________________
मिरिवणी
सिविम्मी - श्रीपर्णी - स्त्री० । लोकप्रीतोपविविशेषे, आचार २ श्रु० १ ० १ ० ६ ० । प्रा० । सिद्धिमा-श्रीवर्द्धमान पुं० बीरजिने, स्पा० श्रीवर्तमानमिनि विरामविशेषानेश्रिया चतुरिंशदतिशय समृद्रय तुभवात्मकमावान्त्यरूपया वर्तमानं नितिशयानां परिमित सिद्धान् प्रसिद्धत्वात्कथं वर्द्धमानतोपपत्तिः ? इति चेत् न । यथा निशोचून मारला
-
( ८६५ )
अभिधान राजेन्द्रः ।
उपलानां सत्वादीनामानन्त्यमुक्तम्, पचमतिश्यानामधिकृत परिगणनायागेऽप्यपरि मितत्वमत्रिरुद्धम् । ततो नातिशयश्रिया वर्धमानत्वं दांत्रा
अय इति । स्पा० ।
सिखिप्पर श्री०करं मथुरा वीरविक
सिविर - श्रीवर- पुं० । अयोध्यानगरस्य स्वनामक्यांत राजनि. ०२५ श्रष्ट। शोभाप्रधाने, कल्प० १ अधि० ३ ० । सिरिवसह श्रीवृषभ-पुं० पनामा
च० १४८ द्वार ।
सिरिवारिसे भी वादे जाते चतुर्थशतिजिननाथे, प्र० ७ द्वार ।
सिरिविजय श्री विजय पुं० श्रीरामविजयपरिशिष्ये क रूपसुवोधिकावृत्तिकरणाद्यर्थके सूरी, कल्प० ३ अधि०
क्षण |
मिरिदीर - श्रीपीर पुं० वीरजिने, “सिरिवीरविंद क
विवागं सामासश्रो कुच्छ । " कर्म० १ कर्म० । सिरिवीरधवल - श्रीवीरधवल पुं० । गुर्जरधरित्रीराजे पोरवा रकुलमण्डने, ती० ४ कल्प ।
सिरिस शिरीष-पुं० [वृस्था० १ ० ३ ० सिरिसंभूया - श्रीसंभूता - स्त्री० । षां रात्रितिवो, चं० प्र०१
पालु० कल्प० । जं० ।
सिरिसमुदाय - श्रीसमुदाय - पुं० । शोभासमूदे, कल्प ०१ अधि०
३ क्षण ।
सिरिसही - श्रीसखी-स्त्री० । श्रीविजय सेनस्य
राजस्य भार्यायाम, श्रीकान्तावयव्यभार्यायां च कला० १ अधि० १ क्षण ।
Jain Education International
मिरोहमा
सिरिसोम श्रीसोम - पुं० । अर्बुदपर्वते कषोपलमयविम्बप्रतिठापयतस्तेजःपालस्य तत्पूर्ववंश्यानां मूर्तिनिवेशनिदेशकृत्ति श्रावके, ती० ७ कल्प | भरत वर्षे भविष्यति स्वनामख्यमतं सप्तमे कुलकरे, ती० २० कल्प ।
सिरिहर - श्रीधर - त्रि० । शोभावति, शा० १ श्रु० ६ श्र० । भार तातीते सप्तमे जिनेश्वर, प्र० ७ द्वार। पार्श्वनाथस्य षष्ठे गप्रकल्प अधि०१ शेत द्वी० । स्था० । श्रीगृह- - न० । रत्नादिस्थाने, नि० चू० १ ३० । ० ० ॥ सिरिहरय- श्रीगृहक-न० । भारडागारे, व्य० ६ उ० । सिरिहरिय- श्री गृहिक - पुं० । श्रियों गृहं भाण्डागारं तद्विय यस्य स श्रगृहिक भागारिके कर्म० १ कर्म० । सिरिहरिसपुर- श्रीहर्षपुर- न० | स्वनामख्याते नगरे, यत्र समजांन" ज्ञानादिकुसुमनिचित फलिनः श्रममुनीपुरीना मास्ति ॥ १ ॥ " ।" अनु० 1
66
.
सिरिहल - श्रीफल - न० बिल्वे, पाइ० ना० १४८ गाथा । सिरी- श्री ख० अनन्यसाधारणपविभूती विषा २ श्रु० १ ० | लक्ष्याम् दशा० १० अ० । स्था० । श्रीमंकलात् प्रभवति प्रागल्भ्यात्संप्रवर्द्धते । दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ॥ १॥" ० १ अधि । "कमला सिरी य लच्छी" पाद० ना० ६६ गाथा स० । पञ्चा० । आव० । विभवे, सम्पत्ती, पाइ० ना० । शोभायाम्, रा० अ० । जं० । देवकान्ती श्र० म० १ ० । जम्बूद्वीपे मन्दरस्य पश्चिम पद्महृदाधिप्रातृदेवतायाम्, स्था० ३ ठा० ४ उ० । अनु० । उत्तरकार्यादिकमार्गमहरिका याम्, स्था० ८ ठा० ३ उ० । श्रा० म० प्रा० क० । जं० । पोलासपुरनगरराजस्य विजयस्य भार्यायामतिमुक्रकुमा रमातरि स्था० १० ठा० ३ उ० । अन्त० । कुन्थुजिनमातरि, ती०८ कल्प |
?
'चन्द्रकान्तानग
शिरोविशुद्ध शिरोविशुद्ध १० या स्वरः शिरःप्राप्तः सन् सानुनासिको भवति ततः शिरोविडम् करविजे गेय, रा० ।
सिरिसिर्द्धतमहोदधि-श्रीसिद्धान्तमहोदधि - शोभनागम- सिरोवेदणा--शिरांवेदना - स्त्री० । शिरः पीडायाम् जी० ३ बृहत्समुद्रे, जा० १ प्रति० ।
सिरीस - शिरीष - पुं० | वृक्षविशेषे, रा० । जं० सिरोरुह शिरोरुह १० पा० ० १०२ गाथा । सिरोवत्थी - शिरोवस्ति स्त्री० । शिरसि बद्धस्य चर्मकांस्य संस्कृततैलापूरलक्षणे वैद्यकर्मणि शा० १ ० १३ अ० । विपा० ।
"
--
प्रति० ४ अधि० ।
सिरिसिबय-श्रीसिवय-पुं० । अस्यामक्सर्पिण्यां जाते परव- सिरावेह - शिरोवेध-पुं० । नाडीवधन रुधिरमोक्षणे, हा० १ तदशर्माजने, प्र० ७ द्वार । सिरिसिहर - श्री शेखर - पुं० | स्वनामख्याते कुम्भपुरभगरराजे, सिरोहमआ-शिरोहमज्जा- स्त्री० । स्वनामख्यातायां नगर्याम्, दर्श० १ मस्व ।
श्रु० १३ अ० ।
ती०८ कल्प |
२१७
For Private & Personal Use Only
www.jainelibrary.org