________________
सिरियस
(६४) सिरिपभ
अभिधानेराजेन्द्रः। यतिधर्मेच्छोरनिश, पालितगृहमेधिधर्मस्य ॥ १६ ॥ मैत्रीप्रमोदकरुणा-माध्यस्थ्यमहार्णवावगाढाय । पूर्वभवार्जितगुरुतर-रोगभरप्रसरविधुरदहस्य ।
अतिदुष्करतरतपसे, नमो नमस्ते महाभाग !॥२२३ ॥ दीक्षां गृहीतुमनले-भूषणोचितं किमधुना मे ? ॥ १६॥ इनि तन नूयमानोऽ-पि सर्वथात्कर्षवर्जितः स मुनिः। अल्पायुष्कत्वमथो, जानन्नृपतगुरुर्बभाणदम् ।
तत्कालं त्रुटितायुः, परमं ध्यानं समधिरूढः ।। २२४ ।। स्वातीचारान् विकटय, यमांश्च पुनरुचर नरेश ! ॥२०॥ मुकवा तनूमवक्रय-कुटीपरित्यागहेलयात्रैव । क्षमयस्व प्राणिगण, व्युन्सज सर्वाणि पानकपदानि । सर्वार्थवरविमाने, त्रिदशवरिएः समजनिष्ट ।। २२५ ।। जिनसिंद्धसाधुध, सम्यक शरणं प्रपद्यस्व ॥२०॥
हरप्रकर्षकलित-रथ तस्य कलेवरस्य सन्निाहतैः। गर्हस्व दुष्कृतभरं, कुरुष्व सुकृतानुमोदनं भूप!।
विबुधैर्विदध महिमा,गन्धोदककुसुमवर्षेण ।। २५६।। शुभभावनां च भावय, मुदितोऽनशनं प्रपद्यस्व ॥२०२॥ देवः स तत्र हस्तो-च्छयो निशाकरकरप्रतिमरोचिः । पश्च नमस्कारं स्मर, विमुच ममता व राज्यराष्ट्रादौं। त्रियुतशिजलधि-स्थितिरहमिन्द्रो विगतमानः ।। २२७ ॥ इति गुरुगिरी निशम्य, प्रमुदितचित्तो महीभर्ता ॥२०३॥ सुखशय्यामधिशयितो,निष्प्रतिकर्मा सदा बिमललेश्यः । निजतनये हरिषेणे. हर्षेण निवेश्य वसुमतीभारम् ।
मुक्तस्थानान्तरगति-रकृतोसरवैक्रियविकारः ॥२२८॥ संघं न क्षमयित्वा, विधाप्य पूजां जिनगृहेषु ॥ २०५॥ पायुःसागरसंण्यैः पक्षः कुर्वन् सुगन्धि निःश्वसितम् । सुगुराः समक्षमनशन-मुररीचके समाहितमनस्कः । वर्षसहस्रस्ताव-द्भिरेष आहारयन् मनसा ॥२२६॥ स्वाध्यायध्यानपरो, बासरसप्तकमतीयाय ॥२०॥
भिन्नां च लोकनाली, विलोकयन्त्रवधिसंपदा मुदितः । विदलबरगाधारक-कर्मचयोऽत्रान्तरे प्रभाचन्द्रः। निवृतिसुखंदशीयं, सुखमनुभूय प्रबरतेजाः ॥२३०॥ विहिताअलिगुरु प्रति, विज्ञपयामालियानेयम् ॥२०६॥ स्वरष स्थानारुरुयुम्या, श्रीप्रभजीयः प्रभेन्दुजीयश्च । दीक्षा जगृहे न मया, प्रभोऽल्पसरवन पूर्वमधुना किम् । अपरविदह मुक्ति, लप्स्येते शुमचरणेन ॥२३१॥ सा समुचिता प्रहीतुं. नवेनि ? गुरुराह भो भूप!॥२०७॥ एवं संयुन एकविंशतिगुणैः स श्रीप्रभः दमापतिः, एकाहमपि प्राणी, प्रवश्यां पालयेदनम्यमनाः।
साधुश्रायकधर्मभारधरणे धीरेयकोऽजायत । यदि नहिगच्छेम्मोक्ष, स भयद्वैमानिकोऽवश्यम् ॥२०॥ सद् भी भव्यजनाः ! समातनसुखम्थानाप्तिषशावरा!, तत्संस्तारकदीक्षा-मधुनाऽपि विधेहि धेहि समभायम् । एतान् मूलगुणानुपार्जितुमही यत्नं विधत्ताम्यहम् ॥२३२॥ श्रुत्यय मुदितमनाः, संस्तारकयत्यभून् नृपतिः ॥२०॥ (इति श्रीप्रभमहाराजकथा।) ध० र० ३ अधि०७ लक्षः। मानश श्रुतिपत्रपुर-न पियन समयामृतं बिगततृष्णः।।
सिरिमह-देशी-मन्दमुखे, २० ना०८ बर्ग ३२ गाथा। अघगाढो हंस इब , स्फूनिरवधिसमाधिहरे ॥२१॥
सिरियक--श्रीयक-पुं० । स्थूलभद्रस्वामिभ्रातरि सकटालसुते, पत्तं विहितानशनः, पश्चनमस्कृतिमनुस्मरन् मनसि ।
प्रा०क०४०। मृत्वा स वैजयन्त, महर्खिरमरः समुत्पदे ॥२१॥ प्रामपुरकर्बटादिषु, साई विहरन् प्रभासमुनिपतिना। सिरिवो-दशी-हंसे, दे० ना० ८ वर्ग ३२ गाथा। धीप्रभमुनिररिदमन-क्षिति पतिजनपदमथायासीत् ॥२१२॥ सिरिवच्छ--श्रीवत्स-न० । माहेन्द्रकल्पस्य स्वनामख्याते पारितत्रच निशम्य लोकात् , प्रमेन्दुराजस्य मरणवृत्तान्तम् । यानिके बिमाने , स्था० ८ ठा० ३ उ० । जं० । प्रव० । वैराग्योपगतमना , एवं स महामना दध्यौ ॥२२३॥
श्री । एकादश देवलाकविमाने, स०२१ सम० । माङ्गलिकधन्यः कृतकृत्योऽयं, कृतार्थजन्मा नृपः प्रभाचन्द्रः।
चिह्न दे, जं०१ वक्षः। ग०। महापुरुषाणां वक्षोऽन्ततिनि पण्डितमरणं लब्धं, भवकोटिसुदुर्लभ येन ॥२१४॥ अभ्युनताऽवयव लाग्छनविशेष. जं. ३ यक्षः । सुगिरिधीरेणापि च, मर्तब्य फसमीरुणाऽपि तथा।
श्रीपा -पुं० जिनादिवक्षश्चिह्नविशेषे, रा० प्रा०म० स० उभयनियते मरणे, धौरतयां तद्वर मरणम् ॥२१५ ॥ तद्वेधाकृतसंले-खनस्य चिरविहितविमलचरणस्य ।
मिरवच्छा-श्रीवत्सा-स्त्री०। श्रीश्रेयांसस्य शासनदेव्याम् मअभ्युद्यतमरणं खलु, विधातुमुचितं ममाप्यधुना ॥२१६॥
: नान्तरण-मानवी गौरवर्णा सिंहवाहना चतुर्भुजा वरदमुद्गएवं विभाव्य ,स मुनि-गुरूननुज्ञाप्य पापरिपमुक्तः।
मालदक्षिणकरद्वया कलशाशसंयुक्तवामकरद्वया च । प्रव० प्रतिसमयशुध्यदध्यब-सायो देहेऽपि च निरीहः ॥२१॥ समशर्मित्रभायी , निर्जन्तुशिलातलं समनुसृत्य ।
मिरिवच्छंकियवच्छ-श्रीवृक्षाङ्कितवक्षम्-०। श्रीवृक्षणाङ्किविदधे विधिना सुमना, अनशनमथ पादपोषगनम् ॥२१॥ तं लाच्छित या येषां ते श्रीवृक्षाङ्किनक्षसः । श्रीवत्सअत्रान्तरे चरमुखा-दरिदमननृपो निशम्य तवृत्तम् । चिह्नाङ्कितेषु, जी. ३ प्रति ४ अधि०। । अन्त । पागम्य तत्रह-स्तस्य मुनरिति नुर्ति चके ॥२१६॥ सिरिवडिंमय-श्यवर्तमक-न० । सौधर्मकल्पविमानभंद, नि० जय जय मुनीशविकसित-शतदलपटलबिमलकात्तिभर,।। १.३ वर्ग १० अ.। निःशेषसत्यसंहति-रक्षादक्षाशय ! सुधीर ! ॥२०॥ शुचिसत्यवचनरचना-प्रपञ्चपीयूषमितभवदाह ।
सिविण-श्रीवन--न । पोलासपुर नगर स्वनामख्याते उदशनविशोधनमात्रेऽ-पि परधने निःस्पृहमनस्क ! ॥२२१॥
का द्याने , अन्त। जितभुवनमदनमदकल !, कुम्भस्थलदलनसरिवरिष्ठ । मिरिबान-श्रीए-न । भहिलपुरस्योत्तरपौरस्त्ये विग्भागे पदलग्नधूलिलीला-परिमुक्त! प्राज्यसाम्राज्य ! ॥२२२॥ स्वनामख्यात विमाने, अन्त० १ ० ३ वर्ग १ अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org