________________
सिव भई
साधकत्वादिति दशयति
रोगी जोपण करेइ बेजस्त्र हो अरोगो य । न उ बेसं चरियं वा करे न व पउखड़ करतो ॥२५८६ ॥ वह जिस कुणमायोऽवेद कम्मरोगाओ। न तत्रो, तेसमाएसमकरंतो ।। २५८७ ॥ इह यथा रोगी वैद्यस्योपदेशं करोति, तत्करणमात्रेणैव च शेवा पुनरसी द्वेष करोति नापि रितमाचरात न च तत् कुर्वाणोऽप्यसौ प्रगुणीभवति, प्रस्युतपादयेये नायादिकं तद्वेषं कुर्वन् सर्वसाध [[]] न भुझानचरितानुष्ठायी संनिपान पितादेशानुष्ठानमेव रोगिमा महेतुः । प्रस्तुत योजनामाह-'तह' त्यादि तथा तेनैव प्रकारेण जिनवैद्यस्यादेशं कुर्वाणस्तद्वेषचरिते अनाचरपि कर्मरोगादपैति - वियुज्यते, न पुनस्तेषामादेशमकुर्वाणस्तनेषपचरिने विभागोऽपि तम्माद वियुज्यते केव पारहितत्वापयति वर्तमान उन्मादादि
भाजनमेव भवतीति ।
किञ्चपदि तीर्थकरने चरितानुष्ठानयत भवान् तर्हि किं सर्वथा तैः सह वेष-चरिताभ्यां साधये भवतः, उत देशतः ? | यद्याद्यः पक्षः, तर्हि यत् ते कुर्वन्ति तत् सर्वमपि भवता कर्तव्यं प्राप्नोति किं पुनस्तत् ? इत्याह
न परोवसवसया, न य छउमत्था परोवएसं पि । दिति न व सीसयर, दिक्खति जिला जहा मध्ये २५८८ तह सेसेहिं वि सव्वं, कजं जड़ तेहिं सव्यसाहम्मं । एवं च कथ तिथे, न वेदवेली चिको गाहो । २५८६ यदि तेजिनेस्तीथकरः सह लिरिताभ्यां सर्वसा यथा ते स्वयंस्याद् न परोपदेशा:न परोपदेशेन तं न चास्यायां प्रतियोधाये परस्याप्युपदेशं ददति न च शिष्यवर्ग दीक्षन्ते, तथा शरैरपि तच्छृष्य-प्रशिष्यैः सर्वमेतत् त्वदभिप्रायेण काये करी प्रमोति भवत्येवं सर्दि को दोषः ? इति चेत् इत्याह एवं वसति कुतस्तीर्थम् कस्यापि प्रतिबोधानावाद दीक्षायभावाच्च ? | न चेदिति अथ न तैः सह सभवाम्यहम् इति क स्तव ग्रहः ?, अचिन्त्यत्वात् तच्चरितस्येति । अथ सीधे सह सर्वसाधम्माचेऽबेलताग्रहः किमिति न कर्तव्यः ? इत्याह
6
जहन जिसिंदेह समं, सेमाइम एहि सव्यमाहम्मं । तह लिंगेणाभिमयं चरिएण चि किंचि साहम्मं । २५६०/ था जिन्स उनावाइसयसता इत्यादिना प्रन्धेन प्रतिपादितेर्लिङ्गारिताशेषतः सर्ववतः किस ? किञ्चित् साधर्म्यमेव, तथा तेनैव प्रकारेण लिङ्गेन चरितेन सिधा सहाभिमतमस्माकम् न तु सर्प तच किञ्चित्सङ्गितो लांचर मात्रेण न पुनरत्न परिवेषणीयाहारपरिभी
"
२२०
(53) अभिधान राजेन्द्रः ।
Jain Education International
3
·
सिप भई
मानियवासादिना तु पाणिजन्येन निरतिशयश्वेन तद्योग्यत्वादस्मदादीनाम्। तस्मात् किञ्चित् साध स्योक्कन्यायेनान्यथापि सिद्धेः कोऽबेलताद्याग्रहो भवतः ? इर्शन (जिनकल्पविषयः (विशे०) 'जिप' शब्दे चतुर्थभाग १४८६ पृष्ठे उक्तः । )
यथोक्तम्यजिपाचेखपरिसहा मुली' इत्यादि, ताहजइ चेलभोगमेना-दजिओचेलयपरीसह तेण । अजियदिगिंछाइपरी - सहो वि भत्ताइभोगाओ। ।। २५६४ ।। एवं तुह न जियपरी - सहा जिनिंदा वि सव्वहावनं ।
हवा जो भत्ताइसु, स विही चेले वि किं नेट्ठी ।।। २५६५ || जह भत्ताइविसुद्धं, राग-द्दोसरहियो निसेवंतो । विजिषदिगिछाइपरी - सहो मुखी सपडियारो वि। २५६६ । तह चेलं परिसुद्धं, राग-द्दोसर हिओ सुयविहीए ।
मन्या
"
"
होइ जियाचेलपरी - सहो मुणी सेवमाणो वि || २५६७॥ जिताचेलपरीषदो जिलालपरी मुभिर्भवतीति वयमपि मंडे । केवलम प्रयोऽसि कि बेलाय तालपरीषहत्वं भवति येन भवता सर्वथा वस्त्रपरित्यागः क्रियते, आहोस्विदनेष णीयादिदोषदुष्टवस्त्रपरिभोगेण ? | ईत्यादि यदि बेलभोगमात्रादपि तेन खाधुनाऽऽप जिन इति स्वया प्रोच्यते वर्दिमादिपरिभोगमा निदिदिपरीपोऽपि वाचैव साधुः स्यात् । पतदुभयमिइह देशीवचनत्वाद् दिगिंछाशब्देन तुत् प्रोच्यते, आदिशब्दात्-पिपासादिपरिग्रहः । ततश्च यद्येपणीयादिगुणोपेतवस्त्र पात्र परिभोगाजिताचेलपरीपहां नेष्यते तपणादिगुणसंपन्नभलपानादिपरिभोगा जिन क्षुत्पिपासादिपरीपहोऽपि गति स्यात् भवत्येवम्न नि क्षूयत इति चेत् । अत्राह - एवमित्यादि एवं सति त्वदभिप्रायेण जिनेन्द्रा अपि भगवन्तो निरुपन धृतिसंहननाः सत्यैकनिधयो न जितपरीपहा इति सर्वप्रकारैरापन्नम् । अर्थोद्गमादिदोषनिविशुराम-द्वेपदिती भक्त-पानादिकं सवमानोऽपि जितक्षुत्पिपासादिपरीषदो मुनिर्भवति, तर्हि योऽयं भक्तादिषु विधिरुच्यते स चेलेऽपि वस्त्रेऽपि भण्यमानः किं नष्टः क्वापि ?- ननु तदध्येपण रागादिदोषरहितः परिभुजानो जितालपो मुनिः स्यादेवेति भावः तदेव व्यीकुर्याद'' इत्यादि गाथाद्वयं स्पष्टम् । नरं 'सडिया वित्ति-विमुत्तापिपा सा-शीतोष्णादीनां भक्त-पान-वस्त्रादिभिः सूत्रोक्तयतनया कृतः प्रतीकारः प्रतिविधानं येन स तथा । इदं च डमरु - कमराम्यान गाथायेऽपि संबध्यते तस्मादपण यादिदोषदुपरिभोगेणैवाजिताचेलपरीषद्दत्वं भवति, तु सूचना तदुपभुञ्जत इति ।
न
आननु यदि परिभुले साधुः, तहिं तस्य कथमचे लपरीषदसहिष्णुत्यम् लास् तदुपपत युक्रम् सति असतिलकरपस्यागमे लांक रूढकत्वात् एतदेवाह
1
मदमंतचे लगोऽत्रे - लगो य जं लोगममयमंसिद्धो ।
,
,
For Private & Personal Use Only
www.jainelibrary.org