद्वा न वा, यासी भावतो जागर्सि ततो निद्रासुप्त
ब जन्तूनामहितायेति दर्शयांतस्थापि धर्म स्यादेव, यादवा-भावतो जापतो निद्राप्रमा
__ लोयसि जाण अहियाय दुक्खं, समयं लोगस्स जाणिदाषष्टव्धान्तःकरणस्य न स्यादपि । यस्तु व्यभावसुतस्त- त्ता, इत्थ सत्थविरए, जास्समे सहा य रूव। य रसा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org