________________
( ७१) सिवड अभिधानराजेन्द्रः।
सिमुपाल ति' तया गणिकया ' बद्धोरसेगवथ ति' बद्धमुरस्येक सा
भार्यायाम् . उपा०१०। प्रा०चू०। पत्रं यस्याः सा तथेति । 'तत्तो परंपरेत्यादि' ततः पर- सिविण-स्वम--पुं०। "इ. स्वप्नादौ" ॥11॥४६॥ त्यापरया योऽसौ स्पर्शो गुरुशिष्यसंबन्धस्तस्माद् बोटिक- देरस्य इत्वम् । मा० । "स्व नात्"॥12१०८॥ स्वप्रशसंतानवर्तिनोऽवशेग बोटिकाः समुत्पन्ना इति । एतासां ब्द नात् पूर्व इद् भवति । प्रा० । स्वापाबंस्थायां गजादिदर्शने, च बोटिकव्यतिकरसंबद्धानां सर्वासामपि गाथानामथै सं- प्रा० क०१०। क्षिप्य इह यो यदर्थी न स तनिमित्तोपादानं प्रत्यना- सिविया-शिविका-स्त्री० उपरिच्छादिते कोष्ठाकार जम्मानवृतः, यथा घटार्थी मृत्पिण्डोपादानं प्रति , चारित्रार्थिन- विशेष,जी. ३ प्रति. अधि० । शा० । सूत्र० । अनु० । च यतयः, तनिमित्तं च चीवमिति, न चास्यासिद्धत्व
| औ०। प्रा० मा जादशाभारा। प्राचा० अन्त। म. इत्यादिना सूत्र-वस्त्र-पात्रपरिग्रहविषयं वादस्थानकं वृ-सामोरेमोखमापना विरचिनमास्ते, तमोत्तराध्ययनेषु द्वितीये परीषहाध्यय
विद्यः। मेवाचेलक्यपरीरहे बृहट्टीकायां तदथिनाऽन्वेषणीयम् । तथा, 'ह खलु यम्य यत्रासंभवो न तस्य तत्र कारणावैक- |
| सिध्वण-सीवण-न। परिकर्मणि, नि० चू०१६ उ०। स्यम , यथा शुद्धशिलायां शाल्यरस्य, अस्ति च तथा
सिविणी--देशी-सूच्याम् , ३. ना.८ वर्ग २६ गाथा। विधस्त्रीषु मुक्नेः कारणावैकल्यम्, न चायमसिद्धो हेतुः, सिची-देशी-सून्याम् , दे.मा.- वर्ग २६ गाथा । इत्यादिना विरचितं श्रीनिर्वाणविषयमपि बाद स्थानकं त
सिसिर--शिशिर--पुं० । लोकोत्तरसंशया माघ मासे,ज्यो. अंष पदिशत्तमाध्ययने एण्यम् ॥ इति षष्टिगाथार्थः ।
पाहु।०प्र० । ०। सू०प्र०ा शीतकाले,नि००१ उ.। "विश०मा०कामाचदिगम्बरे, ध०२०। मा०ाभायस्तीनवरीधास्तम्यश्रीभद्रारमजे, मा० चू० १ ० । स्था० ।
दग्नि, दे० ना०८वर्ग ३१ गाथा।
सिसिरकाल--शिशिरकाल--पुलाशीतकाले,प्रश्न०५संबद्वार । सिवमग्ग-शिवमार्ग-पुं०। दर्शनहानचारित्रलक्षणे मोक्षमार्ग,
सिसिररत्त--शिशिररात्र-पुं० । पौरमाघमासयारमकेतुविशे०
भेदे, स्था०६ ठा० ३ उ०। सिवय-शिवक-पुं० । उदकाभासनामकस्य बेलन्धरमागराज
सिसिरली--शिशिरली-स्त्री०प्रनम्तकायकम्बभेद, भ०५00 स्य भावासपर्वते, स्था०४ा०२ उ०। ('लवणसमुर' श
८ उ० । साधारणबनस्पतिकायविशेष, जी०१ प्रतिः। ब्दे वक्तव्यता।) सिवद-पुं० शिवं दवातीति शिवदः । मोक्षपदे,पो.विया
सिसु-शिशु--पुं०।बालके, विशे० । नि००। सिबलिया-शिवलिका-खी। कलायाभिधानधाम्यफलिका
सिसुनाग-शिशुनाग--पुं० मलसे, सर्पाकृती मुद्राक्षके पर्या
जन्ती, शिशुनागो गणपदः । उत्स. ५ । 'समायाम् , भ०७ २०१०।
हि' शब्दे उदाहने सुदर्शनपुरवास्तव्य स्वनामख्याते गृहपसिववत्त-शिववर्मन्-न० । शैवानां परिभाषया मोशे, द्वा०
तौ, प्रा०क०४०। आव०। २४ द्वा।
सिसुपाल--शिशुपाल--पुं० । वसुदेवसुतायो माद्रपा दमघोंसिवसम्ममरि-शिवशर्मसरि-पुं०1शतकाव्यकर्मप्रधकर्तर्या
षेण जाते पुत्रे, सूत्र। खायें, कर्म०५ कर्म । शा०।
तवेदमसिवसोक्खद-शिवसौख्यद-पुं० । शिव-मोक्षस्तस्य सौख्यं "वसुदेवसुसाएँ सुनो, दमघोसणराहियेण महीयें ।
जामो चतुभुजो भुज-बलकलिम्रो कलहपत्नहो ॥१॥ निराबाधलक्षणं पदातीति शिवसौख्यदः । मोक्षफलके, धं०३ अधिक।
बट्टण तो जगाणी, चतुम्भुयं पुत्तमम्भुयमणग्छ ।
भयहरिविम्ह यमुही, पुच्छहणेमित्तियं सहसा ॥२॥ सिवहत्थ-शिवहस्थ-प्रारोग्यकरहस्से,विशा०१श्रु०७०।
णमित्तिाण मुग्गिऊ-ण साहियंतीद हट्टहिययाए । सिवा-शिवा-स्त्री०। सौर्यपुरे नगरे दशदशाराणां मध्ये ज्येष्ठ
जह एस तुब्भ पुत्तो, महायलो दुजों समरे ॥३॥ समुद्रविजयस्य राज्ञो भार्यायाम् ,स्था०८ ठा०३ उ०। उत्ता
पयस्स य ज ददठू-ण होइ साभायियं भुभाजुप्रलं । कल्प। प्रव०। श्रा०म० स०। उज्जयिनीराजस्य प्रद्योतस्य होहि ततो चिय भयं, सुतस्स ते णत्थि संदेहो ॥४॥ भार्यायाम् , चेटकराजदुहितरि,प्रा० ०४ अा"लोहजंघा
सा वि भयवेवियगी. पुत्तं दंसह जाव कराहस्स। लोहहारी अग्मिभीरुस्तथा रथः । स्त्रीरत्नं च शिवा देवी ग
तावषिय तस्स ठियं, पयइत्थं वरभुयाजुगलं ॥ ५॥ जोऽनलगिरिः पुनः ॥२॥" प्रा० क०४१० । ति। श्राव०। तो कराहस्स पिउच्छा, पुत्तं पाडेर पायपीटम्मि । पञ्चदशतीर्थकरस्य प्रथम प्रवर्तिभ्याम् , स० । प्रव० । अवगहखामणत्थं, सो वि सयं से खमिस्सामि ॥६॥ शक्रस्य देवेन्द्रस्याग्रमहिच्याम् , भ०१० श०५ उ० ।
सिसुपालो यि हुजुब्वण-मरण नारायणं असम्मेदि। स्था । (अस्या' अग्गमहिनी' शब्दे प्रथमभाग १७३ पृष्ठः
चयहि भगाह सो विहु, खमह खमाए समत्था वि॥७॥ पूर्वोत्तरजन्मकथा ।) शृगाल्याम् , शृगाली अशिवाप्य- अवराहसप पुराण, वारिजंतो ण चि?ई जाहे । मालिकशब्दपरिहारार्थ शिवा भएयते । अनु० ।
करदेण तो छिम, चकेणं उत्तमंग स॥८॥" सू०१७०३ सिवाणंदा-शिवानन्दा-स्त्री०। प्रानन्दस्य श्रमणोपासकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org