________________
(८७५) सिवड अभिधानराजेन्द्रः।
सिवभूड श्चितं शरीरेऽपि विशेषतो मूछो करिष्यसि । कुतो विश- गृहीते किलावश्यंभावी, रौद्रध्यानभेदत्वाच रौद्रध्यानमिषेण तत्र तत्करणमित्याह-'अक्केज दुल्लभयरे' त्ति-विभ- ति। एवं रौद्रध्यानहेतुत्वाद् वस्त्रादिकं दुर्गतिहेतुः शस्त्राक्लिव्यत्ययात् शरीरस्याक्रय्यत्वात्-क्रयेणालभ्यत्वात् । न हि दिवत् , ततो न ग्राह्यमिति तव बुद्धिर्भवेत् । नहि यदुवस्त्रादिवत् शरीरं क्रयेण कापि लभ्यते । अत एव वस्त्रा- नयुक्त्या रौद्रध्यानं तदिदं देवानांप्रिय ! देहादिष्यपि तुल्यम्, द्यपेक्षया दुर्लभतरत्वात् , तथा, तदपेक्षयैवान्तरङ्गत्वात् , ब- तेष्वपि जल-ज्वलन-मलिम्लुच-श्वापदा-हि-विष कराटहुतरविनावस्थायित्वात् , विशिष्टतरकार्यसाधकत्याच वि- कादिभ्यः संरक्षणानुबन्धस्य तुल्यत्वात् । अतस्तेऽपि पशेषण शरीरे मूछो कारष्यसीति । अथ देहादिमात्रे या रित्याज्याः प्राप्नुवन्ति । अथेह देहादेमोक्षसाधनाङ्गत्वाद मूली सा स्वल्पव. वस्त्रादिग्रन्थमूर्छा तु बही, ततो दे- यतनया तत्संरक्षणानुबन्धविधान प्रशस्तं न दोषाय । ययेहादिमात्रमू संभवेऽपि नग्नश्रमणकाः सेत्स्यन्ति, न भ- वम् , तर्हि तथा तेनागमप्रसिद्धेन यतनाप्रकारेणेवापि वस्त्रावन्तः, बहुपरिग्रहत्वादित्याह-वत्थाई' इत्यादि, गाथात्रय- दो संरक्षणानुबन्धविधानं कथं न प्रशस्तम् ? । ततः कथं म् । अयमिह संक्षेपार्थः-तियक्-शबरादयोऽल्पपरिग्रहा - यस्त्रादयोऽपि परित्याज्याः? इति । अथैवं ब्रूष-वस्त्रादिपि, तथा शेषमनुष्या अपि महादारिद्रयोपहताः क्लिष्टमन- परिग्रह एव मूर्छादिदोषहेतुत्वाल्लोकस्य ' भवभ्रमणकारसोऽविद्यमानतथाविधपरिग्रहा अप्यविनिगृहीतात्मानो लो. णम् इत्येतदपि प्रतीतं वस्त्रादिपरिग्रहवतः साधारपि भादिकपायवर्गवशीकृताः परसत्केष्वपि विभवेषु मूर्छाक- कथं न स्यात् ? इत्याद-'जे जत्तियेत्यादि । इह ये याकषायादिदोः कर्ममलमनन्तमर्जयन्ति ,तद् बहुशो निरयो- चन्त शयन-पान-भोजन-गमना-वस्थान-मनो-चाक-कापगा भवन्ति, न मोक्षमापकाः । अन्ये तु महामुनयः केनचि- यचेष्टादयः प्रकारा अविरतानामसंयतानामप्रशस्ताध्यवदुपसर्गादिवुद्या शरीरासञ्जितमहामूल्ययस्त्राभरणमाल्य- साययतां लोके भयहेतबो जायन्ते, त एय तावन्तः प्रकारा विलपनादिसंयुक्ता अपि सर्वसविनिर्मुक्का निगृहीतात्मा- विरतानां संयतानां प्रशस्ताध्यवसायानां मोक्षायैव संपनो जितलोभादिकपायरिपथः समासादितविमलकेवलालो- द्यन्ते । तस्माद यखादिस्वीकारेऽपि नेतरजनवत् साधूनां काः सिद्धिमुपगच्छन्ति । तस्मादवश्यात्मनां क्लिष्टमनसांना मूलोच्छेदिनलोभादिकषाय-भय-मोहनीयादिदोषाणां तदुन्यमात्रमिदमकिश्चित्करमेवेति ।
द्भावितदोषः कोऽप्यनुषज्यत इति । अथ यदुक्तम्-'भयहेतुत्वेन वस्त्रादयम्त्याज्याः' इति । त- अपि च, यदि वस्त्रादिक ग्रन्थः, मूर्खादिहेतुत्वात् , कनकाअप्रतिविधानमाह
दिवदिति हेतु-दृष्टान्तोपन्यासमात्रेणैव वखादेग्रन्थत्वं साजइ भयहेऊ गंथो, तो नाणाईण तदुवघाईहिं । धयति भवान् , तर्हि वयमपि तदुपन्यासमात्रेण कनकादेभयमिह ताई गंथो, देहस्स य सावयाईहिं ।।२५६८॥ |
रप्यग्रन्थत्वं साधयामः । कथम् ? इत्याहअह मोक्खसाहणमई-ऍ न भयहेऊ रि ताणि ते गंथो ।
पाहारो बन गंथो, देहत्थं (व.) विसघायणट्ठाए । वत्थाइ मोक्खसाहण-मई सुद्धं कहं गंथो १॥२५६६।।
कणगं पि तहा जुबई, धम्मंतेवासिणी मे त्ति ॥२५७२।। पदि यद् भयहेतुस्तद्ग्रन्थः,तहि शान-दर्शन-चारित्राणा
कनकं तथा युवतिश्च धर्मान्तवासिनी मे ममेति बुद्धधा मपि तदुपघातकेभ्यः . देहस्य च श्वापदादिभ्यो भयमस्ति,
परिगृह्णतो न ग्रन्थ इति सम्बन्धः , एषा किल प्रतिज्ञा । इति ताम्यपि ग्रन्थः प्राप्नुवम्ति । शेष व्याख्यातप्रायम् ।
कुतः १ इत्याह-देहार्थमिति कृत्या, अयं च हेतुः, देहाथअथ यदुक्तम्-'परिगहनो कसाय-मुच्छा-भयाईय' त्ति
स्वात्-देहप्रयोजनत्वात्-देहोपकारित्वादिस्यर्थः । ननु तत्रादिशब्दसंगृहीतं वस्त्रादीनां रौद्रध्यानहेतुत्वमभ्युपदर्य
युवनेदेहोपकारित्वं किल प्रतीनम् , कनकस्य तु तत् कपरिहरनाह
थम् ? इन्याह-'विसघायणट्टाए ति' विषघातकत्वादि
त्यर्थः। उक्तं च-" विसघाय-रसायण-मंगल-च्छवि-गयासारक्खणाणुबंधो, रोइज्माणं ति ते मई हुआ।
पयाहिणायत्ते । गुरुए अढज्झकुटे, अट्ट सुबम्ले गुणा होति तुलमिय देहाइसु, पसत्थमिह तं तहेहावि ।।२५७०॥ ॥१॥" आहारवदिति दृष्टान्तः । कनक-युवत्यादयोऽपि न जे जत्तिया पगारा, लोए भयहेअवो अविरयाणं । प्रन्थः, देहार्थत्वात् , आहारवदिति तात्पर्यम् । अत्राह
ननु यद्येवम् , तईि समुच्छिन्ना प्रन्था-ऽग्रन्थविभागकथा, ते चव य विरयाणं,पसत्थभावाण मोक्खा य ॥२५७१।।
प्रन्थत्वेन प्रसिद्धस्य कनकादेस्त्वयाऽग्रन्थत्वसाधनात् , अ. दहागमे रौद्रध्यानं चतुर्विधमुक्तम् , तद्यथा-" से कि ग्रन्थत्वेन च ममाभिमतस्य देहस्य 'प्रन्थो देहः, कषायातं रोहझाणं? । रोहमाणे चउब्धिहे पन्नत्ते । तं तहा- दिहेतुत्वात् , कनकादिवत्' इत्येवं प्रन्थत्वस्य साधनात् । हिंसाणुबंधी, मोसाणुबंधी, तेयाणुबंधी सारक्खणा
ततो भवन्त एव कथयन्तु-को प्रन्थः कश्चाग्रन्थ इति ? । गुबंधी " । तत्र हिंसायाः सत्ववधादिरूपाया अ
सदित्थमुपन्यस्य परस्य वचनमाशयोपसंहारपूर्वकं प्रनुबन्धः सातत्येन चिन्तनं यत्र तद हिंसानुबन्धि ।
स्था-ऽप्रस्थविभागमुपदिदर्शयिषुराहमृषा-असत्यं तस्यानुवन्धो यत्र तत् तथा । स्तेयं-चौर्य
तम्हा किमत्थि वत्थु, गंथाऽगंथो व सव्वहा लोए । तस्यानुबन्धो यत्र तत् तथा । संरक्षण-सबैरिणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य संगोपनं तस्यानुबन्धः सा
गंथोऽगंथो व मो,मुच्छममुच्छाहिनिच्छयो।२५७३ ॥ तत्येन चिन्तनं यत्र रौद्रध्याने तत् तथा । एवं च सति
वत्थाइँ तेण जं जं, मंजमसाहणमरागदोसस्स | संरक्षणानुबन्धोरीमध्यामस्य चतुर्थो भेवः । स च वस्मादौ तं तमपरिग्गहो चिय, परिग्गहो जं तदुवघाई।।२५७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org