________________
संखय
अभिधानराजेन्द्रः। नेकविधं परुषविपमसंस्थानादिभेदं रूपं-स्वरूपमेषामिति - एए अहम्मुत्ति दुगंछमाणो, नेकरूपाः, श्रमणं चरन्तं प्राग्वत् , 'फास' ति स्पृशन्ति
कंखे गुणो जाव सरीरमेए ॥ १३ ॥ तिबेमि । स्वानि स्थानीन्द्रियाणि गृह्यमाणतया इति स्पर्शाः-शब्दा
'ये' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्विकशुद्धिदयते स्पशन्ति-गृह्यमाणतयैव सम्बध्नन्ति, असमन्जसम्
मन्तः किन्तूपचरितवृत्तयः, यता-संस्कृतागमप्ररूपकत्वेन ममनुफुलमिति क्रियाविशेषणमेतत् , चशब्दोऽवधारणे
संस्कृता,यथा सौगताः,ते हि स्वागमे मिरम्पयोच्छेदमाभिधाअसमञ्जसमेष , अथवा--स्पर्शनविषयाः-स्पशीः स्पृशन्ति,
य पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्धयिद्रव्यरूपमेव स्पोपादानं चास्यैव दुर्जयत्वाद्वयापित्वाच, न तेषु-स्पर्श
सन्तानमुपकरुपयांबभूवुः, सांख्याकान्तनिस्यतामुक्त्या पुमिपुर-मुनिः , मनसा उपलक्षणत्वास वाचा कायेन च ,
तस्वतः परिणामरूपा चै (पाषे)व पुनराविर्भावतिरोभावावुयहाऽपिशब्दस्य लुप्तनिर्दिष्टत्वान्मनसाऽपि प्रास्तां बाचा
क्तवम्तो, यथा वा-"उक्रानि प्रतिषिद्धानि, पुनः सम्भाकायेन पा , 'पसे' त्ति प्रदूष्येत् प्रद्विष्याद्वा । किमुक्तंभयति ?-कर्कशसंस्तारकादिस्पर्शादी हन्तोपतापिता षयमे
षितानि च । सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः ॥१॥" नेनेति च चिन्तयेत् नैव वा वदेत्परिहरेद्वा तमिति । " मं
इति वचननिषेधनसम्भवादिभिरुपस्कृतस्मत्यादिशात्रा म
म्यादयः,मत एव'तुच्छत्ति तुच्छा यरच्छाभिधायितया निःवाये" ति सूत्रम् , तथा मन्दायन्तीति मन्दाः-हिताहित
साराः 'परप्पबार'त्ति परेच ते स्वतीथिकव्यतिरिक्ततया विषेकिनमपि जनमन्यतां नयन्तीति कृत्वा , चशब्दः पूर्वा
प्रवादिनश्च परप्रवादिनः, ते किमित्याह-'पेजदोसाणुगया' पंक्षया समुच्चये , स्पर्शाः प्राग्वच्छब्दादयः , बहून् लोभय
प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहि-सर्वथा संवाम्ति--विमोहयन्तीति बहुलोभनीयाः अन्यत्रापि (कृत्यल्युटो
दिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनंबहुलम् ) इति वचनात् कर्त्तयनीयः, अनेनात्याक्षपकत्वमुक्त
वचननिषेधनसम्भावनादि वा न रागद्वेषाभ्यां विनेति भावम् , 'तहप्पगारेसु' त्ति अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि ब
नीयम् , अत एव च 'परज्झ' त्ति देशीपदत्वात्परवशा रागद्वेहुलोभनीयेष्वपि मृदुमधुररसादिषु मनः--चितं न
षग्रहग्रस्तमानसतया न ते स्वतन्त्राः। यदि त एवंविधास्तकुर्यात् , अथवा-धातूनामनेकार्थत्वान्न निवेशयेत् । यद्वा
तः किमित्याह-एते इति-अहन्मतबाह्याः, अधर्महेतुसङ्कल्पात्मकमेव मनः , ततो मन इति सङ्कल्पमपि न
त्वावधर्मः, 'इति' त्यमुनालेखन 'दुगछमाणो' त्ति जुगुकुर्यात्--न विदध्यात् , प्रास्तां तत्प्रवृत्तिमिति । अथ
प्समानः उन्मार्गानुयायिनोऽमी इति तत्स्वरूपमवधारयन् , वा--मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दा:--खियः ता एव
न तु निन्दन , निन्दायाः सर्वत्र निषेधात् , तदेवंविधव स्पर्शप्रधानत्वात् स्पर्शाः, ततश्च मन्दाश्च ताः स्पर्शाः, बहूनां
किं कुर्यादित्याह-काङ्क्षत् अभिलषेत् गुणान-सम्यकामिना लोभनीयाः--गृद्धिजनका बहुलोभनीया यास्ता
ग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान् , किं सु' तहप्पगारेसु ' त्ति लिङ्गव्यत्ययात्तथाप्रकारासु
नियतकालमेवोतान्यथेत्याह-यावच्छरीरात्-औदारिकाबहुलोभनीयासु मनोऽपि न कुर्याद् , इह च स्त्रीणामेव बहु
त्पश्चप्रकाराद्वा भेदः-पृथग्भावः शरीरभेदो, मरणं विमुक्कितरापायहेतुत्वादित्थमुच्यते, तथा चाह-" स्पर्शेन्द्रियप्रस
वेति यावद् , अनेमेहैव समुत्थान कामप्रहाणादि च तत्त्वतः, काश्च, बलवन्तो मदोत्कटाः । हस्तिबन्धकिसंरक्का , बध्यन्ते
अन्यत्र तु संवृत्तिमदित्युक्तम्, एवं च काहात्मकसम्यक्त्वामत्तवारणाः ॥१॥” इति । एवं च पूर्वसूत्रेण द्वेषस्य परिहार तिचारपरिहाराभिधानतः सम्यक्त्वशुद्धिति सूचार्यः ॥१३॥ उक्तः, अनेन च रागस्य , स तु कथं भवतीत्यत आह--र- इति परिसमाप्ती, प्रवीमीति पूर्ववत् । उक्रोऽनुगमः। सम्मति क्षयेत्-निवारयेत् , कम् ?-क्रोधम्-अप्रीतिलक्षणं, वि
नयाः ते च पूर्ववत् । उत्स०४०। नयत्-अपनयेत् मानम्-अहङ्कारात्मकम् , मायां-परवचनबुद्धिरूपां न कुर्यात्, प्रजयात्-परित्यजेत् लोभम्अभिष्वास्वभावम् , तथा व क्रोधमानयोढेषात्मकत्वान्मा
ण व संखयमाहु जीविय, तह विष बालजणो पगम्भह । यालोभयोश्च रागरूपत्वासनिग्रह एव तत्परिहतिरिति भाव- काले पापेहि मिजती,इति संखाय मुणीण मजती ।२१॥ नीयम् । अथवा-स्पर्शपरिहारमभिदधता, चतुर्थव्रतमुक्तम् ,
न च-नैव जीवितम्--मायुष्कं कालपर्यायेण श्रुटितं तब 'अयंभचेरं घोरं पमायं दुरहिटगं' ति वचनान्महाप्र
सत् पुनः 'सत्य' मिति संस्कर्नु-तन्तुबत्सन्धातुं शक्यमादरूपस्याब्रह्मणो निरोधकदिति , तदभिधानाद्धिसादि
ते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते बालःनिरोधोऽप्युक्त एवेति , अनेनार्थतो मूलगुणाभिधानम् , रक्षे.
अझो जनः प्रगल्भते पापं कुर्वन् धृष्टो मवति , असदनुत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छने वा न क
ठानरतोऽपि न लज्जत इति, स चैवम्भूतो बालस्तैपायवशगो भवेदित्युत्तरगुणोक्निरिति सूत्रद्वयार्थः।
रसदनुष्ठानापादितैः पापैः कर्मभिः मीयते-तद्यत इत्येसम्प्रति यदुनं-'तम्हा समुट्ठाय पहाय कामे' इत्यादि,
वं परिच्छिचते, मीयते वा मेयेन धान्यादिना प्रस्थकरतत्कदाचिच्चरकादिष्वपि भवेत् , अत आह-यद्वैतावता चारित्रशुद्धिरुता, सा च न सम्यक्त्वविशुद्धिमपहायातस्त
दिति, एवं संख्याय-सात्वा मुनिः-यथावस्थितपदादर्थमिदमाह
र्थानां वेत्ता न माद्यतीति तेष्वसदनुष्ठानेष्यहं शोभनः करें
त्येवं प्रगल्भमानो मदं न करोति । सूत्र. १ धु० २५० जे संखया तुच्छपरप्पवादी,
२ उ०। ('छदेणेति (२२)' सूत्रं तव्याख्या च' छंद' शम्दे ते पेजदोसाणुगया परज्झा।
तृतीयभागे १३४० पृष्ठे गता।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org