________________
सिवमूह अभिधानराजेन्द्रः।
सिवभूह तस्मात् किं नाम तद् वस्त्वस्ति लोके यदात्मस्वरूपेण ।
जे य गुणा संभोए, हयंति ते पायगहणे वि॥१॥ सर्वथा अन्धोऽप्रन्थो वा १-नास्त्येवैतदित्यर्थः । ततश्च "मु
अतरंतबालबुड्ढा-सेहाएसा गुरु असहुबग्गा । कछा परिग्गहो वुत्तो, इइ बुतं महेसिणा।" इत्यादिवचनाद् साहारणुग्गहाऽल-द्धिकारणा पायगहणं तु ॥२॥ यत्र वसु-देहा-ऽऽहार-कनकादौ मूर्छा संपद्यते तद् निश्च. प्रायरिए य गिलाणे, पाहुणए दुल्लहे सहसदाण । यतः परमार्थतो ग्रन्धः । यत्र तु सा नोपजायते तदग्रन्थ - संसत्तभत्तपाणे, मत्तगपरिभोगणुराणा उ ॥ ३॥" इति । ति । एतदेव व्यक्ती करोति- वत्थाई तेणन्यादि, 'तेन तस्मा. यदुक्तम् 'सुप भणियमपरिग्गहतं' इति, तत्राहत् । शेषं सुगममिति । (विशे०) (वस्त्रादिग्रहणाग्रहणधि
अपरिग्गहया सुत्ते,त्ति जा य मुच्छा परिग्गहोऽभिमओ। षयता 'कप्प' शब्दे तृतीयभागे २३१ पृष्ठे ऽप्युक्ता।) "कप्पा श्रायपमाणा, अट्ठाइज्झाइवित्थडा हत्था ।
सबद्दव्बसु न सा,कायन्ना सुत्तसम्भाश्रो ॥२५८०॥ दो चच सोत्तिया उ-निनो य तो मुणयव्यो ॥१॥
या च सव्वाश्रो परिग्गहाओ वेरम'-इत्यादिनाऽपरिग्रहतणगहयाणलसेवा-निवारणाधम्ममुक्कझाणट्ठा।
ता सूत्रे प्रोक्नति त्वया गीयते. तत्रापि मूव परिग्रहस्तीदिटुं कप्परगहण, गिलाणमरणटुया चेव ॥ ॥
यकृतामभिमतो नान्यः , सा च मूख्छा यथा वस्त्रे तथा ससंपायमरयरेणु-पमजणट्ठा ययंति मुहपत्ति ।
श्वपि शरीराऽऽहारादिषु द्रव्येषु न कर्तव्येति सूत्रसद्भानासं मुहंच बंधा, तीए वसहि पमज्जंता ॥ ३॥
वः-सूत्रपरमार्थः, न पुनस्त्वदभिमनः सर्वथा वनपरिस्याआयाणे निक्खेवे, ठाणे निसीएँ सुयपट्टसंकोए।
गाऽपरिग्रहतेति सूत्राभिप्रायः । तस्मादपरिक्षानसूत्रभावार्थों पुब्बं पमजणट्ठा, लिंगट्ठा चेव रयहरणं ॥४॥
मिथ्यैव खिधसे त्यमिति हृदयम् । विशे। (तीर्थकरावबेउब्वेऽवायडे वा-दए हि खड़े पजणणे चेव ।
खारहिता अपि संयमविराधनादिदोषान् न प्राप्नुवन्तीति तसिं अणुग्गहट्ठा, लिंगुदयट्टा य पट्टामा ॥ ५॥"
'तित्थयर' शब्दे चतुर्थमागे २२४७ पृष्ठे गतम् ।)
जिनकल्पिकादयस्तु सदैव सचेलका इति दर्शयन्नाहसत्र प्रजनने-मेहने वेउब्धि'त्ति-वैक्रिये विकृते , तथा, अग्रवृत-अनावृते, वातिके चोसूनत्वभाजने,हिया-लज्जया
जिणकप्पियादओ पुण, सोवहां सबक लमेगतो । सत्या वह बृहत्प्रमाण 'लिंगुदयटु' त्ति-स्त्रीदर्शने लिङ्गोदय
उवगरणमाणमेसिं,पुरिसाविक्खाए बहुभेयं ।।२५८४॥ रक्षणार्थे च पटश्चालपट्टो मत. इति । अथ पात्रस्य मात्रकस्य
अयमत्राभिप्रायः-तीर्यकरदृशान्तायटम्मेन, जिनकल्पिकोच संयमोपकारित्वं दर्शयन्नाह-'ससत' त्यादि । संसक्लस- दाहरणावएम्मेन च त्वमचेलकत्वं प्रतिपद्यसे । एतच सर्वे कतुगारस-द्राक्षादिपानक-पानीयगतसत्वप्राणरक्षणार्थ पा- भवतो दुर्बोधविलसितमेव, यतस्तीर्थकरा अपि पूर्वोतप्रामति संबन्धः । पात्राभावे हि संसक्नगोरसादयो हस्त ए
न्यायेन न तावदेकान्ततोऽवेलकाः। जिनकल्पिक-स्वयंबुद्धायानाभोगादिकारणाद गृहीताः क क्रियेरन् ?, तद्गतसत्त्वानां
दयः पुनः सर्वकालमेकान्तेन सोपधय पयति । अत एव दुग प्राणविपत्तिरेव स्यात् पात्र तु सति समयोक्नविधिना ते प- तिग च उक्क पणगं' इत्यादिना पूर्वमतेषामुपकरणमानं पुरुषारिम्थाप्यन्त । तथा च सति तद्गतसत्त्वप्राणरक्षा पात्रेण सि. पेक्षया बहुभेदमुक्तम् ,न पुनः सर्वथा निरुपकरणता । तदयं यध्यतीति । तथा पात्राभावे पाणिपूट एवं गृहीतानां घृतगो
स्त्वया सर्वथोपकरणत्यागः कृतः स दृष्टान्तीकृताना तीर्थकररसादिरसानां परिगलने सति यत् कुन्थु-कीटकादिप्राणघा
जिनकल्पिकादीनामपि न दृश्यते, केवल नूतनः कोऽपि तनम् ; ये च भाजन-धावनादिभिः पश्चारकर्मादया दोषा- त्वदाय पवाय माग हात। स्तेषां परिहारार्थे च पात्रमिष्यते जगद्गुरुभिः । तथा, ग्ला
अथ प्रकारान्तरेण परमतमाशङ्कय परिहरनाहम-बाल-दुर्बल-वृद्धाधुपग्रहार्थं च दिष्यते । पात्रे हि सति भरहता जमचेला, तेणाचेलत्तणं जइ मयं ते । गृहस्थेभ्यः पथ्यादिकं समानीय ग्लान-बालादीनामुपग्रह तो तन्वयणाउ चिय,निरतिसो होहि माऽचलो २५८५ उपष्टम्भः क्रियते, तदभावे पुनरसौ न स्यादेवति। अपरञ्च
यद् यस्मादईन्तोऽचलाः-चेलरहिता नाम्यधारिणस्तेन तपात्र सति भक्तपानादिकं समानीयान्यस्य प्रयच्छता साधू- स्मात् कारणादचेलत्वं-नग्नत्वं यदि तव मतं-संमतम् ,"जानां दानमयधर्मस्य साधनं-सिद्धिर्भवतिः पात्राभावे चैतदन!
रिसयं गुरुलिंग, सीसेण वि तारिसेण होयब्वं । न हि होइ स्यात्। तदसत्वे कम्यापिकेनचिद भक्क्रपानादिदानासंभवात।।
बुद्धसीसो, सेयवडो नग्मस्खयण वा ॥१॥” इति बचना'समया चवं परुष्परउ' त्ति-एवं च पात्रे परिग्रह सति लब्धि
दिति । ततस्तर्हि तद्वचनादव-तीर्थकरोपदेशादेव निरुपममतामलब्धिमतांच, शक्कानामशक्कानांच वास्तव्यानां प्राघूर्ण
धृतिसंहननाद्यतिशयरहितोऽवेलो-नग्नो मा भूस्त्वम् । कानां च सर्वेषामपि साधूनां परस्पर समता-स्वास्थ्य तुल्यता
इदमुक्तं भवति-यदि तीर्थकरशिष्यत्वात् तद्वेषस्तव प्रमाणभवति । पात्रे हि सति लब्धिमान् भनपानादिकं समानीय
म् तहि तत एव हेतास्तदुपदेशोऽपि भवतः प्रमाणमेव । न हि लब्धिमते ददाति । एवं शक्तोऽशक्ताय , वास्तव्यः माघूर्ण
गुरूपदेशमतिक्रम्य प्रवर्तमानः शिष्योऽभीष्टार्थसाधको भवति कारा तत् प्रयच्छति । इति सर्वेषां सौस्थ्यम् , पात्राभावे तु
परमगुरूपदेशश्चैषं वर्तते-निरुपमधृतिसंहननाद्यतिशयरहिनैतत् स्यादिति । इह च पात्रग्रहणस्य गुणकथनेन मात्रक
तेनालकेन नैव भवितव्यम् । तत् किं त्वमित्थं गुरूपदेशस्यापि तत्कथनं कृतमेव द्रष्टव्यम् , प्रायः समानगुणत्यात् ।।
बाह्येन नाग्न्येनात्मानं विगोपयसीति । उक्तं च
अथ यथा गुरोरुपदेशः कर्तव्यस्तथा तद्वेष-चरिते अध्य"छकायरक्खट्टा, पायग्गहणं जिणेहि पन्नत्तं । । वश्यमाचरणीये । तदयुक्तम् , तदुपदेशानुष्ठानस्यैव कार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org