________________
संवा अभिधानराजेन्द्रः।
संचित्तविउ. भवेऽन्तर्मुहूर्त जीवित्वा योऽनन्तरं शंखेषत्पद्यते सोऽन्त- यथा वर्गः-संख्यानं यथा द्वयोर्वर्गश्चत्वारः ' सदशति मुहर्तमेकभविकः शंखो भवति , यस्तु मत्स्याद्यन्यतमभवे राशिघात' इति वचनात् ७, 'घणो य'त्ति घनः संख्यानं यपूर्वकोटी जीवित्वैतेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे था द्वयोधनोऽष्टौ समत्रिराशिहति' रिति पचनात् ८, लभ्यते, अत्र चार्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्ती- ' वग्गवग्गो 'त्ति वर्गस्य वर्गो वर्गवर्गः , स च ति जयपदेऽन्तर्मुहूर्तग्रहणम् । यस्तु पूर्वकोट्यधिकायुष्कः संख्यानं यथा योर्वर्गश्चत्वारश्चतुर्णा धर्गः षोडशेति , सोऽसंख्यातवर्षायुष्कत्वाइवेष्वेवोत्पद्यते न शंखेष्वित्युत्कृ- अपिशब्दः समुच्चये ६ , कप्पे य' सिं गाथाधिकटपदे पूर्वकोटयुपादानम् , श्रायुर्वन्धं च प्राणिनोऽनुभूयमाना- म् , तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं संख्यानं युषो जमन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्त्युत्कृष्टतस्तु पूर्वको कल्प एव यत्पाटयां काकचव्यवहार इति प्रसिद्धमिति, इह टित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्त- च परिकादीनां केषाश्चिदुदाहरणानि मन्दबुद्धीनां दुरवमुत्कृष्टतः पूर्वकोटीत्रिभाग उक्तः । श्राभिमुख्य स्वासन्नतायां गमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । स्था०.१० सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यतः समय ठा० ३ उ०। उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्नकालात् परतत्र
संखादत्तिय-संख्यादत्तिक-पुं०।संख्याप्रधानाः परिमिता योऽपि भावतंत्रता प्रतिपद्यन्त इति भावः ॥ इदानी नैगमादिनयानां मध्ये को नयो यथोक्कत्रिविधशंखस्य मध्ये कं
एव दत्तयः सकृद् भक्तादिक्षेपलक्षाद् ग्राह्या यस्य स संख्यादशंखमिच्छतीति विचार्यते-तत्र नैगमसंग्रहव्यवहाराः स्थू
त्तिकः । स्था०५ ठा०१उ। भ० । सूत्र० । १० । पलाष्टित्वात् विविधमपि शंखमिच्छन्ति । दृश्यते हि स्थूलह
रिमितभिक्षाप्रमाणेषु अभिग्रहविशेषधारकेषु साधुषु, स्था० शां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः , यथा
. ५ ठा० १ उ०। राज्याईकुमारे राजशब्दस्य, घृतप्रक्षेपयोग्य घटे घृतघटश- संखाय-संख्याय-अव्य०। सम्यग् ज्ञात्वेत्यर्थे, सूत्र०१ थु०२ ब्दस्यत्यादि , ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहि- अ०२ उ०ा अवधार्येत्यर्थे, आचा० १ श्रु०६ अ०५ ८०। सूत्र० । तत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति, शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते , अतोऽतिप्रसङ्ग
संस्त्यान-न० । 'स्त्यै' संघाते इति सम्-स्त्यक-"समः स्त्यः निवृत्त्यर्थमकं चरममेवच्छन्ति । अनु० । व्य० । श्रा० म० ।
खाः"॥८॥४॥१५॥ इति स्त्यास्थाने खा । "क-ग-च सूत्र० । संख्याया अपि वस्तुगतान्वयव्यतिरेकानुविधाना
ज-तव-प-य-वां प्रायो लुक ॥ ८।१ । १७७ ॥ भावो नासिद्धः । सम्म० ३ काण्ड ।
इति तलोपः । “अवर्णो यश्रुतिः" ॥८। १ । १८०॥
इति यः । घनीभूते , प्रा० १ पाद । संखाईय-संख्यातीत-त्रि० । संख्यानं-संख्या तामतीता श्र
संखायण-शंखायन-पुं० । शंखर्षिगोत्रापत्ये, सू०प्र १० पातिक्रान्ताः संख्यातीताः । असंख्येयेषु, विशे० । श्रा० म० । विपा।
हु० । चं० प्र० ज०।
संखार-संस्कार-पुंगवासनायाम् , अष्ट०१ अष्ट० । वैशेषिकसंखाईयगुण-संख्यातीतगुण-त्रि० । संख्यातगुणेषु, विशे० ।
सम्मतगुणभेदे, संस्कारस्य वेगभावनास्थितिस्थापकभेदात्त्रै संखाण-संख्यान-न० । संख्यायते--गण्यतेऽनेनेति सं- विध्येऽपि संस्कारत्वं जात्यपेक्षया एकत्वाच्छौौदार्यादीनां ख्यानम् । गणिते, स्था०४ ठा०३ उ० । गुणितस्कन्धे.नि०१। चावान्तभावान्नाधिक्यम् । स्या०। श्रु० ३ वर्ग ३ अ.। औ० । विशे० । शा० । कल्प० । स्था०। संखालग्ग-शंखालग्न-त्रि०। शंखयोरक्षिप्रत्यासमावयवषि
| शेषयोः सम्बद्ध, क्षा० १ श्रु०८१०। दसविहे संखाणे पप्पत्ते, तं जहा-"परिकम्मं १ ववहारो २,रज्जू३ रासी४ कलासवन्ने५ य । जावंतावतिवग्गो७, संखावई-संखावती-स्त्री० । जम्बूद्वीपे भरतक्षेत्रे मध्यमना गवग्गो वि॥१॥ कप्पे य०१०" ण्डे कुरुजाङ्गलजनपदे स्वनामख्यातायां नगर्याम , ती
६ कल्प। (सू० ७४७)
संखित्त-संक्षिप्त-पुं० । इस्वतां गते, चं०प्र०१ पाहु।भ०। 'दसेत्यादि ''परिकम्म' गाहा, परिकर्म-संकलिताद्यनेकविधं गणितशप्रसिद्धं तेन यत्संख्ययस्य संख्यान-परिग
लघूकृते, स्था० ३ ठा०३ उ०। औ०। जं० । रा०। संगृहीणनं तदपि परिकर्मेत्युच्यते १, एवं सर्वत्रेति, व्यवहार:-).
| ते, पं० सं० १ द्वार । नि०। णीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधार, ' रज्जु' त्ति संखित्तविउलतेउलेस्स-संक्षिप्तविपुलतेजोलेश्य-त्रि०। संरज्ज्वा यत्संख्यानं तद्रज्जुरभिधीयते, तच्च क्षेत्रगणितम् ३ , | क्षिप्ता शरीरान्तर्गतत्वेन इस्वतां गता विपुला-विस्तीर्णा अ'रासि'त्ति धान्यादरुत्करस्तद्विषयं संख्यान राशिः,स च पा- नेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्याविट्यां राशिव्यवहार इति प्रसिद्धः४, 'कलासवन्ने य' ति कला- शिएतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा । नाम्-अंशानां सवर्णनं सवर्णः सवर्णः-सदृशीकरणं य- सू० प्र०१ पाहु० । विपा०रा० । शरीरान्तीनतेजोलेश्याके, स्मिन् संख्याने तत्कलासवर्णम ५ . ( यावत्तावत | भा ('तेउलेस्सा' शब्दे ४ भागे २३४६ पृष्ठे अत्र विस्तरोगतः।) वक्तव्यता 'जावंतावं' शब्दे चतुर्थभागे १५५७ पृष्ठे गता ।) (अस्य व्याख्या 'गोसालग' शब्दे तृतीयभागे १०१८पृष्ठे गता)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org