________________
सिरोहरा
सिव
सिरोहरा शिरोधरा श्री० प्रीवायाम् पाइ०ना०११० गाथा सिलिप श्रीपदिन् भि० की पदनाम्ना रोगेण यस्य पा
1
दी शूनी शिलायन्महाप्रमाणो भवतः । तस्मिन् बृ० १३०
२ प्रक० ।
सिलओ देशी - उच्छे, दे० ना०८ वर्ग ३० गाथा । सिलग्य-साध्य प्र० धनीये, आ०म० १० । । सिलवाल - शिलाप्रवाल-२० शिलाले श्रिया - शं वा प्रवालं श्रीप्रवालम् । वर्णादिगुणोपेते विक्रमे, सूत्र०२० १ श्र० । जी० । शिलाप्रवालानि विद्रुमाणि । अन्ये त्वाहुः शि ला राजपट्टादिरूपाः प्रवालं विद्रुमम् । दशा० ६ श्र० | २० | रा० । औ० । सं० । सिला-शिला - स्त्री० । राजपट्टे, गन्धयेषशिलायाम्, शा० १
-
० १ ० पनयोग्ये देवकुलपीठापयोगिनि महति पा
श, जी० १ प्रति । प्रा० | दशा० | दश० । विषा० । स्फटिका, स्था० ठा० ३ ० । ० । कल्प० । तीर्थकजन्माभिषेकसिहासनाधारभूना लिया ० १ ० शिलायाम्, सूत्र०२० १ अ० । राजपट्टके, गन्धपट्टे इत्यन्ये । अनु० । कात्यायभगोत्रस्प वृषभस्य वुडिनर माद सचक्रवर्तिनो भाषायाम्, उत्त० १३ अ० । पाषाणे, पाइ० ना० ११३ गाथा । सिलाइच-- शिलादित्य - पुं० । स्वनामख्याते बलभीपुरराजे, ती० १६ कल्प | ( तरकथा सन्रडर' शब्देऽस्मिन्नेव भागे २७३ पृष्ठे गता । ) सिलागइत्थ-शलाका हस्त पुं० श्रयः शलाकादिरूपे (१०० ४०.) शलाकासारूप सरित्पशिलाका इस्तके, रा० सिलागा--सलाका स्त्री० [बेषादी नि० ० १ ४०शलाकादौ, दश० ४ अ०
( ८६६ )
अभिधानराजेन्द्रः ।
सिलाषा - लाषा बी० । गुणोद्द्घट्टने, स्था० ४ डा० ४ ० । लोके, यशश, आव० ४ अ० । सूत्र० ।
सिलाविहिय- शिलानिहित त्रि० शिलामाले ० ३ ० । सिलापट्ट्य- शिलापट्टक- पुं० । मखुणशिलायाम्, मा० म० १
अ० । ज्ञा० ।
सिलावुड - शिलाइट-रिकाटं वर्षणम् । करकादिवृष्टौ दश०८ प्र० ।
'सिलावुट्ठि - शिलावृष्टि--स्त्री० । पाषाणनिपतने, करकादिशिवर्ष च । प्रव० २६८ द्वार । व्य० ।
सिलिंद - शिलिन्द - पुं० । मुकुटधान्यविशेषे, ग० २ अधि० ।
दश० । ६० ।
"
सिलिंघ शिलीन्ध्र ५० के ० १ ० १ ० ० भूमिस्फोटे, शा० १ ० १ ० । भूमिस्फोटक छत्रके, औ० सिलिंगपुष्पप्पगास शिलीन्ध्र पुष्पप्रकाश-चि० शिली - । शिलीन्ध्रकुसुमपत्सिते, औ० ।
मिलिंग देशी- शिशी ३० ना० वर्ग ३० गाथा
Jain Education International
-
सिलिड - श्लिष्ट त्रि० । रुत्रिरे, विशिष्टे, शा० १ ० १ ० । सुसंहतावयवे, प्रा० म० १ ० । संगते, औ० । सुछु जु मित्यनन्तरम् । श्र० चू० १ ० ।
सिलिम्ह लेप्मन् पुं० [" ला " || ८|२| १०६ ॥ - युक्तस्यास्त्यभ्यञ्जनापूर्वीत् सिलो" ष्मणि वा " || ८ | २ | ५५ ॥ श्लेष्मशब्दे ष्मस्य को भवति । फादेशाभावे । सिलिन्छ । प्रा० खेले, आव०४ श्र० । सिलिय - सिलिक- पुं० । प्रतलपाषाणरूपशस्त्र तीक्ष्णीकरणार्थे, किराततिक्तकादितृ च । शा० १ ० १३ अ० । विशे० । सिलीमुह शिलीमुख० बा, पा० ना० २६ सिलीवय- श्लीपद- न० । पादादौ काठिन्यरूपे रोगे, आचा १ ० ६ ० १ ३० ।
सिलेलियमच्छ-शिले सिकामत्स्य पुं० मत्स्य मेरे जी०१
--
।
,
प्रति
46
"
सिलेस श्लिष-- धान झालिङ्गने, “श्लिषेः सामग्गावयास परि अन्ताः ॥ ८ । ४ । १६० ॥ निष्यतेरेते त्रय आदेशा भवन्ति । पक्षे सिलेसह । लिष्यति । प्रा० ४ पाद । क्षेप पुं० [पयतीति षः । लालू ॥ ६ ॥ २ ॥ १०६ इति सुलात्पूर्वनिकारः । प्रा० सर्जरसादी बाबा ० १ ० १ अ० ५ उ० । भावे घम् । समाश्रयणं, सूत्र० २ ० २ ० । वज्रलेपे, ४०८ ० १ ३० । सिलोग - श्लोक - पुं० आत्मश्लाघायाम्, सूत्र० १ ० १३ ऋ० । पा० । विशे० । लाधायाम्, सूत्र० १ ० १३ ० । अनु० । ज्ञा० । कीर्ती, स्था० ७ डा० ३ उ० । भ्रात्रा० । अनुछन्दसि स० । जं०] ज्ञा० | गुणवचनैर्यर्णनायाम्, नि०
चू० १ उ० । स० ।
सिलोगगामी - लोककामिन् श्रि० । श्रात्मश्लाघाभिलाषिण,
सूत्र० १ ० १२ अ० ।
लोकगामिन् भ० लोक साया कीर्तिस्तगामी पा यो सू० १ ० १३० सिलोगाणुवाइ - श्लोकानुपातिन् - त्रि० । श्लोकं - क्यातिमनुपतति इति श्लोकानुपाती। यशोऽर्थिनि, स्था०ह ठा०३३० । सिलोचय-शिलोच्चय शिलानां पाहू शिलादीनामूर्यशिरस उपरि च यत्र सम्भवो व शिलोच्चयः । ०४ बक्ष० । मेरुपर्वते, सू० प्र० ५ पाहु० चं० प्र० । पर्वतमात्रे,
पाइ० ना० ।
सिन्हग सिल्हक - न० । गन्धद्रव्यविशेषे, श्रा० म०१ अ० । । व्यन्तरकृतोपद्रवाभावे, । सिव शिवम० व्यन्तरकृयामा ०१०२० भ० | कल्प० । स्था० । व्य० । मन्त्रादिसामर्थ्यादुपशमितोपद्रव, अनु० । सकलद्वन्द्ववर्जितत्वात् । प्रश्न० १ श्र० द्वार । दर्श० । उपद्रवोपशमहेतुत्वात् । शा० १ श्रु० १ ० । सर्वोपद्रवरहितत्वात् । श्रौ० । ध० रा० । ल० ॥ भ० ॥ ४० ॥ मोक्षपदे, सूत्र० १ ० १ श्र० । विशे० आ० म० । स० । अबाधके, सर्वदुःखमोक्षे, निर्वाणे, स० । प्रा० म० ।
-
For Private & Personal Use Only
www.jainelibrary.org