SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ सिवभूइ शेणाचेला मुग, संतेहि जिया असंतेहिं ॥ २५६८|| सन्नासच्च सदसती चेले यस्यासौ सदसथेलो यद् य समालोके समये पालकः संसिद्धः प्रसिद्धः । चशब्दः प्रस्तावनायाम् । सा च कृतैत्र । तेन तस्मादिह मुनयः सामासाधवः सद्विचार लाभले. जिनास्तु तीर्थकरा असद्भिर्मुख्यवृस्था उचेला व्यपदिश्यते । इदमुकं भवति इदासेल द्विविधम-मुख्य उपचरितं दान मुख्यमन्यं संयमेोपकारि न भवति अत औपचारिकं गृह्यते, मुख्यं तु जिनानामेवासीदिति । मेयरम परिसुद्ध जय कुलय, घोवाऽनियपभोग भोगेहिं । ओ मुच्छारदिया, संतेहि अपेक्षा होति ॥ २५६६।। मुनयः सारहिताः सद्भिरपि बेरो बेलका भवन्ति । कथंभूरी ले इत्याह-'परिसुख' - Cafe भक्तदर्शनात् परिशुद्धैरेषणीयैः तथा जीवितैः, कुत्सितैरसारैः स्लोकैर्गणनाप्रमाणतो ही नैस्तुच्र्या, 'अनि भिभोगेन कारिकाय भागः परिभोगः परिभोगी येषां तानि तथाभू सहिष्णुपचारतो बेला मुनयो तथा 'भोग भोगे' ति पत्रमपि योज्यते । ततश्च लोकरूडकाराभ्यप्रकारेण भोगः- श्रासेवनम् प्रकारलक्षणस्य मध्यप स्य लोपा योगायोग मांगा-परिभोगोप तानि तथा तैरप्यभूती को लेबेलकावं लोके प्रसि यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य । साघोरपि कच्छादन्धाभावात् पराभ्यामभाग एव बोलपट्टकस्य धरणात् मस्तकस्योपरि प्रावरणाद्यभाषा लीकरूढप्रकारादन्यप्रकारेण बेलभोगो द्रष्टव्यः । सदेवं 'परिसुन- गण - कुष्य इत्यादिविशेषणविशिष्टेः सङ्गि रपि तावत्कार्याकरणात् तेषु भावाच्य मुनयो बेला पदिश्यते तात्पर्यम्। , प्राह--ननु चतस्वान्यथा परिभव मिल यः कपिः ? इत्याशङ्कप तदुपदर्शनार्थमाह-जह जलमवगाहतो, बहुवेला वि सिरवेद्विकडिल्ली । pers नरो अचेलो, तह मुत्र संत चेला वि ॥ २६०० ॥ गतार्था । 4 9 जीर्णादिभिरपि परचेलक लोकरुडमेवेतिभाव तह थोवजुन कुच्छिय - चेलेहि वि भन्नए अचेलो त्ति । जइतर सालिय! लहुं, दो पोलि नग्गथामो नि। २६०१। यमपि सुगमा नवरं जइत्तरेत्यादिशन्तः यथेह काऽपि योषित् कटौती शाटिका कञ्चित् कोलिकं वदति - ' त्वरस्व भोः शालिक ! शीघ्रो भूत्वा मदीपोक्त शार्टिका विर्वाप्य ददस्व समर्पय, नझिका वर्ते'इम्' । तदिह सवखायामपि योषिति नाग्न्यवाचकशब्दप्र वृत्तेः “जस्लट्ठा कीरह नग्गभावो मुंडभावो भरद्वायं अदसवण्य" इत्याद्यपि न विरुध्यत इति । 1 Jain Education International (द) अभिधान राजेन्द्रः । • अथ यदुक्तम्- 'जं च तिद्दि ठाणेहिं वत्थं धरेज इत्याद तंत्र प्रतिविधानमाह- सिवनूह , विहियं सुए च्चिय जो, धरेज तिहि कारणेहि वत्थं ति तेयं चिप तदवस्, निरतिसरणं भरेयथं ।। २६०२ ।। जिण कप्पाजोग्गाणं, ही कुच्छपरीसहा जनस्सं । ही लज ति व सो सं-जमो तदत्थं विसेसे गं ।। २६०३ ।। मनु त्रिभिः कारणे धरणीयम् - इत्यागमोक्रं दर्शयता भवताऽस्मत्पक्ष एव समर्थितो भवति परं शून्यहृदयत्वाद् भवान् न लक्षयति तथाहि इदानीं वयमणि कुंशक्नुमः - ' त्रिभिः कारणैर्वखं धरेत्' इति सूत्रे ऽपि विहिनंप्रतिपादितं तवात् तेनैव प्रकारेण तद् परि तिन तथाविधप्रतिननादिरदिनेनानारीति कुतः इत्याह-पतो यस्माद् निरतिशय न जिनकल्याण्यानां साधूनां कुर अणकारपूर्णनिश्यिम संपति धरतीयमेव पत्रम् परिया-कुलपात तथापी खास संपल सा धरम् अन्यथाऽग्रिवलनादिना संय मापसेरिति । ? अथोपसंहार पूर्वकं संक्षिप्योपदेशमाहजर जिम पमाणं तुह तो मामुपसु वत्थ-पाई पुनदोसाल, लम्मिसि मा समिषार्य च ॥ २६०४ । अणुवाले उमसचो ऽपत्तो न समत्तमेमदासमियं । वत्थरहिश्रो न समिभो, निक्षवादावोसग्गा । २६०५ | यदि जनमतं तव प्रमाणम्, ततो या पात्रादि मा मुख मा त्याक्षीः । कुतः ? इत्याह-' तेणगहणानलसेवा-' इत्यादिना पूर्वमुकं दोषजालं मा लब्धाः। तथा समितिघानं तत्परिस्थाने माहि मिति कस्याः पुनः समितेः पाजायनाये विधानः इत्याह-अनुवामित्यादि प्र शको समधौ भवत् । किं कर्तुम् ? । समस्तां परिपूर्णामेत्र णासमितिमनुपालयितुम् । कथंभूतः ? अपात्रः पात्र विरहितः पुनर्निपादानसमित्या समित्या व समिती न भवेत् उपलक्षत्वाद भाषासमित्याऽपि समितोनयेत्या जोहरसमुखपत्रिकाचभावात्तदभावे व यथोक्तसमिति त्रयासिद्धेरिति । • " एवं प्रज्ञापितोऽसौ किं कृतवान् ? इत्याहइयपष्पवि वि बहुं, सो मिच्छतोदयाकुलियभावो । जिण मय मसद्दतो, छडियवत्थो सजाओ || २६०६ || तस्य भगिणी समुझियवस्था तह क्षेत्र तदणुरागेणं । संपत्थिया नियत्था, तो गणियाए पुणेो मुयइ || २६०७|| तीए पुणो विबद्धो-रसेगवत्था पुणेो विछडिति । अच्छउ ते ते चिय, समणुमाया धरेसी य || २६०= || कोडिनको पञ्जाबेसी य दोसि सो सीने तत्तो परंपराफा - सोऽक्सेसा समुप्पन्ना || २६०६ एताश्चतस्त्राऽपि गतार्थाः नवरं समुज्जाउ ति त्यक्तवस्त्र उपाश्रयात् समुद्यात निर्गतः । 'नियत्थ ति ततो गया निरुसिता वस्वं परिधापितेत्यर्थः । तीर " For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy