SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ (८६४) सिवभूह अभिधानराजेन्द्रः। सिवभूइ ल्ले, यः प्रवज्य बोटिकनिहवानस्थापयत् । मा०म०१ अ०। कपायहेतुत्वात् । कुतः ? इत्याह 'जेणत्यादि' येन यस्मा भाष्यम् दास्तां तत्प्रगीतो धर्मः, किन्तु-स त्रिभुवनबन्धुः-निष्कारउबहिविभाग मोउं, सिवभृई अञ्जकरहगुरुमूले । णवत्सलः सर्वसत्वानां जिनोऽपि भगवान् तीर्थकरोऽपि क्लि. जिणकप्पियाइयाणं,भणइ गुरुं कीस नेयाणि? २५५३। एकर्मणां गोशालकसंगमकादीनां कषानिमित्तं संजातः । एवं धर्मस्तत्प्रणीतः, तदुक्तधर्मपरा अपि तदेकनिष्ठाः साजिणकप्पोऽणुचरिजन, धवः, जिनमतं च द्वादशाङ्गीरूपम् , सर्वमप्येतद् गुरुकनोच्छिन्नो ति भणिए पुणो भणइ । मणां दुःखैकरूपदीर्घभवभ्रमणभाजां प्रत्यनीकानां जिनशातदसत्तस्सोच्छिजउ, सनप्रतिकुलवर्तिनां कषायनिमित्तमेव, इत्येतदप्यग्राह्य प्रावुच्छिाइ किं समत्थस्स ! ॥ २५५४ ॥ जोति, न चैतदस्ति । तस्मात् 'यत् कषायहेतुस्तत् परिह तव्यम्' इत्यनेकान्त एवेति।। पुच्छस्स पुबमणापुच्छ, अर्थतहोपपरिजिहीर्षोः परस्याभिप्रायमाशङ्कय परिहरनाहछिम्मकंबलकसायकलुमिओं चेव । अह ते न मोक्खसाहण-मईऍ गंथो कसायहेऊ त्रि सो बेइ परिग्गहो, वत्थाइमोक्खसाहण-मईऍ सुद्धं कहं गंथो ? ॥२५६शा कसाय मुच्छा भयाईया ॥ २५५५ ॥ अथ मन्येथाः-ते देहादयो जिनमतान्ताः पदार्थाः कपादोसा जो सुबहया,सुए य भणियमपरिग्गहत्तं ति । यहेतवोऽपि सन्तो न ग्रन्थो-न परिग्रहः, मोक्षसाधनमत्या जमचेला य जिणिंदा,तदभिहिशोजच जिणकप्पो२५५६ गृह्यमाणत्वादिति । हन्त ! यद्येवम् , तर्हि वस्त्रपात्रादिकजं च जियाचेलपरि-महो मुणी जं च तीहि ठाणेहिं । मप्युपकरणं शुद्धमेषणीयं मोक्षसाधनबुद्धा गृह्यमाणं कवत्थं धरिज नेगं-तो तोऽचेलया सेया ॥२५५७।। थं ग्रन्थः ?-न कथञ्चिदित्यर्थः, न्यायस्य समानत्वादिति। सर्वा अप्युक्तार्था पव, नवरं जं च जिणा चेले ' त्यादि, तदेव कपायहेतुत्वादग्राह्य वस्त्रादिमित्येतद् निराकृतम् । यस्माच्च 'जिताचेलपरिषहो मुनिः' इत्यागमऽभिहितम् । अथ मू हेतुत्वेन तत् परिहरणीयमित्येतदपाकर्तुमाहजिताचेलपरिषहत्वं च किल त्यावस्त्रस्यैव भवतीत्यभि- मुच्छाहेऊ गंथो, जइ तो देहाइअो कहमगंथो । प्रायः । यस्माच्च त्रिभिरेव स्थानैर्वस्त्रधारणमनुज्ञातमागमे मुच्छावो कहं वा, गंथो वत्थादसंगस्स ? ॥२५६२।। नैकान्ततः, तथा चागमवचनम्-"तिहिं ठाणेहिं वत्थं धंरिज्जा-हीरिवत्तियं , दुगंछायत्तियं, परीसहयत्तियं"। तत्र अह देहाऽऽहाराइसु, न मोक्खसाहणमईऍ ते मुच्छा । हीर्लजा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् का मोक्खसाहणेसुं, मुच्छा वत्थाइएसुं तो ॥२५६३॥ नथा, जुगुप्सा-लोकविहिता निन्दा सा प्रत्ययो यस्य तत्स- अह कुणसि थुल्लवत्था-इएसु मुच्छ धुचं सरीरे वि । था, एवं परीषहाः-शीतोष्णदेशमशकादयः प्रत्ययो यत्र | अक्केज दुल्लभयरे, काहिसि मुच्छं विसेसेणं ।। २५६४ ॥ तत्तथा । उपसंहरनाह-ततस्तस्मादुक्लयुक्तिभ्योऽचलतेय श्रे वत्थाइगंथरहिया, देहाऽऽ हाराइमित्तमुच्छाए। यस्करीति पूर्वपक्षः। तिरिय सबरादो नणु, हवंति निरओवगा बहुसो ।२५६५ अत्रोत्तरपक्षमभिधित्सुराह अपरिग्गहा वि परसं-तिएसु मुच्छाकसायदोसेहिं । गुरुणाभिहिनो जइ जं, कसायहेऊ परिग्गहो सो ते।। तो सो देहो चिय ते, कमायउप्पत्तिहेउ ति ॥२५५८।। अविणिग्गहियप्पाणो, कम्ममलमणंतमजंति । २५६६ । देहत्थवत्थमल्ला-गुलेवणाऽऽभरणाध रिणो के इ। गुरुणा-आयकृष्णेनाभिहितः शिवभूतिः-यदि हन्त ! यद् यत् कषायहेतुः, तत् तत् ते तव परिग्रहः, सच मुमुक्षुणा उबसग्गाइसु मुणो, निस्संगा केवलमुर्विति । २५६७। परिहर्तव्य पवेत्येकान्तः । ' तो सो' इत्यादि ततस्तहि स्व- एताः सुगमा एव, नवरं यदि यो मूच्छाहेतुः स ग्रन्थः कीयो देह एव 'ते' तव स्वस्यात्मनोऽपि कषायोत्पत्तिहेतुरि- परिग्रहः , परिग्रहत्वादेव च त्याज्यः। ततस्तर्हि 'मुच्छावउ' ति परिग्रहः परिहरणीयश्च प्राप्नोति । अतोऽपरिग्रहत्यस्य | नि-मूच्छावतो वक्ष्यमाणयुक्त्या मूर्छायुक्तस्य देहाऽऽहापरिग्रहाणां चोत्सना कथेति । रादिकस्तव हन्त ! कथमग्रन्थः ? अपि तु ग्रन्थ पच, ततः अथवा-किमेको देह एव, ननु व्याप्त्यापि घूमः, नद्यथा- सोऽपि परित्याज्यः प्राप्नोति । कथं वा ममत्वमूर्खारहितअस्थि व किं किंचि जए,जस्स व तस्स व कसायवीयं ।। त्वेनासकस्य-सविप्रमुक्तस्य साधोवस्त्रादिकं प्रन्यो गीयवत्थु न होज एवं,धम्मो वि तुमे न घेतब्बो ॥२५५६।। । ते भवता?-न भवत्येव तथाभूतस्य तद् ग्रन्थ इति । अथ देहाऽऽहरादिषु ते-तब मूर्छा नास्ति, मोक्षसाधनमत्या तेजेण कसायनिमित्तं, जिणो वि गोसालसंगमाईणं । । षां प्रहणात् , तर्हि मोक्षसाधनखेन तुल्येष्वपि पखादिषु धम्मो धम्मपरा वि य,पडिणीयाणं जिणमयं च:२५६० तव हन्त ! का मूच्र्छा ? इति । अथ स्थूलेषु बाह्यत्वात् . क्ष. किं हि नामैतावति जगति तद् वस्तु, यद् यस्य वा तस्य था। णमात्रेणेवाग्नितस्करायुपद्रवगम्यत्वात् , सुलभत्वात् , ककरायाणां बीजं-कारणं न भवेत्। एवं च सति श्रुत-चारित्र- निएयदिनान्ते म्नयमेव विनाशधर्मकत्वात् शरीराद नितभवभिन्नो धर्मोऽपि स्वया न ग्रहीनमः, तम्यापि कम्यचित् ग......युवमादिषु मच्छों करोपियम् . नाहि -नि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy