________________
(८६३) सिरिपभ अभिधानराजेन्द्रः।
सिरिपभ सेवेथा आर्यजनं, घनं यथा चातकसमूहः ॥ १५० ॥ पाहता वरवैद्याः, किग विचित्राश्च तैः समारब्धाः । बन्धो बन्धुरभक्त्या, बन्धुमिव श्रावलोकमञ्चथाः। न च जज्ञे कोऽपि गुणो, व्यचिन्तय तत इति नरेन्द्रः ॥१७॥ रक्षेनेयेन वसुधां. सुधां यथा भोगिनां भर्ती ॥ १५१ ॥ द्रव्योषधैः किमेभि-ज्येष्ठ पुत्रं निवेश्य राज्यभरे । प्राधारस्वमास भुवो, नाधारस्तव समस्ति कश्चिदपि । कौमारे च कनिष्ठं, श्रयामि धर्मोषधमिदानीम् ॥ १७५ ।। श्रात्मानमात्मनैव हि, तत्सततं धारयेत्स !॥१५२ ॥ अत्रान्तरे च सहसा, संजातप्रचलशलरोगेण । इत्युक्त्वा तूष्णीकी-भूते श्रीपभनृपे-प्रभाचन्द्रः ।। अपि वैद्यैः क्रियमाणो-पचार आपन्मृति पन्नः ॥ १७६ ॥ एवमिति प्रतिपेदे , सर्व भक्त्या नमग्रीवः ॥ १५३ ॥ अथ तनयमरणमाक-र्य नपतिरस्तोकशोकसंतप्तः। अथ सुस्नातविलिप्तो, रत्नालंकारभूषितशरीरः ।
दम्भोलिनिहतगिरिरिव, मूच्छीविवशः पपात भुवि ॥१७७॥ सदशांशुकसिवयधरो, दददर्थिभ्यो महादानम् ॥ १५४ ॥ पवनायुपवारवशा-दवाथ्य चैतन्यमिति नृपो व्यलपत् । कृतसकलसंघपूजा, भ्रातृविधापितसहस्रनरबाह्याम् । हा पुत्र ! कासि गतः?, प्रतिवचनं किं न मम दत्से?॥१७॥ शिविकामध्यासामा-स पुष्पकं यक्षराज इव ॥ १५५ ॥ उदियाय पूर्णचन्द्रो, हा ग्रस्यत मत सैहिकेयन। चतुरङचमूयुक्ने-न बन्धुभूपेन विनयननेण।
अहह फलेपहिरभवत् , तरुरुदमूल्यत महाकरिणा ॥१७॥ अनुगम्यमान उच्च-मार्गाधः कृतजयजयाराकः॥ १५६ ॥ पोतः प्राप पयोनिधि-पारं तटशिखरिणा हहाऽभजि!। पुर्या मध्यं मध्य-न निर्ययौ नरपतिमहाभूत्या ।
रौ निधिर्विशालो, हा हा हाऽहियन हनविधिना ? ॥२८॥ गुरुपदपावितमुद्या-ममाप्य शिबिकात उदवारीत् ॥१५७॥ उदनमदम्भोवाहा, नभस्वताऽक्षिप्यत क्षणेनाहो !। मथ भूषणसंभारं विश्वं विश्वम्भरापति गिति ।
राज्योचितोऽजनि हहा, तनयः समहरि देवेन!॥११॥ उदतारयदनाद् भुज-दण्डादिव वसुमतीभारम् ॥ १५८ ॥
एवं प्रलपन् सचिव-व्यबोधि कथमपि नृपोऽकरोत् सूनोः । सिद्धान्तगदितविधिना, गुरुणाऽथ श्रीप्रमः परिव्राज्य । मृतकृत्यमल्पशोकः, कालेनैवं मनसि वध्यौ ॥ १२॥ परमां मुदं दधत्सा, भारत्या समनुशिष्ठ इति ॥२५॥ ये दर सात् सुमेरुं, पृथिवीं वा छत्रसात् क्षमाः कर्तुम् । कमठेन्दुदर्शनमिव , प्राप्य दुरापां जिमाधिपतिदीक्षाम् । तेऽपि स्वमन्यमथितु, नालं कि हन्त पुनरितरे !॥१३॥ शयनासनादिवेश, सकलाऽपि हि यतनया कार्या ॥१६॥ पीयूषपोषपुषः, पविमीषणपाणिरमरकरवृतः। यतः
सुरपतिरपि सुरलोका-हव्यवते पकं फलमिव द्रोः ॥१४॥ यतना सुधर्मजननी , यतना धर्मस्य पालमी नित्यम् ।
पष्टिं पुषसहस्रान् , संगरचक्यपि न रक्षितुमधीशः। तवृद्धिकरी यतना, सर्वत्र सुखावहा यतना ।। १६१ ।।
ज्वलनप्रमाद्यमादिव, तोऽपि किं त्वं बलिष्ठतरः ॥१५॥ एकामेव हि यतना, संसेव्य विलीनकर्ममलपटलाः ।
कृत्या पातकमपि यान , पुष्ये दुस्पश्यतामपि हि तेषाम् । प्रापुरनन्ताः सत्वाः, शिवमक्षयमव्ययं स्थानम् ॥ १६२ ॥
र इव यमेन भकी, गतशरणो नीयते कष्टा ॥ १८६ ॥ एवं शिक्षा दया, प्रभासगुरवो विजहरम्यत्र ।
नीतस्ततश्च नरके, सहते खलु वेदनाः परमघोराः। शारदिकवारिदा दव, तिष्ठन्स्येकत्र न हि मुमयः ॥ १६३ ॥
जन्मान्तरानुधावी-नि देहिनामहह कर्माणि ! ॥१८७॥ श्रीप्रभराजर्षिरपि, प्रतिसमयविशुध्यदमलपरिणामः ।
जननी मे जनंको मे, भ्राता मे सुतकलत्रयों में। यूथपतिनव कलभः, सततं बिजहार सह गुरुणा ।। १६४।।
मिथ्यैव बुद्धिरेषा, न देहमपि वस्तुतः स्वीयम् ॥१८॥ जिनपरिवृढगदितागम-सूत्रार्थसुधां पिबन्नमर्त्य इव ।
पुत्रादीनामेषां, भिन्न स्थानात्समेयुषां स्थाने । पञ्चमहावतभारं, दधदवनीभारमिव शेषः ॥ १६५ ॥
एकत्र निवासः खलु, विहगानामिव तरौ सायम् ॥१६॥
गच्छन्ति ततोऽपि पुनः, पृथक पृथक स्थानकेषु देहभृतः । पञ्च निशाताः समिती--ईस्तशरानिव धनुर्धरो विभ्रत् ।
एकत्र निशि सुषुप्ता, निशावसाने यथा पान्धाः ॥१६॥ तिम्रो गुप्तीः शनी-नरपतिरिव धारयन् शुद्धाः॥ १६६ ॥
अरघघटीन्याया-दथैहिरेयाहिरा () क्रियां सततम् । मार्गानुसारिणीमिह, कुर्वन् सकलां क्रियां सुपान्थ इव।
इह कुर्वतां तनुभृतां, को हन्त स्वः परः को बा १९६१॥ श्रद्धां प्रवरा धर्म, तन्वन् मकरन्द इव भृतः॥ १६७ ॥
एवं यावत् संवे-गसंगतश्चिन्तयत्ययनिनाथः। प्रज्ञापनीयभावे-न संयुतो भद्रवारण इयोः । साधुक व विद्यासु , प्रमादमुक्तः क्रियासु सदा ॥ १६८॥
सावत् तत्रोद्याने, कुमारनन्दी गुरुः प्राप ॥ १६२॥
गुर्वागमनं ज्ञात्वा, गत्वा तत्र प्रणम्य मुनिनाथम् । श्राद्रियमाणः शक्या-नुष्ठाने योग्यमन्द इव वैद्यः।
उचितस्थाने निषसा-द देशनामथ गुरुर्विदधे ॥ १६३ ॥ हृष्यन् गुणाव्यसने, सरउत्सरे मराल इव ॥ १६६ ॥ दिग्भ्यः सर्वाभ्योऽपि, स्वतोऽन्यतचापतविपत्रिबहाः । पाराधयन् गुरुजनं, परमात्मानं यथा परमयोगी।
यमदन्तयन्त्रसंस्थाः, कएं जीवन्ति तनुभाजः ॥१६॥ सुचिरं निरतीचारं, चरणं परिपालयामास ॥१७॥ जीवातुभिरगदगणे-रायुर्वेदेन समभेदेन । अथ वर्गप्रयपालन-परायणस्य प्रभेन्दुराजस्य ॥
मृत्युंजयादिभिर्वर-मन्त्रैर्नहि रयते मृयोः ॥ १६५॥ तनयाधुभावभूता, हरिषेणः पनसंभश्च ॥ १७ ॥
अहह खलमार्यमधनं, महाधनं मन्दमेधसं प्राशम् । तौ सकलकलापूर्णी, पूर्णेन्दुश्व समस्तजनसुखदौ । कवलयति सततमशरण-मविशेषेणेव समवर्ती ॥१६॥ अपराविव भुजदण्डौ-रेजाते तस्य भूपस्य ॥ १७२ ॥ तापापहमजरामर-पदमन्दश्रमणधर्मममृतसमम् । अपरेपुरयनिजाने--रजनिष्टारोचिकत्वममादी।
मुक्त्वा तदत्र भुवने, कचिदपि नान्यच्छरणमस्ति ॥१॥ मरुनिपतितहसव, प्रतिदिनमक्षीयत ततोऽसौ ॥ १७३।। इत्याकर्ण्य नरेशो, विनम्ध यतिपतिपदौ जगादेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org