________________
सिष
अभिधानराजेन्द्रः । गवं महावीरे तेणेव उवागच्छद्र तेणेव उवागच्छित्ता स- 'इंवउटुंति-कुण्डिकाश्रमणाः 'तुक्खलिय'त्ति फलभोजिनः मणं भगवं महावीरं तिक्खुत्तो पायाहिणपयाहिणं करेइ
'उम्मजाग' ति-उन्मजनमात्रण ये खान्ति 'समजागतिवंदति नमसति वंदित्ता नमंसित्ता नच्चासन्ने नाइदरे
उन्मजमस्यैवासकृत्करणेन ये सान्ति 'निमज्जग' ति-स्था
नाथै निमग्ना एव ये क्षणं निष्ठन्ति 'संपखाल' ति-मृतिजाव पंजलिउडे पज्जुवासइ । तए णं से समणे भगवं कादिघर्षणपूर्वकं येऽक्षालयन्ति 'दक्षिणालग' ति--2महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए गङ्गाया दक्षिणकूल एव वास्तव्यम् 'उत्तरकूलग' ति--3
जाव प्राणाए माराहए भवा। तए गं से सिवे रायरिसी नविपरीताः 'संखधमग'ति--शसं ध्मात्या ये जेमम्ति यसमस्स भगवो महावीरस्स अंतियं धम्मं सोचा नि
चन्यः कोऽपि नागच्छतीति 'कुलधमग' सि--ये कुले स्थि
स्वा शब्दं कृत्वा भुखत 'मियलुभय'त्ति-प्रतीता एव - सम्म जहा खंदो० जाव उत्तरपुरच्छिमं दिसीभागं भव
स्थितावस ' ति-ये हस्तिनं मारयिया तेनैव बहुकालं कमइ अवत्ता सुबहुं लोहीलोहकडाह जाव किदिणसं- भोजनतो यापयन्ति 'उइंडग' त्ति-ऊर्यकृतदराडा ये संचकातिगं एगते एडेइ एकता सयमेव पंचमुट्ठियं लोयं करेति
रम्ति 'दिसापोक्खियो' नि-उदकेन विशः प्रोक्ष्य ये फल
पुष्पादि समुश्चिन्वन्ति 'बकलवासियो' त्ति-वल्कलवासस: सयमे ता समणं भगवं महावीरं एवं जहेव उसमदत्ते
'चेलयासिणो' ति-व्यक्तं पाठअन्तरे वेलयासिरोक्ति-सतहेव पव्वइमो तहेव इकारस मंगाई महिअति तहेव स
मद्रवेलासंनिधिवासिनः 'जलवासियोति-ये जलनिमा ध्वं जाव सम्बदुक्खप्पहीये । (सू०४१८)
एवासते, शेयः प्रतीताः , नवरं 'जलाभिसेयकिढिणगाय' 'तेणं कालण'-मित्यादि, 'महया हिमयंत वन्नो'ति- त्ति-येऽस्नात्वा न भुञ्जते स्नानाद्वा पारादुरीभूतगात्रा इति अनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादिरा- वृद्धापकचित् 'जलाभिसेयकदिणगायभूय' त्ति-दृश्यते, तत्र जवर्णको वाच्य इति सूचितम् , तत्र महाहिमवानिव महान्
'जलाभिषेककठिनं गात्रं भूताः-प्राप्ता येते तथा, रंगाशेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरुः
लसोल्लिय'ति-अनाररिव पकं 'कन्दुसोलिय 'ति कन्दुपमहेन्द्रः-शकादिर्देवराजस्तद्वत्सार:-प्रधानो यः स तथा,
कमिवात । 'दिसाचकवालएवं तवोकम्मेणे'ति-एकत्र पा'सुकुमाल • पन्नो' ति अनेन च सुकुमालपाणिपाये
रणके पूर्वस्यां दिशि यानि फलादीनि तान्याहय भुक्त स्यादि राशीवर्णको वाच्य इति सूचितम् , सुकुमालजहा सू
द्वितीये तु दक्षिणस्यामित्येवं दिकवक्रबालेन यत्र तपःरियकंते जाव पच्चुवेस्खमाण २ विहर' ति अस्थाय
कर्मणि पारणकरणं तत्तपःकर्म दिकचक्रवालमुख्यते तनतमर्थः-'सुकुमालपाणिपाए लक्खणयंजणगुणोयए' इस्या
पःकर्मणेति ताहिं इटाहि कंताहि पियाहि' इत्यत्र एवं जहा दिना यथा राजप्रश्नकृताभिधाने प्रन्थे सूर्यकान्तो राजकु
उपवार' इत्येतस्करणादिदं दृश्यम्- मस्सुनाहि मणामाहि मारः 'पञ्चुवेक्खमाणे २ विहरा' इत्येतदन्तेन वर्णकन ब
जाव बग्गा अणवरयं अभिनंदता य अभिथुणता य एवं व. गितस्तथाऽयं वर्णयितव्यः, पच्चुवेक्खमाणे २ विहरह'
यासी-जयरनंदा!जयरभदा जयरनंदा भदंते अजिय जिगणाइत्येतश्चैवमिह सम्बन्धनीयम्-'सेणे सिवभरे कुमारे जु
हि जियं पालियाहि जियमझ बसाहजियं च जिणार वराया यावि होत्था सिवस्स रनो रजं च रटुं च बलं
सनुपक्वं जियं च पालेहि मित्तपक्वं जियविग्यो ऽवि यबन वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च
साहितं देव ! सयणमझेरंदो इव देवाणं चंदो वताजणवयं च सयमेव पच्चुवेश्खमाणे विहरह' त्ति । ' वाण
राणं धरणो हर नागाणं भरहो व मणुयाणे बयापत्थति-बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिः,
साई यहां वाससयाई बहू वाससहस्साई प्रणहसमग्गे य वानी प्रस्था येषां ने वानप्रस्थाः । अथवा-" ब्राह्मचारी गृ- हट्टतुट्ठो' सि, एतच व्यक्तमेवेति । 'बागलपत्थनियत्य' तिहस्थश्च, वानप्रस्थो यतिस्तथा" इति चत्वारो लोकप्रती
बल्कलं-वस्कस्तस्येदं वाल्कलं तवलं निवसितं येन स ता प्राश्रमाः, एतेषां च तृतीयाश्रमवतिनो वानप्रस्थाः,
बाहकलवस्त्रनिवसितः 'उडए' ति-उटजा-तापसगृई 'हात्तिय'-त्ति अग्निहोत्रिकाः 'पोत्तियत्ति-वस्त्रधारिणः 'सो
'किदिणसंकाइयगं' ति, 'किढिण' सि--वंशमयस्तापलिय'-त्ति कचित्पाठस्तत्राप्ययमेवार्थः - जहा उययाइप '
सभाजनविशेषस्ततश्च तयोः साहायिक-भारोबहनयन्त्र इत्येतस्मादतिदेशादिदं रश्यम्-'कोतिया जन्नई सहा थालाई किदिणसाकायिकम् 'महाराय'सि-लोकपालः 'पत्थाणे प९वउट्ठा तुक्खलिया उम्मज्जगा सम्मज्जगा निमज्जगा स्थियं 'ति-प्रस्थाने-परलोकसाधनमार्गे प्रस्थितं-प्रवसंपाला दक्निकलगा उत्तरकुलगा संखधमगा कल- तं फलाचाहरणार्थ गमने या प्रवृतं शिवराजर्पिम् । दम्मे धमगा मिगलुक्या हत्थिताबसा उदंडगा दिसापोक्विनो य'ति-समूलान् 'कुसे य ' त्ति दर्भानेव निर्मलार घकवासिगो चलवासिणो जलवासिणा हक्खमूलिया अं- समिहामो य' ति-समिधः-काष्ठिकाः 'पत्तामोडं च' दुभक्रिखणो बाउभकिवणो सेवालभक्विणो मूलाहारा कं- तभशास्त्रामाटितपत्राणि 'बेदि बहे।' तिघेदिकां-केदाहारा तयाहारा पताहारा पुरफाहाग फलाहारा बीया- बार्चनस्थानं वर्खनी-बहुकरिका तां प्रयुक्त इति वर्धयतिहारा परिसहियकंदमूलतपपत्तपुष्फफलाहाग जलाभिसेय- प्रमार्जयतीत्यर्थः, 'उबलेवणसमजणं करेइ 'सि-रहोपलेपकदिगागाया मायावणादि पंचम्गितायेहि गालसोल्लियं कं- नं गोमयादिना संमार्जनं तु जलेन समार्जनं वा शोधन
सोनियंति-तत्र 'कोसिय'त्ति-'भूमिशायिनः' 'जनाद'ति- भकलसाहत्थगए' नि-दर्भाश्च कलशश्व हस्ते गता यस्य पक्षमाशिनः महाति-भाडाः 'थाला' सि-पडीतभाण्डाः । स तथा 'नमसगमकलसमहत्थगए ' ति-कचित्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org