________________
सिव
(८७) अभिधानराजेन्द्र।।
सिव सर्वोपद्रवभावतानाबाधे, उत्त० २३ अ.। स० । भ० । सुख, वभई कुमार रजे ठावेत्ता तं सुबहुं लोहीलोहकडाहकडुच्छु. विश । उपद्रवहरे, कल्प०१ अधि०२ क्षण । शिवहेतो.प्रश्र० यं तंबियं ताव सभंडगं गहाय जे इमे गंगाकूले वाणपत्था २भाश्रद्वार । शान्ती , रा० । निरुपद्रवकारिणि, कल्प०१
ताचसा भवंति, तं जहा-होत्तिया पोत्तिया कोत्तिया जबई अधि०३क्षण । सदा मङ्गलोपेते, जे०१ वक्ष० जी० । सामा
सईई थालई जं च उदंतुक्खलिया उम्मञ्जया संयिक, श्रा० चू०१ अ। श्राव० । तस्योपद्रवकारित्याभावात् । प्रा० म० १ अ०। पञ्चमबलदेववासुदेवयोः
मजगा निमअगा संपखाला उद्धकंडूयगा महोपितरि, स० । श्राव०। ति० । स्था० । श्रावणादिगणनया पौधे कंड्रयगा दाहिणकूलगा उत्तरकूलगा संखधमया कूमासे, ज०७ वक्षः । सूत्र० । प्राकारविशषधरे देवताविशेष,
लधमगा मितलुद्धा हत्थितावसा जलाभिसेयकिदिरा०। जी । भ० । अनु । व्यन्तरराविशेषे , ग०२ अधिः ।
णगाया अंबुवासिणो वाउवासिणो जलवासियो महादेवे, शा०१ श्रु०१० महादेवशब्देनाईन्त एव, तेषामेव महादेवत्वात् । हा० १ अप० । उत्त० । अकोपन तत्र या
चेलवासिणो अंबुभक्खिणो वायभक्खिणो सेवालभक्खिहरति, पञ्चत्रिंशत्तम सूरिगुणविशिष्ट, प्रव० ६५ द्वार । क- णो मूलाहारा कंदाहारा पत्ताहारा पुष्फाहारा फलाहाराल्याणकरे, दर्श० १ तस्व । रा०। सौम्ये, सुखकारिणि, कल्प बीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफल हारा उदंडा १ अधि० ३क्षण । तगरायां नगर्यो कस्यचिदाचार्य स्याटानां रुक्खमूलिया वालवासिणो बकपासिणो दिसापोक्खिया शिष्याणां तृतीय सुशिष्ये, व्य० १० उ० । भ० । स्था० । प्रा० मायावणाहि पंचग्गितायेहिं इंगालसोनियं पिव कंडमोलिचू । प्रा० म०। श्रीयीरेण सह प्रबजिते (स्था०८ ठा०३
यं पिच कट्ठसोल्लियं पिव अप्पाणं जाव करेमाणा विहरति उ०1) स्वनामख्याते हस्तिनापुरनगरराजे , भ०।।
जहा उववाइए. जाव कटुसोल्लियं पिर अप्पाणं करेमाणा शिवराजसिंविधान नबमोद्देशक प्राह, तस्य
विहरति । तत्थ णं जे ते दिसा पोक्खियतावमा तेसि भंचेदमादिसूत्रम्--
तिय मुंडे भविना दिसापोक्खियतावसत्ताए पचहत्तए , तेणं कालणं तेणं समएणं हस्थिणापुरे नाम नगर
पब्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिहोत्था वसओ । तस्स ण हस्थिणापुरस्स नगरस्स बहिया
गिविहस्सामि-कप्पइ मे जावजीवाए छठें छडेणं अनिक्खिउत्तरपुरच्छिमे दिसीभागे एत्थ णं सहरसऽम्बवणे णा
तेणं दिसाचकवालेणं तवकिम्मेणं उझं बाहामी पगिज्झिमं उआणे होत्था, सम्वोउयपुष्फफलसमिद्ध रम्म णदणयपगिन्मिय जाब विहरितए त्ति कह,एवं संपेहेति संपेवणसंनिगासे सुहसीयलच्छाए मणोरमे सादुफले प्र
हेना कल्लं जाव जलते सुबहुं लोहीलोहजाब घडावेत्ता कंटए पासादीए जाब पडिरूवे । तत्थ णं हस्थिणापुरे
कोडुंबियपुरिसे सहावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव नगरे सिवे नामं राया होत्था, महयाहिमवंत • वनभो ।
भो देवाणुप्पिया! हथिणागपुरं नगर सम्भितरवाहिरियं तस्स ण सिवस्स रनो धारिणी नामं देवी होत्था सुकु
भासिय जाव तमाणत्तियं पञ्चप्पिणंति,तए णं से सिये रामालपाणिपाया वन्नो । तस्स णं सिवस्स रन्नो पुत्ते
या दोचं पि कोडुंबियपुरिसे सद्दावेंति सद्दावेत्ता एवं बयासीधारणीए अत्तए सिबभद्दए नाम कुमारे होत्था सुकुमाल.
खिप्पामेव भी देवाणुप्पिया! सिवभहस्स कुमारस्स महत्थं जहा मूरियकते. जाव पच्चुवेक्खमाणे पच्चुवेक्खमाणे
३ विउलं रायाभिसेयं उबट्ठवेह । तए णं ते कोडुबियपुरिसा विहरइ । तए णं तस्स सिवस्स रनो अनया कयावि पुच्च
तहेव उवद्वेति । तए णं से सिवेराया प्रणेगगणनायगदंरत्तावरत्तकालसमयंसि रजधुरं चिंतेमाणस्म अयमेयारूवे डनायगजाव संधिपालसद्धि संपरिचुडे सिवभदं कुमार सीअब्भत्थिए .जाव समुप्पञ्जित्था-अस्थि ता मे पुरा पोरा
| हासणवरंसि पुरत्थाभिमुहं निसीयावेन्ति २ ता अट्ठसएणं णाणं जहा तामलिस्स जाव पुत्तेहिं बढामि पसूहि व
सोवन्नियाणं कलसाणंजाव अट्ठसएणं भामेजाणं कलसाड्रामि रजेणं वडामि एवं रटेणं बलेणं वाहणेणं कोमेणं णं सब्बिड्डीए०जाव रखेणं महया २ रायाभिसेएणं अमेसिकोट्ठागारणं पुरेणं अंतेउरेणं बड्डामि विपुलधणकणगर- चइ २ ता पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाई यण जाव संतसारसावएजेणं अतीव अतीव अभिवडामि | लूहेइ पम्ह० २ तासरसेणं गोसीसेणं एवं जहेब जमालिस्स तं किन्नं अहं पुरा पोराणाणंजाब एगंतसोक्खयं उव्वेह- अलंकारो तहेव०जाव कप्परुक्खगं पिव अलंकियविभूसिय माणे विहरामि ?, तं जाव ताव अहं हिरन्नेणं बड्वामि तं करेंति २त्ता करयल नाव कहसिवभई कुमारं जएणं चिजएचेवाजाव अभिवडामिजाव मे सामंतरायाणो वि वसे बटुंणं बद्धाति जएणं विजएणं वद्धावेत्ता ताहिं इवाहि कंताहिं ति ताव ता मे सेयं कल्लं पाउप्पभयाए जाव जलते सुबहुं पियाहिं जहा उववाइए कोणियस्स० जाव परमाउं पालयालोहीले हकडाहकडुच्छुयं संघियं तापसभंडगं घडावेत्ता सि- हि इट्ठजणसंपरिवुडे हस्थिणातुरस्स नगरस्स अन्नसिं च ब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org