________________
सिव
(८७.) अभिधानराजेन्द्रः।
सिवभर भैण सगों यः कलशकः स हस्ते गतो यस्य स त- सिवक(ग)र-शिवकर-पुं० । स्वनामख्याते श्रेष्ठिनि, सन । था जलमजणं' ति-जलेन देहशुद्धिमात्रं 'जलकीडं 'ति- ('पडिलाभ' शब्दे पञ्चमभागे २३८ पृष्ठे तत्कथा गता।) देहशुद्धावपि जलेनाभिरतं ' जलाभिसेयं ' ति-जलक्षरणम्
सिवकुमार-शिवकुमार-पुं० । अपरविदेहे पुष्कलावतीविजय 'आयते 'त्ति-जलस्पर्शात् 'चोक्खे' त्ति-अशुचिद्रव्यापग
बीतशोकानगरीराजस्य पद्मरथस्य पुत्रे, ध० २०२ अधिक। मात् । किमुक्नं भवति?-'परमसुइभूए' त्ति-'देवयापा
(शिवकुमारकथा 'गिहवास' शब्दे तृतीयभाग ८६७ पृष्ठ कयकज्जे 'त्ति-देवतानां पितृणां च कृतं कार्य-जलाजाल
गता।) दानादिकं येन स तथा , ' सरपण अरणि महे' त्ति-शरकेन-निर्मन्थनकाष्ठेन अरणिं--निमन्थनीयकाष्ठं मध्नाति- सिवकोट्टग-शिवकोष्ठक-पुं० । तगरायां नगर्यो सुव्यवहारिघर्षयति , 'अग्गिम्म दाहिणे' इत्यादि सार्धः श्लोकस्त
त्वेन प्रसिद्ध स्वनामख्याते पुष्पमित्रादीनां सुव्यवहारिणामपथाशब्दवर्जः, तत्र च 'सतंगाई' सप्ताङ्गानि समादधा
न्यतमे , व्य० ३ उ०। ति-संनिधापयति सकथा १ वल्कलं २ स्थानं ३ शय्याभा- मिवग-शिवग-पुं० । महादेवे, नि००१ उ०। रडं कमण्डलुम् ५ दण्डदारु ६ तथा उस्मान ७मिति, नत्र
सिवगइ-शिवगति-स्त्री० । सिद्धगती, पुं० । सिजगतिप्राप्ते, सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थानं-ज्योतिः
विश। भारतातीते चतुर्दशे जिने, प्रव०७ द्वार । स्थानं पात्रस्थान वा शय्याभाराडं--शय्योपकरणं दराहुदारु-दण्डकः अात्मा प्रतीत इति , 'चलं साहेति' ति-च- सिवगय-शिवगत-पुं० । परमपदं प्राप्त , प्रव०४४ द्वार । रु:-भाजनविशेषस्तत्र पच्यमानद्रव्यमपि चरुरेव तं चलंय- सिवतित्थ-शिवतीर्थ--न० । काश्याम् , प्रा०१पाद । लिमित्यर्थः साधयति-रन्धयति 'बलिवइस्सदेवं करेर 'ति
सिवदत्त-शिवदत-पुं० । इन्द्रपुरवास्तव्ये स्वनामख्याते ब्रह्मबलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहिपूर्य करे ' त्ति- दनपितगि, उत्त०१३ अ०। श्रावस्त्यां नगर्यो स्वनामयाते अतिथेः-श्रागन्तकस्य पूजां करोतीति । 'से कहमय मन्न | सिमि शा० म००। एवं'ति-अत्र मन्येशब्दो वितर्कार्थः 'बितियसए नियंठु-
शि -01 पामिश' शब्ने पश्चमभागे उदाहने इसए 'ति-द्वितीयशते पञ्चमोद्देशक इत्यर्थः - एगविहिवि. हाण 'त्ति-एकेन विधिना-प्रकारेण विधान-व्यवस्थानं ये
सम्मतसाधुभागन्य तैलरूपऋणप्रद वणिजि, पिं०। पां ते तथा , सर्वेषां वृत्तत्वात् , वित्थरानो प्रणेगविहि- सिवपह-शिवपथ-न। शिवो-मोक्षः पारमार्थिकनिरुपम विहाण'त्ति-द्विगुण २ विस्तारत्वात्तेषामिति एवं जहा जी. | द्रव्यस्थानं तस्य पन्था-मार्गः शिवपथः। मोक्षाध्वनि, वर्श वाभिगमे' इत्यनेन यदिह सूचितं तदिदम्-' दुगुणादुगुणं ३ तत्त्व । पप्पाएमाणा पवित्थरमाणा श्रोभासमाणवीडया' अयभासमानवीचयः-शोभमानतरङ्गाः, समुद्रापेक्षमिदं विशेषणम् ,
सिवपुर-शिवपुर-न० । शिव एव पुरं शिवपुरम् । शिवनगरे, बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयस.
मोक्ष, दर्श० ३ तस्व । यपत्तसहस्सपत्तसयसहस्सपत्तपप्फुल्लकेसरोवया'बहूनामु सिवभद्द--शिवभद्र-पुं०। एकादशशतनवमोद्देशकाभिहिते देस्पलादीनां प्रफुल्लानां-विकसिताना यानि केशराणि तैरुप- घराजर्षिपुत्रे , भ०७ श०३ उ०। ('सिव' शब्देऽस्मिन्नेव चिताः सयुक्ताय ते तथा,तत्रोत्पलानि-नीलोत्पलादीनि कुमु. भाग कथा गता।) स्वनामख्याते मुनौ, ध०र०। दानि चन्द्रबोध्यानि पुण्डरीकाणि-सितानि शषपदानि तु रू.
तथाहिदिगम्यानिपनेयं पत्तेयं पउमवरवइयापरिक्खित्ता पत्तेयंरव "इड कोसंविपुरीए , पुचदिसुजाणभवणकयनासो। णमंडपरिक्खित्त'त्ति । 'सवन्नाई पित्ति-पुद्गलद्रव्याणि 'अ- संनिहियपाडिहेरो, जक्खो निवसइ फरसुपाणी ॥१॥ बनाई पित्ति-धर्मास्तिकायादीनि 'अन्नमन्त्रबद्धाति प
अन्नदिण तब्भवणे, सुत्तत्थविऊ सुंदसणी साहू। रस्मरण गाढालेपाणि 'अन्नमन्नपुट्ठाई' ति-परस्परेण गाढा.
का उस्सग्गेण ठिो. विसेसपडियननवकम्मो ॥२॥ सेपाणि. इह यावत्करणादिदमेवं दृश्यम्-'अन्नमन्त्रबद्ध
तश्चित्तखोहणत्थं, जक्खो तं डसह भुयगरूवेणं । पुढाई अन्नमनघडताए चिटुंति' तत्र चाभ्यो ऽभ्यबद्धस्पृ
करिरूवर्ण पीडइ, तस्सर अट्टहासहि॥३॥ धान्यनन्तनगुणद्वययोगात् , किमुक्तं भवति ?-अभ्योऽन्य
तह थि हु अक्खुहियमणं तं समण दट्टु फरसुपाणिसुरो। घटतया-परस्परसम्बद्धतया तिष्ठन्ति'तावसावसंहात्ति ता
नमिउं विन्नवह इम, उच्छलियातुरुछहरिसभरो॥४॥ पसावसथः-तापसमठ इति ॥ अनन्तरं शिवराजः सि
उवमग्गवग्गमुग्गं , जंतुह मुणिपवर ! पावभरसज्जो। धिरुना । भ०११ श० उ० प्रा०चू० । प्रा०म०।
सज्जागसालिणो विहु, काहमहं स्वमसुतं भंते ! ॥५॥
इय चरणजुयलसंदवि-य मउलिकमलो खमाविउ साहूं। मिवकर-शिवंकर-न० । शिवं-मोक्षपदं तत्करणशीलम् ।। सीसा व्व समविगो , जाखो तं सबए सम्मं ॥ ६ ॥ शलेश्यवस्थागमन, सूत्र. १ श्रु० ११ अ० ।
अह तन्थ दुवि पुरोहिय-पुत्ता सिवभइसिरियगभिडाणा ।
पत्ता तं अइदुक्कर, तवकिसियंगं नियंति मुणिं ॥ ७॥ मिवंबतरु-शिवाम्रतरु-पुणशिवो-मोक्षः आम्रतरु-श्चूतमः तो तेहि सहासमिण, पयंपियं जं मुणिन्द ! धम्मत्थं। शिवाम्रतक । मिदिराल वृतविशेषे . दर्श०१ तस्व। पीडिजाइकिर अप्पा, वाढमजुत्तं तयं एयं ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org