________________
संखा
संखराय
अभिधानराजेन्द्रः। संखराय-शंखराज-पुं० । वाराणस्यां खनामख्याते राजनि, । तं जहा-आगमओ य नो भागमो य. जाव जायो हि मल्लितीर्थकृता सह प्रवजितः । स्था० ७ ठा०३ उ०। णयसरीरभविअसरीरवइरिता दव्वसंखा १, से किं तं जा"संखयरिसी"ती।
णय०२तिविहा परमत्ता, तं जहा-एगभविए बद्धाउर अभिसंखवण-शखवर्ण-पुं० । विशे महाग्रहे, स्था० । कल्प० । सू०
मुहणामगोत्ते अ । एगभविए णं भंते ! एगभविए त्ति प्र०।०प्र०।
कालो केवच्चिरं होइ ? , जहम्मेणं अंतोमुहुत्तं उकोसेणं दो संखवन्ना। (सू०-80x) स्था० २ ठा०३ उ०। पुव्वकोडीबिद्धाउए णं भंते ! बद्धाउए त्ति कालो केवचिरं संखवमाभ-शंखवर्णाभ-पुं० । एकविंशतितमे महाग्रहे, होइ ?, जहम्मेणं अंतोमुहुत्तं उक्कोसेणं पुब्बकोडीतिभागं । स्था।
अभिमुहनामगोए णं भंते ! अभिमुहनामगोए त्ति कालो दो संखवमाभा । (५०-६०x) स्था० २ ठा० ३ उ०।
केवच्चिरं होइ ?, जहन्नेणं एक समयं उक्कोसेणं अंतोमुहुत्तं । संखवर-शंखवर-पुं०। द्वीपभेदे, अनु। “संखवरे दीवम्मि, |
इयाणि को णो कं संखं इच्छह-तत्थ णेगमसंगहववहारा संखे संखप्पभे य दो देवा । (५८)" दी।
तिविहं संखं इच्छंति ,तं जहा–एगभविभं बद्धाउभं
अभिमुहनामगोत्तं च । उज्जुसुमो दुविहं संखं इच्छर , तं संखवरसमुह-शंखवरसमद्र-पुं० । शंखवरद्वीपस्यामितः स-|
जहा-बद्धवाउभं च अभिमुहनामगोत्तं च । तिएिण सहनया मुद्रे, “संखवरसमुह अभिवानो। मणिप्पभे मणिहिसेए दो। देवा" द्वी०।
अभिमुहणामगोत्तं संखं इच्छति । से तं जाणयसरीरभविसंखवायण-शंखवादन-न० । शंखध्मानकरणे, नि००१
असरीरवइरित्ता दब्बसंखा। से तं नो भागमभो दव्वसंखा। उ०। (शंखवादनं कल्पते न वेति 'मूलगुणपडिसेवणा' शब्दे |
से तं दव्वसंखा । (सू०-१५०४) षष्ठ भाग ३५६ पृष्ठे उक्नम् ।)
संख्यान-संख्या, संख्यायतेऽनयेति वा संख्या, सैव प्रसंखवाल-शंखपाल-पुं० । धरणस्य नागकुमारस्य चतुर्थे
माणं संख्याप्रमाणम् । इह च संख्याशब्देन संख्याशलोकपाले, भूतानन्दस्य चतुर्थे लोकपाले च । स्था०४ ठा०१
अयोईयोरपि ग्रहणं द्रष्टव्यम् , प्राकृतमधिकृत्य समानउ० । धरणनागकुमारेन्द्रस्योत्तरदिगलोकपाले, भ० ३
शब्दांभिधेयत्वात् , गौशब्देन पशुभूम्यादिवत् । उक्नं चश०८ उ० । स्था० । कालोदायिप्रभूतिष्यन्ययूथिकेष्वन्यतमे
"गौशब्दः पशुभूम्यप्सु, वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगे (भ०७०१० उ०।) सनामयाते भाजीविकोपासके, भ.
रष्टयम्बु-बजस्वर्गाभिधायकः ॥१॥" एवमिहापि संखा ८श०५ उ०।
इति प्राकृतोक्की संख्या शंखाश्च प्रतीयन्ते, ततो द्वयस्या
ऽपि प्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि संखा-संख्या-सी० । संख्यायन्ते परिच्छिद्यन्ते जीवादयः प. प्रक्रान्ते संख्या शंखा या यत्र घटन्ते,तत्तत्र प्रस्तावशेन स्वयदार्था येन तज्ज्ञान संख्येत्युच्यते । सूत्र०१ भु०१३ म०।
मेव योज्यमिति । 'से किं तं नामसंखे' त्यादि, सर्व पूर्वासम्यक च्याप्यते-प्रकाश्यतेऽनयेति संख्या । प्रज्ञायाम् ,
भिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं आचा०१ श्रु०६०४ उ०। सूत्र० । संख्यानं-संख्या । प- यावत् 'जाणयसरीरभविसरीरबारिते दव्यसंखे तिविहे रिच्छेदे, सूत्र०१७० १२५०। एकाविण्यवहारोती, सम्म पएणते' इत्यादि, ह यो जीवो मृत्वाऽनन्तरभवे शंखेषु ३ काण्ड । गणनायाम्, मा०पू०१० । मा० म०। उत्पत्स्यते स तेवषद्धायुष्कोऽपि जन्मदिनादारभ्य एकभअनु० । सूच० । विशे।
विकः स शंख उच्यते , यत्र भये वर्तते स एवैको भवः शंसंख्याप्रमाणं विवरीषुराह
खेपत्पत्तेरन्तरेऽस्तीति कृत्वा, एवं शंखप्रायोग्यम् । बद्धमा
युष्कं येन स बद्धायुष्का , शंखभवप्राप्तानां जन्तूनां ये से किं तं संखप्पमाणे', संखप्पमाणे भट्ठविहे पपणते, अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये श्रतं जहा-नामसंखा, ठवणसंखा, दव्वसंखा, भोव- भिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवम्मसंखा, परिमाणसंखा, जाणणासंखा, गणणासं- धानात् । उदयाभिमुखप्राप्त
धानात् । उदयाभिमुखप्राप्त नाम्गोत्रे कर्मणी यस्य सोऽभिमुखा, भावसंखा । से किं तं नामसंखा ?, नामसंखा ज
स्वनामगोत्रः , तदेष त्रिविधोऽपि भावशस्त्रताकारणत्वात्
शरीरभव्यशरीरव्यतिरिक्को द्रव्यशंख उच्यते , यद्येवं स्स मं जीवस्स वा० जाव से तं नामसंखा । से किं तं
द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं ग्यपदिठवणसंखा !, ठवणसंखा १, जम्मं कट्ठकम्मे वा पोत्थ- श्यत इति चेत् , नैवं , तस्यातिव्यवहितत्वेन भावकारणकम्मे वा. जाव से ते ठवणसंखा । नामठवणाणं को तानभ्युपगमात् , तत्कारणस्यैव द्रव्यत्वाद् । इदानी त्रिपइविसेसो ?, नाम (पाएणं) भावकहियं, ठवणा |
पा विधमधि शंखं कालतः क्रमेण निरूपयन्नाह- एगभषिए
| भंते ! 'इत्यादि , एकभविकः शंखो भदन्त ! एकभविइत्तरिया वा होजा, भावकहिया वा होजा । से
| कइति व्यपदेशेन कालतः कियश्चिरं भवतीति ।मत्रोत्तरम्किं तं दबसंखा १, दव्वसंखा दुविहा पएणत्ता, 'जहमेण 'मित्यादि , इदमुक्कं भवति-पृथिव्याचन्यतर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org