________________
संख्य
स्वरूपा उप-सामीप्येन मीयते परिषस्वयं-प्रसिद्धया अपरमप्रसिद्ध वस्त्वनयेत्युपमा, केषां ? - शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रको शिवत्" कयुपमाने" ( पा०३-२-१६) इति णिनिः तेषां शायद नाम्, आत्मनि मृत्युमनियतकालभाविनमपश्यताम्, इदमि डाकृतम्- यो हि इन्दोनिरोधमुत्तरकालमेव करिष्यामीति व क्रिसोऽवश्यं शाम्यतवादी स चैयं प्रशाप्यते यथा भद्र ! इदानीं भवतस्तत्कालात्पूर्वमसाबुक्कहेतुतो न समस्ति, तथोत्तरकालमप्यसी प्रमादिनस्तव न भवितेति । यदिवा एषा — उपमेति - उपेत्युपयोगपूर्वकं मेति ज्ञानमुपमा - सम्प्रधारणा यदुत पश्चाद्धमें करिष्यामः इति शाश्वतयादिनां निरुपमायुषाम् । ये निरुपक्रमायुकतथा शाश्वतमिवात्मानं मन्यन्ते तेषां तापि न तु जलबुद्बुदसमानायुषाम् तथा चासावुत्तरकासमपि इन्दोनिरोधमाप्नुवन् विषीदति-कथमहमहतसुकृतः सम्प्रत्यनर्वाक - पारं भवाम्भोधि भ्राम्यन् भवियामीत्येवमात्मकं वैराग्यमनुभवति । कदा ? -शिथिलयति-आत्मप्रदेशान् मुञ्चति आयुषि मनुष्यभवोपादियाकर्माणि 'कालोवसीयस कालेन मृत्युना खस्थितिय लक्षणेन वा खयमेनोपनीतः उपदोकितः सस्मिन् इस्याह- शरीरस्य औदारिककायात्मकस्य भेदे - सर्वपरिशातः पृथग्भावे तदिदमैदम्पर्यम् आदित एव न प्रमादयद्भिर्भाव्यम् तथा चाह" गमनं किमय किं वः कदापि या सर्वथा धुवं कापि ? इति जानन्नपि मूढस्तथाऽपि मो हात्सुखं शेते ॥ १ ॥ " इति सूत्रार्थः ।
"
,
किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याहखिप्पं न सकेइ विवेगमेउं,
तन्हा समुद्वाय पहाय कामे ।
9
समेच लाभ समता महेसी,
( ६१ ) अभिधानराजेन्द्रः ।
Jain Education International
आयाणरक्सी चरमप्पमचो ॥ १० ॥
"
क्षिप्रं तत्क्षण एव न शक्नोति न समर्थो भवति, किं क म :- तुं गन्तुं प्राप्तुमिति यावत् कम् - विवेकं इयतो बहिः सङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्म कम्, न कृतपरिकर्म्मा झगिति तत्परित्यागं कर्तुमलम् । अत्रोदाहरणं ब्राह्मणी - " एगो मरुतो परदेसं गंतून साहापारतो होऊण सवियमागतो, तर मरुते खपलालितो त्ति काउं दारिका दत्ता । सो य लोए दक्खिणातो लहति, परे विभवे वहति तेरा तीसे भारियाए सुबहुँ अलंकारं कारियं । सा विश्वमंडिया अच्छर । तेख भरण -- एस पच्चंतगामो, ता तुमं पयाणि श्राभरणगाणि विहि पव्वणीषु श्राविधाहि कहिं चोरा उवगच्छेज्जा तो सुहं गोविज्जति । सा भराइ अहं ताए बेलाए सिग्धमेव श्रवस्लं ति । अनया तत्थ चोरा पडिया, तमेव खि
मंडियाहिं अनुपविट्ठा, सा तेहिं सालंकिया 'गहिया, साय पणीयभीषयता मेसोपचितपाणिपादा सकेर - माथि जय, ततो चारेहिं तीसे इरथे बेन्नू अबशीया, गेरिहउं च निग्गया । " एवमन्योऽपि प्रागकृतपरिकर्म्मा म तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसतस्तु तथा सति दूरापास्त पयेसि न च वाह१६
संखय
,
1
"
तत्राप्यभिधेयम् आश्चर्यरूपत्वादस्य न होतीभावा बद्दवः सम्भवन्ति यत एवं तस्मात् सम् इति-सम्यक प्रवृत्त्या उत्थायेति च पश्चाच्छन्दो नित्स्याम त्यालस्यत्यागेनोद्यमं विधाय, तथा पहाय कामे त्ति प्रकर्षेण - मनसाऽपि तदचिन्तनात्मकेन हित्वा त्यक्त्वा कामान- इच्छादनात्मकान् समेत्य-सम्पात्मा लोकं स मस्त प्राणिसमूहं • कया !-समतया सममित्रता क्वचिदरद्विष्टतयेति यावत्, तथा च महर्षिः सन् महःएकान्तोत्यरूपत्वान्मोक्षस्त मिच्छ्तीत्येवंशीलो मद्वैषी या किमुरुं भवति:- विषयाभिलाषबिगमानिनिदानः सन् त्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वा आदीयते स्वीक्रियते आत्महितमनेनेत्यादानः-संयमः तद्रक्षी 'चरमप्पतो ' त्ति मकारोऽलाक्षणिकः, ततश्वाप्रमत्तः प्रमादरहितः इह च प्रमादपरिहाराऽपरिहारपोरैहिकमुदाहरणं वणिग्महिला । तत्र च सम्प्रदायः- एगा वणिगमहिला पत्थपतिया सरीरस्सापरा दासभयगकम्मकरे सिजजिभियोगेस न नियोजयति, न य तेलिं कालोववन्नं जहिच्छ आहारं भ िया देति ते सच्चे नट्टा कम्मतपरिहासीय भिषपरि दाणी । आगतो वानिय एवंवि परिचय पच्छा ते विच्छूदा अतु पुखरेति लाप गण ! तेरा तीसे णियगा भसन्ति - जइ अप्पां रक्खइ ता परिमित्ति, ताए यऽमुणियपरमत्थाए दुग्गयकनगाए सोउं नियगा भरायति रक्खामि (क्विहिर ) अप्पगं सा तेरा विवाहिया, गतो वाणिज्जेणं । साऽवि दासभयगकम्मकरादी संदेसं दाउ तेसिं पुव्धरिहकाइकाले भोय देइ, महुराहि च वायाहिं उच्छाहेर, भदं च तेसिं अकालपरिह देखियगसरीरसुरसापरा । एवमप्यासे रवंतीय भत्ता दयागयो। सो पचि परिसरा तुझे तेरा सम्सामिणी कया ।" इत्थं तावदिच गुणायाप्रमादो दोषाय च प्रमादः, श्रास्तामन्यजन्मनीत्यभिप्रायेणावैवैहिकोदाहरणानिधानमिति परिभावनीयमिति सूत्रार्थः । प्रमादमूलं च रागद्वेषाचिति सोपायं तत्परिहारमाहमोहगुणे जयंत
"
,
-
अगरूवा समयं चतं ।
फासा फुसंती असमंजसं च
"
य तेसु भिक्खु मणसा उस्ले ॥ ११ ॥ मंदा य फासा बहुलोभणिजा, तहप्पगारेतु मयं ण कुजा ।
रक्खेज कोई विणएज मार्ग
,
'मायं गं सेवेज पहिज लोहं ।। १२ ।।
मुहुर्मुहुः - वारं वारम्, सततप्रवृत्युपलक्षणमेतत्, मोहयवि जानानमपि जन्तुमाकुलपति प्रवर्त्तयति चान्ययेति मोदः तस्य गुणा मोहगुणाः तदुपकारिणः शब्दादयः ताम् जयन्तम् - श्रभिभवन्तम्, किमुक्तं भवति?- अविच्छेदतलम् या कथञ्चम्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तचयं प्रति प्रवर्तमानं न तु त तएव विमुक्तसंयत्रोद्योगम्, अनेकरूपाः - अनेकमिति-अ
"
For Private & Personal Use Only
www.jainelibrary.org